Arūpāvacaradukakusalattikaṃ
[1747] Arūpāvacaraṃ kusalaṃ dhammaṃ paṭicca arūpāvacaro kusalo
dhammo uppajjati hetupaccayā: . naarūpāvacaraṃ kusalaṃ dhammaṃ paṭicca
naarūpāvacaro kusalo dhammo uppajjati hetupaccayā:.
[1748] Hetuyā dve ārammaṇe dve avigate dve.
[1749] Naadhipatiyā dve .pe. Navippayutte dve.
Sahajātavārādi vitthāretabbaṃ.
[1750] Arūpāvacaro kusalo dhammo arūpāvacarassa kusalassa
dhammassa hetupaccayena paccayo:.
[1751] Hetuyā dve ārammaṇe tīṇi adhipatiyā tīṇi
anantare tīṇi sahajāte dve upanissaye cattāri āsevane
tīṇi kamme dve atthiyā dve natthiyā tīṇi.
[1752] Naarūpāvacaraṃ akusalaṃ dhammaṃ paṭicca naarūpāvacaro
akusalo dhammo uppajjati hetupaccayā: ekaṃ. Sabbattha ekaṃ.
[1753] Arūpāvacaraṃ abyākataṃ dhammaṃ paṭicca arūpāvacaro abyākato
dhammo uppajjati hetupaccayā: tīṇi . naarūpāvacaraṃ abyākataṃ
dhammaṃ paṭicca naarūpāvacaro abyākato dhammo uppajjati hetupaccayā:.
Arūpāvacaraṃ abyākatañca naarūpāvacaraṃ abyākatañca dhammaṃ
paṭicca naarūpāvacaro abyākato dhammo uppajjati hetupaccayā:.
[1754] Hetuyā pañca ārammaṇe dve adhipatiyā pañca
avigate pañca.
[1755] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā dve
napurejāte cattāri nakamme dve navipāke pañca naāhāre
ekaṃ .pe. Navippayutte dve novigate tīṇi.
Sahajātavārādi vitthāretabbaṃ.
[1756] Arūpāvacaro abyākato dhammo arūpāvacarassa
abyākatassa dhammassa hetupaccayena paccayo: tīṇi . naarūpāvacaro
abyākato dhammo naarūpāvacarassa abyākatassa dhammassa
hetupaccayena paccayo:.
[1757] Hetuyā cattāri . ārammaṇe tīṇi: arūpāvacaramūle
dve naarūpāvacare ekaṃ . adhipatiyā cattāri: arūpāvacaramūle
tīṇi naarūpāvacare ekaṃ . anantare cattāri .pe. sahajāte pañca
aññamaññe dve nissaye satta upanissaye cattāri purejāte
dve pacchājāte dve āsevane tīṇi kamme cattāri
vipāke dve .pe. sampayutte dve vippayutte tīṇi atthiyā
satta natthiyā cattāri .pe.
Arūpāvacaradukakusalattikaṃ niṭṭhitaṃ.
----------
The Pali Tipitaka in Roman Character Volume 44 page 310-311.
http://84000.org/tipitaka/read/roman_item_s.php?book=44&item=1747&items=11
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=44&item=1747&items=11&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=44&item=1747&items=11
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=44&item=1747&items=11
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=44&i=1747
Contents of The Tipitaka Volume 44
http://84000.org/tipitaka/read/?index_44
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com