Vedanāttikakusalattike navedanāttikanakusalattikaṃ
[836] Sukhāyavedanāyasampayuttaṃ kusalaṃ dhammaṃ paṭicca nasukhāya-
vedanāyasampayutto nakusalo dhammo uppajjati hetupaccayā:
sukhāyavedanāyasampayuttaṃ kusalaṃ dhammaṃ paṭicca nadukkhāyavedanāya-
sampayutto nakusalo dhammo uppajjati hetupaccayā: sukhāya-
vedanāyasampayuttaṃ kusalaṃ dhammaṃ paṭicca naadukkhamasukhāyavedanāya-
sampayutto nakusalo dhammo uppajjati hetupaccayā: sukhāya-
vedanāyasampayuttaṃ kusalaṃ dhammaṃ paṭicca nasukhāyavedanāyasampayutto
nakusalo ca naadukkhamasukhāyavedanāyasampayutto nakusalo ca dhammā
uppajjanti hetupaccayā: sukhāyavedanāyasampayuttaṃ kusalaṃ dhammaṃ
paṭicca nadukkhāyavedanāyasampayutto nakusalo ca naadukkhamasukhāya-
vedanāyasampayutto nakusalo ca dhammā uppajjanti hetupaccayā:
sukhāyavedanāyasampayuttaṃ kusalaṃ dhammaṃ paṭicca nasukhāyavedanāya-
sampayutto nakusalo ca nadukkhāyavedanāyasampayutto nakusalo
ca dhammā uppajjanti hetupaccayā: sukhāyavedanāyasampayuttaṃ kusalaṃ
dhammaṃ paṭicca nasukhāyavedanāyasampayutto nakusalo ca nadukkhāya-
vedanāyasampayutto nakusalo ca naadukkhamasukhāyavedanāyasampayutto
nakusalo ca dhammā uppajjanti hetupaccayā: satta . adukkhamasukhāya-
vedanāyasampayuttaṃ kusalaṃ dhammaṃ paṭicca naadukkhamasukhāyavedanāya-
sampayutto nakusalo dhammo uppajjati hetupaccayā: satta.
[837] Hetuyā cuddasa.
[838] Sukhāyavedanāyasampayuttaṃ akusalaṃ dhammaṃ paṭicca na sukhāya-
vedanāyasampayutto naakusalo dhammo uppajjati hetupaccayā:
satta . dukkhāyavedanāyasampayuttaṃ akusalaṃ dhammaṃ paṭicca ... satta .
Adukkhamasukhāyavedanāyasampayuttaṃ akusalaṃ dhammaṃ paṭicca ... Satta.
Ekavīsati pañhā.
[839] Sukhāyavedanāyasampayutto abyākato dhammo nasukhāya-
vedanāyasampayuttassa naabyākatassa dhammassa ārammaṇapaccayena
paccayo:. Saṅkhittaṃ.
Abyākato dhammo uppajjatimeva padānaṃ tīṇi
vedanāya parivattiyā ovatte ekavīsapañhāya
dukkhāyavedanāyasampayuttaabyākatamūlassa
udakkhamasukhāyavedanāyasampayuttaabyākatamūlassapi kātabbaṃ.
Vipākattikakusalattike navipākattikanakusalattikaṃ
[840] Vipākadhammadhammaṃ kusalaṃ dhammaṃ paṭicca navipākadhammadhammo
nakusalo dhammo uppajjati hetupaccayā:.
[841] Hetuyā tīṇi.
[842] Vipākadhammadhammaṃ akusalaṃ dhammaṃ paṭicca navipākadhammadhammo
naakusalo dhammo uppajjati hetupaccayā:.
[843] Hetuyā tīṇi.
[844] Nevavipākanavipākadhammadhammaṃ abyākataṃ dhammaṃ paccayā
nanevavipākanavipākadhammadhammo naabyākato dhammo uppajjati
hetupaccayā:.
[845] Hetuyā tīṇi.
Upādinnupādāniyattikakusalattike
naupādinnupādāniyattikanakusalattikaṃ
[846] Anupādinnupādāniyaṃ kusalaṃ dhammaṃ paṭicca naupādinnupādāniyo
nakusalo dhammo uppajjati hetupaccayā: tīṇi . anupādinnaanupādāniyaṃ
kusalaṃ dhammaṃ paṭicca naanupādinnaanupādāniyo nakusalo dhammo uppajjati
hetupaccayā: tīṇi.
[847] Hetuyā cha.
[848] Anupādinnupādāniyaṃ akusalaṃ dhammaṃ paṭicca
naupādinnupādāniyo naakusalo dhammo uppajjati hetupaccayā:.
[849] Hetuyā tīṇi.
[850] Upādinnupādāniyaṃ abyākataṃ dhammaṃ paṭicca naupādinnupādāniyo
naabyākato dhammo uppajjati hetupaccayā:.
[851] Hetuyā pañca.
Saṅkiliṭṭhasaṅkilesikattikakusalattike
nasaṅkiliṭṭhasaṅkilesikattikanakusalattikaṃ
[852] Asaṅkiliṭṭhasaṅkilesikaṃ kusalaṃ dhammaṃ paṭicca nasaṅkiliṭṭhasaṅkilesiko
Nakusalo dhammo uppajjati hetupaccayā: tīṇi . asaṅkiliṭṭhaasaṅkilesikaṃ
kusalaṃ dhammaṃ paṭicca naasaṅkiliṭṭhaasaṅkilesiko nakusalo dhammo uppajjati
hetupaccayā: tīṇi.
[853] Hetuyā cha.
[854] Saṅkiliṭṭhasaṅkilesikaṃ akusalaṃ dhammaṃ paṭicca nasaṅkiliṭṭhasaṅkilesiko
naakusalo dhammo uppajjati hetupaccayā:.
[855] Hetuyā tīṇi.
Vitakkattikakusalattike navitakkattikanakusalattikaṃ
[856] Savitakkasavicāraṃ kusalaṃ dhammaṃ paṭicca nasavitakkasavicāro
nakusalo dhammo uppajjati hetupaccayā: tīṇi . avitakkavicāramattaṃ
kusalaṃ dhammaṃ paṭicca naavitakkavicāramatto nakusalo dhammo
uppajjati hetupaccayā:.
[857] Hetuyā paṇṇarasa.
[858] Savitakkasavicāraṃ akusalaṃ dhammaṃ paṭicca nasavitakkasavicāro
naakusalo dhammo uppajjati hetupaccayā:.
[859] Hetuyā nava.
Pītittikakusalattike napītittikanakusalattikaṃ
[860] Pītisahagataṃ kusalaṃ dhammaṃ paṭicca napītisahagato nakusalo
dhammo uppajjati hetupaccayā: satta . sukhasahagataṃ kusalaṃ dhammaṃ
paṭicca nasukhasahagato nakusalo dhammo uppajjati hetupaccayā:
Satta. Vedanāttikasadisaṃ.
Saṅkhittaṃ.
The Pali Tipitaka in Roman Character Volume 45 page 311-315.
http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=1356&items=25
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=1356&items=25&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=1356&items=25
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=1356&items=25
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=1356
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com