Paccanīyadukattikapaṭṭhānaṃ
nahetudukanakusalattikaṃ
[192] Nahetuṃ nakusalaṃ dhammaṃ paṭicca nahetu nakusalo dhammo
uppajjati hetupaccayā: nahetuṃ akusalaṃ abyākataṃ ekaṃ khandhaṃ
paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ . nahetuṃ nakusalaṃ
dhammaṃ paṭicca nanahetu nakusalo dhammo uppajjati hetupaccayā:
nahetū akusale abyākate khandhe paṭicca hetu . nahetuṃ nakusalaṃ
dhammaṃ paṭicca nahetu nakusalo ca nanahetu nakusalo ca dhammā
uppajjanti hetupaccayā:.
[193] Nanahetuṃ nakusalaṃ dhammaṃ paṭicca nanahetu nakusalo
dhammo uppajjati hetupaccayā: nanahetuṃ nakusalaṃ dhammaṃ paṭicca
nahetu nakusalo dhammo uppajjati hetupaccayā: nanahetuṃ nakusalaṃ
dhammaṃ paṭicca nahetu nakusalo ca nanahetu nakusalo ca dhammā
uppajjanti hetupaccayā:.
[194] Nahetuṃ nakusalañca nanahetuṃ nakusalañca dhammaṃ paṭicca
nahetu nakusalo dhammo uppajjati hetupaccayā: nanahetuṃ nakusalañca
nanahetuṃ nakusalañca dhammaṃ paṭicca nanahetu nakusalo dhammo
uppajjati hetupaccayā: nahetuṃ nakusalañca nahetuṃ nakusalañca
dhammaṃ paṭicca nahetu nakusalo ca nanahetu nakusalo ca dhammā
uppajjanti hetupaccayā:.
[195] Hetuyā nava avigate nava nahetuyā dve.
Sahajātavārepi sampayuttavārepi sabbattha vitthāro.
[196] Nanahetu nakusalo dhammo nanahetussa nakusalassa dhammassa
hetupaccayena paccayo: nanahetu nakusalo dhammo nahetussa nakusalassa
dhammassa hetupaccayena paccayo: nanahetu nakusalo dhammo nahetussa
nakusalassa ca nanahetussa nakusalassa ca dhammassa hetupaccayena paccayo:.
[197] Nahetu nakusalo dhammo nahetussa nakusalassa dhammassa
ārammaṇapaccayena paccayo:.
[198] Hetuyā tīṇi ārammaṇe nava avigate nava.
Pañhāvāraṃ evaṃ vitthāretabbaṃ.
[199] Nahetuṃ naakusalaṃ dhammaṃ paṭicca nahetu naakusalo dhammo
uppajjati hetupaccayā: nahetuṃ kusalaṃ abyākataṃ ekaṃ khandhaṃ paṭicca
tayo khandhā cittasamuṭṭhānañca rūpaṃ . nahetuṃ naakusalaṃ dhammaṃ paṭicca
nanahetu naakusalo dhammo uppajjati hetupaccayā: nahetū kusale
abyākate khandhe paṭicca hetu . nahetuṃ naakusalaṃ dhammaṃ paṭicca
nahetu naakusalo ca nanahetu naakusalo ca dhammā uppajjanti
hetupaccayā:.
[200] Nanahetuṃ naakusalaṃ dhammaṃ paṭicca nanahetu naakusalo
dhammo uppajjati hetupaccayā: nanahetuṃ naakusalaṃ dhammaṃ paṭicca
Nahetu naakusalo dhammo uppajjati hetupaccayā: nanahetuṃ naakusalaṃ
dhammaṃ paṭicca nahetu naakusalo ca nanahetu naakusalo ca dhammā
uppajjanti hetupaccayā:.
[201] Nahetuṃ naakusalañca nanahetuṃ naakusalañca dhammaṃ paṭicca
nahetu naakusalo dhammo uppajjati hetupaccayā: nahetuṃ naakusalañca
nanahetuṃ naakusalañca dhammaṃ paṭicca nanahetu naakusalo dhammo
uppajjati hetupaccayā: nahetuṃ naakusalañca nanahetuṃ naakusalañca
dhammaṃ paṭicca nahetu naakusalo ca nanahetu naakusalo ca dhammā
uppajjanti hetupaccayā:.
[202] Hetuyā nava avigate nava sabbattha nava.
[203] Nahetuṃ naabyākataṃ dhammaṃ paṭicca nahetu naabyākato
dhammo uppajjati hetupaccayā: kusalākusalaṃ nahetuṃ ekaṃ khandhaṃ
paṭicca tayo khandhā tayo khandhe paṭicca . nahetuṃ naabyākataṃ dhammaṃ
paṭicca nanahetu naabyākato dhammo uppajjati hetupaccayā:
nahetuṃ naabyākataṃ dhammaṃ paṭicca nahetu naabyākato ca nanahetu
naabyākato ca dhammā uppajjanti hetupaccayā:.
[204] Nanahetuṃ naabyākataṃ dhammaṃ paṭicca nanahetu naabyākato
dhammo uppajjati hetupaccayā: tīṇi.
[205] Nahetuṃ naabyākatañca nanahetuṃ naabyākatañca dhammaṃ
paṭicca nahetu naabyākato dhammo uppajjati hetupaccayā: nahetuṃ
Naabyākatañca nanahetuṃ naabyākatañca dhammaṃ paṭicca nanahetu
naabyākato dhammo uppajjati hetupaccayā: nahetuṃ naabyākatañca
nanahetuṃ naabyākatañca dhammaṃ paṭicca nahetu naabyākato ca nanahetu
naabyākato ca dhammā uppajjanti hetupaccayā:.
[206] Hetuyā nava avigate nava sabbattha nava.
The Pali Tipitaka in Roman Character Volume 45 page 52-55.
http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=192&items=15
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=192&items=15&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=192&items=15
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=192&items=15
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=192
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com