Nasanidassanattikanaparittattike sanidassanattikaparittattikaṃ
[1172] Nasanidassanasappaṭighaṃ naparittaṃ dhammaṃ paṭicca sanidassana-
sappaṭigho paritto dhammo uppajjati hetupaccayā:.
[1173] Hetuyā ekavīsa.
[1174] Nasanidassanasappaṭighaṃ namahaggataṃ dhammaṃ paṭicca anidassana-
appaṭigho mahaggato dhammo uppajjati hetupaccayā:.
[1175] Hetuyā tīṇi.
[1176] Nasanidassanasappaṭighaṃ naappamāṇaṃ dhammaṃ paccayā
anidassanaappaṭigho appamāṇo dhammo uppajjati hetupaccayā:.
[1177] Hetuyā tīṇi.
Nasanidassanattikanaparittārammaṇattike
sanidassanattikaparittārammaṇattikaṃ
[1178] Nasanidassanasappaṭighaṃ naparittārammaṇaṃ dhammaṃ paccayā
anidassanaappaṭigho parittārammaṇo dhammo uppajjati
Hetupaccayā:.
[1179] Hetuyā tīṇi.
[1180] Nasanidassanasappaṭighaṃ namahaggatārammaṇaṃ dhammaṃ paccayā
anidassanaappaṭigho mahaggatārammaṇo dhammo uppajjati
hetupaccayā:.
[1181] Hetuyā tīṇi.
[1182] Nasanidassanasappaṭighaṃ naappamāṇārammaṇaṃ dhammaṃ
paccayā anidassanaappaṭigho appamāṇārammaṇo dhammo uppajjati
hetupaccayā:.
[1183] Hetuyā tīṇi.
Nasanidassanattikanahīnattike sanidassanattikahīnattikaṃ
[1184] Nasanidassanasappaṭighaṃ nahīnaṃ dhammaṃ paccayā anidassanaappaṭigho
hīno dhammo uppajjati hetupaccayā:.
[1185] Hetuyā tīṇi.
[1186] Nasanidassanasappaṭighaṃ namajjhimaṃ dhammaṃ paṭicca
sanidassanasappaṭigho majjhimo dhammo uppajjati hetupaccayā:.
[1187] Hetuyā ekavīsa.
[1188] Nasanidassanasappaṭighaṃ napaṇītaṃ dhammaṃ paccayā anidassana-
appaṭigho paṇīto dhammo uppajjati hetupaccayā:.
[1189] Hetuyā tīṇi.
Nasanidassanattikanamicchattattike sanidassanattikamicchattattikaṃ
[1190] Nasanidassanasappaṭighaṃ namicchattaniyataṃ dhammaṃ paccayā
anidassanaappaṭigho micchattaniyato dhammo uppajjati hetupaccayā:.
[1191] Hetuyā tīṇi.
[1192] Nasanidassanasappaṭighaṃ nasammattaniyataṃ dhammaṃ paccayā
anidassanaappaṭigho sammattaniyato dhammo uppajjati hetupaccayā:.
[1193] Hetuyā tīṇi.
[1194] Nasanidassanasappaṭighaṃ naaniyataṃ dhammaṃ paṭicca sanidassana-
sappaṭigho aniyato dhammo uppajjati hetupaccayā:.
[1195] Hetuyā ekavīsa.
Nasanidassanattikanamaggārammaṇattike
sanidassanattikamaggārammaṇattikaṃ
[1196] Nasanidassanasappaṭighaṃ namaggārammaṇaṃ dhammaṃ paccayā
anidassanaappaṭigho maggārammaṇo dhammo uppajjati hetupaccayā:.
[1197] Hetuyā tīṇi.
[1198] Nasanidassanasappaṭighaṃ namaggahetukaṃ dhammaṃ paccayā
anidassanaappaṭigho maggahetuko dhammo uppajjati hetupaccayā:.
[1199] Hetuyā tīṇi.
[1200] Nasanidassanasappaṭighaṃ namaggādhipatiṃ dhammaṃ paccayā
anidassanaappaṭigho maggādhipati dhammo uppajjati hetupaccayā:.
[1201] Hetuyā tīṇi.
Nasanidassanattikanauppannattike sanidassanattikauppannattikaṃ
[1202] Nasanidassanasappaṭigho nauppanno dhammo anidassana-
appaṭighassa uppannassa dhammassa ārammaṇapaccayena paccayo:.
[1203] Ārammaṇe cha.
Nasanidassanattikanaatītattike sanidassanattikaatītattikaṃ
[1204] Nasanidassanasappaṭigho napaccuppanno dhammo anidassana-
appaṭighassa paccuppannassa dhammassa ārammaṇapaccayena paccayo:.
[1205] Ārammaṇe cha.
Nasanidassanattikanaatītārammaṇattike
sanidassanattikaatītārammaṇattikaṃ
[1206] Nasanidassanasappaṭighaṃ naatītārammaṇaṃ dhammaṃ paṭicca
anidassanaappaṭigho atītārammaṇo dhammo uppajjati hetupaccayā:.
[1207] Hetuyā tīṇi.
[1208] Nasanidassanasappaṭighaṃ naanāgatārammaṇaṃ dhammaṃ paccayā
anidassanaappaṭigho anāgatārammaṇo dhammo uppajjati
hetupaccayā:.
[1209] Hetuyā tīṇi.
[1210] Nasanidassanasappaṭighaṃ napaccuppannārammaṇaṃ dhammaṃ paṭicca
anidassanaappaṭigho paccuppannārammaṇo dhammo uppajjati
Hetupaccayā:.
[1211] Hetuyā tīṇi.
Nasanidassanattikanaajjhattārammaṇattike
sanidassanattikaajjhattārammaṇattikaṃ
[1212] Nasanidassanasappaṭighaṃ naajjhattārammaṇaṃ dhammaṃ paṭicca
anidassanaappaṭigho ajjhattārammaṇo dhammo uppajjati
hetupaccayā:.
[1213] Hetuyā tīṇi.
[1214] Nasanidassanasappaṭighaṃ nabahiddhārammaṇaṃ dhammaṃ paṭicca
anidassanaappaṭigho bahiddhārammaṇo dhammo uppajjati hetupaccayā:.
[1215] Hetuyā tīṇi avigate tīṇi.
Sahajātavārampi paccayavārampi saṃsaṭṭhavārampi
sampayuttavārampi pañhāvārampi vitthāretabbaṃ.
Paccanīyānulomatikattikapaṭṭhānaṃ niṭṭhitaṃ.
---------
The Pali Tipitaka in Roman Character Volume 45 page 504-508.
http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=2864&items=44
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=2864&items=44&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=2864&items=44
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=2864&items=44
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=2864
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com