[199] Athakho āyasmā upāli yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
nisinno kho āyasmā upāli bhagavantaṃ etadavoca yo nu kho bhante
samaggo saṅgho sammukhākaraṇīyaṃ kammaṃ asammukhā karoti dhammakammaṃ
nu kho taṃ bhante vinayakammanti . adhammakammaṃ taṃ upāli avinaya-
kammanti . yo nu kho bhante samaggo saṅgho paṭipucchākaraṇīyaṃ kammaṃ
appaṭipucchā karoti paṭiññāya karaṇīyaṃ kammaṃ appaṭiññāya
karoti sativinayārahassa amūḷhavinayaṃ deti amūḷhavinayārahassa
tassapāpiyasikākammaṃ karoti tassapāpiyasikākammārahassa
tajjanīyakammaṃ karoti tajjanīyakammārahassa niyassakammaṃ 4-
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Po. Ma. Yu. āvuso. 3 Ma. āvuso. 4 Yu.
@nissayakammaṃ.
Karoti niyassakammārahassa pabbājanīyakammaṃ karoti pabbājanīyakammārahassa
paṭisāraṇīyakammaṃ karoti paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ
karoti ukkhepanīyakammārahassa parivāsaṃ deti parivāsārahaṃ mūlāya
paṭikassati mūlāya paṭikassanārahassa mānattaṃ deti mānattārahaṃ
abbheti abbhānārahaṃ upasampādeti dhammakammaṃ nu kho taṃ bhante
vinayakammanti.
{199.1} Adhammakammaṃ taṃ upāli avinayakammaṃ yo kho upāli
samaggo saṅgho sammukhākaraṇīyaṃ kammaṃ asammukhā karoti evaṃ kho
upāli adhammakammaṃ hoti avinayakammaṃ evañca pana saṅgho sātisāro
hoti yo kho upāli samaggo saṅgho paṭipucchākaraṇīyaṃ kammaṃ appaṭipucchā
karoti paṭiññāya karaṇīyaṃ kammaṃ appaṭiññāya karoti sativinayārahassa
amūḷhavinayaṃ deti amūḷhavinayārahassa tassapāpiyasikākammaṃ karoti
tassapāpiyasikākammārahassa tajjanīyakammaṃ karoti tajjanīyakammārahassa
niyassakammaṃ karoti niyassakammārahassa pabbājanīyakammaṃ karoti
pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti paṭisāraṇīya-
kammārahassa ukkhepanīyakammaṃ karoti ukkhepanīyakammārahassa
parivāsaṃ deti parivāsārahaṃ mūlāya paṭikassati mūlāya paṭikassanārahassa
mānattaṃ deti mānattārahaṃ abbheti abbhānārahaṃ upasampādeti
evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ evañca pana saṅgho
sātisāro hotīti.
[200] Yo nu kho bhante samaggo saṅgho sammukhākaraṇīyaṃ
kammaṃ sammukhā karoti dhammakammaṃ nu kho taṃ bhante vinayakammanti .
Dhammakammaṃ taṃ upāli vinayakammanti . yo nu kho bhante samaggo
saṅgho paṭipucchākaraṇīyaṃ kammaṃ paṭipucchā karoti paṭiññāya
karaṇīyaṃ kammaṃ paṭiññāya karoti sativinayārahassa sativinayaṃ deti
amūḷhavinayārahassa amūḷhavinayaṃ deti tassapāpiyasikākammārahassa
tassapāpiyasikākammaṃ karoti tajjanīyakammārahassa tajjanīyakammaṃ
karoti niyassakammārahassa niyassakammaṃ karoti pabbājanīyakammārahassa
pabbājanīyakammaṃ karoti paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṃ
karoti ukkhepanīyakammārahassa ukkhepanīyakammaṃ karoti
parivāsārahassa parivāsaṃ deti mūlāya paṭikassanārahaṃ mūlāya paṭikassati
mānattārahassa mānattaṃ deti abbhānārahaṃ abbheti upasampadārahaṃ
upasampādeti dhammakammaṃ nu kho taṃ bhante vinayakammanti.
{200.1} Dhammakammaṃ taṃ upāli vinayakammaṃ yo kho upāli samaggo
saṅgho sammukhākaraṇīyaṃ kammaṃ sammukhā karoti evaṃ kho upāli dhammakammaṃ
hoti vinayakammaṃ evañca pana saṅgho anatisāro hoti yo kho upāli
samaggo saṅgho paṭipucchākaraṇīyaṃ kammaṃ paṭipucchā karoti paṭiññāya
karaṇīyaṃ kammaṃ paṭiññāya karoti sativinayārahassa sativinayaṃ deti
amūḷhavinayārahassa amūḷhavinayaṃ deti tassapāpiyasikā-
kammārahassa tassapāpiyasikākammaṃ karoti tajjanīyakammārahassa
Tajjanīyakammaṃ karoti niyassakammārahassa niyassakammaṃ karoti
pabbājanīyakammārahassa pabbājanīyakammaṃ karoti paṭisāraṇīya-
kammārahassa paṭisāraṇīyakammaṃ karoti ukkhepanīyakammārahassa
ukkhepanīyakammaṃ karoti parivāsārahassa parivāsaṃ deti mūlāya
paṭikassanārahaṃ mūlāya paṭikassati mānattārahassa mānattaṃ deti
abbhānārahaṃ abbheti upasampadārahaṃ upasampādeti evaṃ kho upāli
dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hotīti.
[201] Yo nu kho bhante samaggo saṅgho sativinayārahassa
amūḷhavinayaṃ deti amūḷhavinayārahassa sativinayaṃ deti dhammakammaṃ
nu kho taṃ bhante vinayakammanti . adhammakammaṃ taṃ upāli
avinayakammanti . yo nu kho bhante samaggo saṅgho amūḷhavinayārahassa
tassapāpiyasikākammaṃ karoti tassapāpiyasikākammārahassa
amūḷhavinayaṃ deti tassapāpiyasikākammārahassa tajjanīyakammaṃ karoti
tajjanīyakammārahassa tassapāpiyasikākammaṃ karoti tajjanīyakammārahassa
niyassakammaṃ karoti niyassakammārahassa tajjanīyakammaṃ karoti
niyassakammārahassa pabbājanīyakammaṃ karoti pabbājanīyakammārahassa
niyassakammaṃ karoti pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti
paṭisāraṇīyakammārahassa pabbājanīyakammaṃ karoti paṭisāraṇīyakammārahassa
ukkhepanīyakammaṃ karoti ukkhepanīyakammārahassa paṭisāraṇīyakammaṃ
karoti ukkhepanīyakammārahassa parivāsaṃ deti parivāsārahassa
Ukkhepanīyakammaṃ karoti parivāsārahaṃ mūlāya paṭikassati mūlāya
paṭikassanārahassa parivāsaṃ deti mūlāya paṭikassanārahassa
mānattaṃ deti mānattārahaṃ mūlāya paṭikassati mānattārahaṃ
abbheti abbhānārahassa mānattaṃ deti abbhānārahaṃ upasampādeti
upasampadārahaṃ abbheti dhammakammaṃ nu kho taṃ bhante vinayakammanti .
Adhammakammaṃ taṃ upāli avinayakammaṃ.
{201.1} Yo kho upāli samaggo saṅgho sativinayārahassa
amūḷhavinayaṃ deti amūḷhavinayārahassa sativinayaṃ deti evaṃ
kho upāli adhammakammaṃ hoti avinayakammaṃ evañca pana saṅgho
sātisāro hoti.
{201.2} Yo kho upāli samaggo saṅgho amūḷhavinayārahassa
tassapāpiyasikākammaṃ karoti tassapāpiyasikākammārahassa amūḷhavinayaṃ
deti tassapāpiyasikākammārahassa tajjanīyakammaṃ karoti tajjanīya-
kammārahassa tassapāpiyasikākammaṃ karoti tajjanīyakammārahassa
niyassakammaṃ karoti niyassakammārahassa tajjanīyakammaṃ karoti
niyassakammārahassa pabbājanīyakammaṃ karoti pabbājanīyakammārahassa
niyassakammaṃ karoti pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti
paṭisāraṇīyakammārahassa pabbājanīyakammaṃ karoti paṭisāraṇīya-
kammārahassa ukkhepanīyakammaṃ karoti ukkhepanīyakammārahassa
paṭisāraṇīyakammaṃ karoti ukkhepanīyakammārahassa parivāsaṃ
deti parivāsārahassa ukkhepanīyakammaṃ karoti parivāsārahaṃ
mūlāya paṭikassati mūlāya paṭikassanārahassa
Parivāsaṃ deti mūlāya paṭikassanārahassa mānattaṃ deti mānattārahaṃ
mūlāya paṭikassati mānattārahaṃ abbheti abbhānārahassa mānattaṃ
deti abbhānārahaṃ upasampādeti upasampadārahaṃ abbheti evaṃ
kho upāli adhammakammaṃ hoti avinayakammaṃ . evañca pana saṅgho
sātisāro hotīti.
[202] Yo nu kho bhante samaggo saṅgho sativinayārahassa
sativinayaṃ deti amūḷhavinayārahassa amūḷhavinayaṃ deti dhammakammaṃ
nu kho taṃ bhante vinayakammanti . dhammakammaṃ taṃ upāli vinayakammanti.
Yo nu kho bhante samaggo saṅgho amūḷhavinayārahassa amūḷhavinayaṃ
deti tassapāpiyasikākammārahassa tassapāpiyasikākammaṃ karoti
tajjanīyakammārahassa tajjanīyakammaṃ karoti niyassakammārahassa
niyassakammaṃ karoti pabbājanīyakammārahassa pabbājanīyakammaṃ karoti
paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṃ karoti ukkhepanīyakammārahassa
ukkhepanīyakammaṃ karoti parivāsārahassa parivāsaṃ deti mūlāya
paṭikassanārahaṃ mūlāya paṭikassati mānattārahassa nānattaṃ deti
abbhānārahaṃ abbheti upasampadārahaṃ upasampādeti dhammakammaṃ
nu kho taṃ bhante vinayakammanti. Dhammakammaṃ taṃ upāli vinayakammaṃ.
{202.1} Yo kho upāli samaggo saṅgho sativinayārahassa
sativinayaṃ deti amūḷhavinayārahassa amūḷhavinayaṃ deti evaṃ kho
upāli dhammakammaṃ hoti vinayakammaṃ . evañca pana saṅgho anatisāro
Hoti . yo kho upāli samaggo saṅgho amūḷhavinayārahassa amūḷhavinayaṃ
deti tassapāpiyasikākammārahassa tassapāpiyasikākammaṃ karoti
tajjanīyakammārahassa tajjanīyakammaṃ karoti niyassakammārahassa
niyassakammaṃ karoti pabbājanīyakammārahassa pabbājanīyakammaṃ karoti
paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṃ karoti ukkhepanīyakammārahassa
ukkhepanīyakammaṃ karoti parivāsārahassa parivāsaṃ deti mūlāya
paṭikassanārahaṃ mūlāya paṭikassati mānattārahassa mānattaṃ deti
abbhānārahaṃ abbheti upasampadārahaṃ upasampādeti evaṃ kho upāli
dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hotīti.
[203] Athakho bhagavā bhikkhū āmantesi yo kho bhikkhave
samaggo saṅgho sativinayārahassa amūḷhavinayaṃ deti evaṃ kho
bhikkhave adhammakammaṃ hoti avinayakammaṃ evañca pana saṅgho
sātisāro hoti . yo kho bhikkhave samaggo saṅgho sativinayārahassa
tassapāpiyasikākammaṃ karoti sativinayārahassa tajjanīyakammaṃ
karoti sativinayārahassa niyassakammaṃ karoti sativinayārahassa
pabbājanīyakammaṃ karoti sativinayārahassa paṭisāraṇīyakammaṃ karoti
sativinayārahassa ukkhepanīyakammaṃ karoti sativinayārahassa parivāsaṃ
deti sativinayārahaṃ mūlāya paṭikassati sativinayārahassa mānattaṃ
deti sativinayārahaṃ abbheti sativinayārahaṃ upasampādeti evaṃ
Kho bhikkhave adhammakammaṃ hoti avinayakammaṃ evañca pana saṅgho
sātisāro hoti.
{203.1} Yo kho bhikkhave samaggo saṅgho amūḷhavinayārahassa
tassapāpiyasikākammaṃ karoti evaṃ kho bhikkhave adhammakammaṃ
hoti avinayakammaṃ evañca pana saṅgho sātisāro hoti . yo
kho bhikkhave samaggo saṅgho amūḷhavinayārahassa tajjanīyakammaṃ
karoti amūḷhavinayārahassa niyassakammaṃ karoti amūḷhavinayārahassa
pabbājanīyakammaṃ karoti amūḷhavinayārahassa paṭisāraṇīyakammaṃ karoti
amūḷhavinayārahassa ukkhepanīyakammaṃ karoti amūḷhavinayārahassa
parivāsaṃ deti amūḷhavinayārahaṃ mūlāya paṭikassati amūḷhavinayārahassa
mānattaṃ deti amūḷhavinayārahaṃ abbheti amūḷhavinayārahaṃ
upasampādeti amūḷhavinayārahassa sativinayaṃ deti evaṃ kho bhikkhave
adhammakammaṃ hoti avinayakammaṃ evañca pana saṅgho sātisāro hoti .
Yo kho bhikkhave samaggo saṅgho tassapāpiyasikākammārahassa
tajjanīyakammaṃ karoti tassapāpiyasikākammārahassa niyassakammaṃ
karoti tassapāpiyasikākammārahassa pabbājanīyakammaṃ
karoti tassapāpiyasikākammārahassa paṭisāraṇīyakammaṃ karoti
tassapāpiyasikākammārahassa ukkhepanīyakammaṃ karoti
tassapāpiyasikākammārahassa parivāsaṃ deti .pe.
Tassapāpiyasikākammārahassa sativinayaṃ deti
tassapāpiyasikākammārahassa amūḷhavinayaṃ deti evaṃ kho
bhikkhave adhammakammaṃ hoti avinayakammaṃ evañca pana
Saṅgho sātisāro hoti.
{203.2} Yo kho bhikkhave samaggo saṅgho tajjanīyakammārahassa
.pe. niyassakammārahassa pabbājanīyakammārahassa paṭisāraṇīya-
kammārahassa ukkhepanīyakammārahassa parivāsārahassa 1- mūlāya
paṭikassanārahassa mānattārahassa 2- abbhānārahassa 3-
upasampadārahassa sativinayaṃ deti upasampadārahassa amūḷhavinayaṃ deti
upasampadārahassa tassapāpiyasikākammaṃ karoti upasampadārahassa
tajjanīyakammaṃ karoti upasampadārahassa niyassakammaṃ karoti
upasampadārahassa pabbājanīyakammaṃ karoti upasampadārahassa
paṭisāraṇīyakammaṃ karoti upasampadārahassa ukkhepanīyakammaṃ karoti
upasampadārahassa parivāsaṃ deti upasampadārahaṃ mūlāya paṭikassati
upasampadārahassa mānattaṃ deti upasampadārahaṃ abbheti evaṃ kho
bhikkhave adhammakammaṃ hoti avinayakammaṃ evañca pana saṅgho sātisāro
hotīti.
Upālipucchābhāṇavāraṃ 4- dutiyaṃ.
The Pali Tipitaka in Roman Character Volume 5 page 270-278.
http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=199&items=5
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=199&items=5&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=199&items=5
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=5&item=199&items=5
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=5&i=199
Contents of The Tipitaka Volume 5
http://84000.org/tipitaka/read/?index_5
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com