[242] Tena kho pana samayena bhikkhū saṅghamajjhe bhaṇḍanajātā
kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti .
Te na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ . athakho aññataro bhikkhu
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho so bhikkhu bhagavantaṃ
etadavoca idha bhante bhikkhū saṅghamajjhe bhaṇḍanajātā kalahajātā
vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti te na
sakkonti taṃ adhikaraṇaṃ vūpasametuṃ sādhu bhante bhagavā yena te
bhikkhū tenupasaṅkamatu anukampaṃ upādāyāti . adhivāsesi bhagavā
tuṇhībhāvena . athakho bhagavā yena te bhikkhū tenupasaṅkami
upasaṅkamitvā paññatte āsane nisīdi . nisajja kho bhagavā te bhikkhū
etadavoca alaṃ bhikkhave mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā
vivādanti . evaṃ vutte aññataro adhammavādī bhikkhu bhagavantaṃ
etadavoca āgametu bhante bhagavā dhammasāmī appossukko
bhante bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu mayametena
@Footnote: 1 Ma. adhammiyāyamāne.
Bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti .
Dutiyampi kho bhagavā te bhikkhū etadavoca alaṃ bhikkhave mā bhaṇḍanaṃ mā
kalahaṃ mā viggahaṃ mā vivādanti . dutiyampi kho so adhammavādī
bhikkhu bhagavantaṃ etadavoca āgametu bhante bhagavā dhammasāmī
appossukko bhante bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu
mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti.
The Pali Tipitaka in Roman Character Volume 5 page 321-322.
http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=242&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=242&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=242&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=5&item=242&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=5&i=242
Contents of The Tipitaka Volume 5
http://84000.org/tipitaka/read/?index_5
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com