ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [394] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {394.1}  suṇātu  me  bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ
āpajji    sañcetanikaṃ    sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    so    saṅghaṃ
ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā  pañcāhapaṭicchannāya
pañcāhaparivāsaṃ    yācati    .    yadi    saṅghassa    pattakallaṃ   saṅgho
Udāyissa   bhikkhuno   ekissā   āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
pañcāhapaṭicchannāya pañcāhaparivāsaṃ dadeyya. Esā ñatti.
     {394.2}  Suṇātu  me  bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ
āpajji    sañcetanikaṃ    sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    so    saṅghaṃ
ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā  pañcāhapaṭicchannāya
pañcāhaparivāsaṃ    yācati   .   saṅgho   udāyissa   bhikkhuno   ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     pañcāhapaṭicchannāya
pañcāhaparivāsaṃ   deti   .   yassāyasmato   khamati   udāyissa   bhikkhuno
ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā  pañcāhapaṭicchannāya
pañcāhaparivāsassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {394.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi  .  suṇātu  me  bhante  saṅgho  ayaṃ  udāyi  bhikkhu  ekaṃ āpattiṃ
āpajji    sañcetanikaṃ    sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    so    saṅghaṃ
ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā  pañcāhapaṭicchannāya
pañcāhaparivāsaṃ  yācati  .  saṅgho  udāyissa  bhikkhuno ekissā āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā     pañcāhapaṭicchannāya    pañcāhaparivāsaṃ
deti   .  yassāyasmato  khamati  udāyissa  bhikkhuno  ekissā  āpattiyā
sañcetanikāya    sukkavisaṭṭhiyā    pañcāhapaṭicchannāya    pañcāhaparivāsassa
dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {394.4}          Dinno         saṅghena         udāyissa
Bhikkhuno     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
pañcāhapaṭicchannāya     pañcāhaparivāso     khamati     saṅghassa    tasmā
tuṇhī. Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 6 page 175-177. http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=394&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=394&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=394&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=394&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=394              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :