ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [448] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {448.1}  suṇātu  me  bhante  saṅgho  ayaṃ itthannāmo bhikkhu dve
saṅghādisesā   āpattiyo   āpajji   dvemāsapaṭicchannāyo   .   tassa
etadahosi    ahaṃ    kho   dve   saṅghādisesā   āpattiyo   āpajjiṃ
dvemāsapaṭicchannāyo     yannūnāhaṃ     saṅghaṃ    ekissā    āpattiyā
dvemāsapaṭicchannāya    dvemāsaparivāsaṃ   yāceyyanti   .   so   saṅghaṃ
ekissā   āpattiyā   dvemāsapaṭicchannāya   dvemāsaparivāsaṃ  yāci .
Tassa  saṅgho  ekissā  āpattiyā  dvemāsapaṭicchannāya  dvemāsaparivāsaṃ
adāsi  .  tassa parivasantassa lajjidhammo okkami ahaṃ kho dve saṅghādisesā
āpattiyo    āpajjiṃ   dvemāsapaṭicchannāyo   tassa   me   etadahosi
ahaṃ  kho  dve  saṅghādisesā  āpattiyo  āpajjiṃ  dvemāsapaṭicchannāyo
Yannūnāhaṃ     saṅghaṃ     ekissā     āpattiyā    dvemāsapaṭicchannāya
dvemāsaparivāsaṃ    yāceyyanti    sohaṃ   saṅghaṃ   ekissā   āpattiyā
dvemāsapaṭicchannāya   dvemāsaparivāsaṃ   yāciṃ   .   tassa   me  saṅgho
ekissā   āpattiyā   dvemāsapaṭicchannāya  dvemāsaparivāsaṃ  adāsi .
Tassa    me    parivasantassa    lajjidhammo   okkami   yannūnāhaṃ   saṅghaṃ
itarissāpi      āpattiyā     dvemāsapaṭicchannāya     dvemāsaparivāsaṃ
yāceyyanti   .  so  saṅghaṃ  itarissāpi  āpattiyā  dvemāsapaṭicchannāya
dvemāsaparivāsaṃ    yācati    .    yadi    saṅghassa   pattakallaṃ   saṅgho
itthannāmassa    bhikkhuno   itarissāpi   āpattiyā   dvemāsapaṭicchannāya
dvemāsaparivāsaṃ dadeyya. Esā ñatti.
     {448.2}  Suṇātu  me  bhante  saṅgho  ayaṃ itthannāmo bhikkhu dve
saṅghādisesā   āpattiyo   āpajji   dvemāsapaṭicchannāyo   .   tassa
etadahosi    ahaṃ    kho   dve   saṅghādisesā   āpattiyo   āpajjiṃ
dvemāsapaṭicchannāyo     yannūnāhaṃ     saṅghaṃ    ekissā    āpattiyā
dvemāsapaṭicchannāya  dvemāsaparivāsaṃ  yāceyyanti  .  so saṅghaṃ ekissā
āpattiyā  dvemāsapaṭicchannāya  dvemāsaparivāsaṃ  yāci  .  tassa  saṅgho
ekissā   āpattiyā   dvemāsapaṭicchannāya  dvemāsaparivāsaṃ  adāsi .
Tassa   parivasantassa   lajjidhammo  okkami  ahaṃ  kho  dve  saṅghādisesā
āpattiyo  āpajjiṃ  dvemāsapaṭicchannāyo  tassa  me  etadahosi ahaṃ kho
dve  saṅghādisesā  āpattiyo  āpajjiṃ  dvemāsapaṭicchannāyo  yannūnāhaṃ
Saṅghaṃ    ekissā    āpattiyā   dvemāsapaṭicchannāya   dvemāsaparivāsaṃ
yāceyyanti   sohaṃ   saṅghaṃ   ekissā   āpattiyā  dvemāsapaṭicchannāya
dvemāsaparivāsaṃ   yāciṃ   .   tassa   me  saṅgho  ekissā  āpattiyā
dvemāsapaṭicchannāya  dvemāsaparivāsaṃ  adāsi  .  tassa  me  parivasantassa
lajjidhammo    okkami    yannūnāhaṃ    saṅghaṃ    itarissāpi    āpattiyā
dvemāsapaṭicchannāya    dvemāsaparivāsaṃ   yāceyyanti   .   so   saṅghaṃ
itarissāpi      āpattiyā     dvemāsapaṭicchannāya     dvemāsaparivāsaṃ
yācati   .   saṅgho   itthannāmassa   bhikkhuno   itarissāpi   āpattiyā
dvemāsapaṭicchannāya   dvemāsaparivāsaṃ   deti   .   yassāyasmato  khamati
itthannāmassa    bhikkhuno   itarissāpi   āpattiyā   dvemāsapaṭicchannāya
dvemāsaparivāsassa    dānaṃ    so    tuṇhassa    yassa   nakkhamati   so
bhāseyya.
     {448.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi   .pe.   dinno   saṅghena   itthannāmassa   bhikkhuno  itarissāpi
āpattiyā    dvemāsapaṭicchannāya    dvemāsaparivāso   khamati   saṅghassa
tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {448.4} Tena bhikkhave bhikkhunā tadupādāya dve māsā parivasitabbā.



             The Pali Tipitaka in Roman Character Volume 6 page 225-227. http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=448&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=448&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=448&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=448&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=448              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :