ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [110]  Tena  kho  pana  samayena  vaḍḍho  licchavi mettiyabhummajakānaṃ
bhikkhūnaṃ  sahāyo  hoti  .  athakho  vaḍḍho licchavi 3- yena mettiyabhummajakā
bhikkhū   tenupasaṅkami   upasaṅkamitvā   mettiyabhummajake   bhikkhū  etadavoca
vandāmi  ayyāti  .  evaṃ vutte mettiyabhummajakā bhikkhū nālapiṃsu. Dutiyampi
kho  vaḍḍho  licchavi 3- mettiyabhummajake bhikkhū etadavoca vandāmi ayyāti.
Dutiyampi   kho  mettiyabhummajakā  bhikkhū  nālapiṃsu  .  tatiyampi  kho  vaḍḍho
licchavi  mettiyabhummajake  bhikkhū  etadavoca  vandāmi ayyāti. Tatiyampi kho
@Footnote: 1 Ma. Yu. ekattharaṇāpi tuvaṭṭenti. ekapāvuraṇāpi tuvaṭṭenti.
@ekattharaṇapāvuraṇāpi tuvaṭṭenti. 2 Ma. Yu. na ekattharaṇā tuvaṭṭitabbaṃ.
@na ekapāvuraṇā tuvaṭṭitabbaṃ. na ekattharaṇapāvuraṇā tuvaṭṭitabbaṃ.
@3 Ma. licchavī. evamupari.
Mettiyabhummajakā    bhikkhū   nālapiṃsu   .   kyāhaṃ   ayyānaṃ   aparajjhāmi
kissa   maṃ   ayyā   nālapantīti  .  tathā  hi  pana  tvaṃ  āvuso  vaḍḍha
amhe   dabbena   mallaputtena   viheṭhiyamāne  ajjhupekkhasīti  .  kyāhaṃ
ayyā   karomīti   .   sace   kho   tvaṃ   āvuso  vaḍḍha  iccheyyāsi
ajjeva   bhagavā  āyasmantaṃ  dabbaṃ  mallaputtaṃ  nāsāpeyyāti  .  kyāhaṃ
ayyā   karomi   kiṃ   mayā   sakkā   kātunti  .  ehi  tvaṃ  āvuso
vaḍḍha     yena     bhagavā     tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
evaṃ    vadehi    idaṃ    bhante   nacchannaṃ   nappaṭirūpaṃ   yāyaṃ   bhante
disā   abhayā   anītikā   anupaddavā   sāyaṃ   disā   sabhayā   saītikā
saupaddavā    yato   nīvātaṃ   tato   pavātaṃ   udakaṃ   maññe   ādittaṃ
ayyena   me   dabbena   mallaputtena   pajāpati   dūsitāti   .   evaṃ
ayyāti   kho   vaḍḍho   licchavi   mettiyabhummajakānaṃ   bhikkhūnaṃ  paṭissutvā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ  nisinno  kho  vaḍḍho  licchavi  bhagavantaṃ
etadavoca   idaṃ   bhante   nacchannaṃ   nappaṭirūpaṃ   yāyaṃ   bhante   disā
abhayā   anītikā   anupaddavā   sāyaṃ  disā  sabhayā  saītikā  saupaddavā
yato   nīvātaṃ   tato   pavātaṃ   udakaṃ   maññe   ādittaṃ  ayyena  me
dabbena mallaputtena pajāpati dūsitāti.
     [111]   Athakho   bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe
bhikkhusaṅghaṃ    sannipātāpetvā   āyasmantaṃ   dabbaṃ   mallaputtaṃ   paṭipucchi
Sarasi   tvaṃ   dabba   evarūpaṃ  kattā  yathāyaṃ  vaḍḍho  āhāti  .  yathā
maṃ   bhante  bhagavā  jānātīti  .  dutiyampi  kho  bhagavā  .pe.  tatiyampi
kho   bhagavā   āyasmantaṃ  dabbaṃ  mallaputtaṃ  etadavoca  sarasi  tvaṃ  dabba
evarūpaṃ   kattā   yathāyaṃ  vaḍḍho  āhāti  .  yathā  maṃ  bhante  bhagavā
jānātīti  .  na  kho  dabba  dabbā  evaṃ  nibbeṭhenti  sace  tayā kataṃ
katanti  vadehi  sace  akataṃ  akatanti  vadehīti . Yatohaṃ 1- bhante jāto
nābhijānāmi supinantenapi methunaṃ dhammaṃ paṭisevitā pageva jāgaroti.
     [112]  Athakho  bhagavā  bhikkhū  āmantesi  tenahi  bhikkhave  saṅgho
vaḍḍhassa licchavissa pattaṃ nikkujjatu asambhogaṃ saṅghena karotu.
     [113]   Aṭṭhahi   bhikkhave   aṅgehi   samannāgatassa   upāsakassa
patto     nikkujjitabbo     bhikkhūnaṃ    alābhāya    parisakkati    bhikkhūnaṃ
anatthāya    parisakkati    bhikkhūnaṃ   anāvāsāya   2-   parisakkati   bhikkhū
akkosati   paribhāsati   bhikkhū   bhikkhūhi   bhedeti  buddhassa  avaṇṇaṃ  bhāsati
dhammassa    avaṇṇaṃ    bhāsati    saṅghassa    avaṇṇaṃ   bhāsati   anujānāmi
bhikkhave    imehi    aṭṭhahaṅgehi    samannāgatassa    upāsakassa   pattaṃ
nikkujjituṃ.
     [114]   Evañca   pana   bhikkhave   nikkujjitabbo   .  byattena
@Footnote: 1 Ma. yato ahaṃ. 2 Ma. Yu. avāsāya.
Bhikkhunā paṭibalena saṅgho ñāpetabbo
     {114.1}  suṇātu  me  bhante  saṅgho  vaḍḍho  licchavi  āyasmantaṃ
dabbaṃ   mallaputtaṃ   amūlikāya   sīlavipattiyā   anuddhaṃseti   yadi   saṅghassa
pattakallaṃ   saṅgho   vaḍḍhassa   licchavissa   pattaṃ   nikkujjeyya  asambhogaṃ
saṅghena kareyya. Esā ñatti.
     {114.2}  Suṇātu  me  bhante  saṅgho  vaḍḍho  licchavi  āyasmantaṃ
dabbaṃ    mallaputtaṃ    amūlikāya   sīlavipattiyā   anuddhaṃseti   .   saṅgho
vaḍḍhassa   licchavissa   pattaṃ   nikkujjati   asambhogaṃ   saṅghena  karoti .
Yassāyasmato    khamati    vaḍḍhassa    licchavissa    pattassa    nikkujjanā
asambhogaṃ saṅghena karaṇaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {114.3}  Nikkujjito  saṅghena  vaḍḍhassa licchavissa patto asambhogo
saṅghena khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti 1-.
     [115]   Athakho   āyasmā   ānando  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya    yena    vaḍḍhassa   licchavissa   nivesanaṃ   tenupasaṅkami
upasaṅkamitvā    vaḍḍhaṃ    licchaviṃ   etadavoca   saṅghena   te   āvuso
vaḍḍha    patto    nikkujjito    asambhogosi   saṅghenāti   .   athakho
vaḍḍho   licchavi   saṅghena   kira   me  patto  nikkujjito  asambhogomhi
kira    saṅghenāti   tattheva   mucchito   papato   .   athakho   vaḍḍhassa
@Footnote: 1 ito paraṃ athakho saṅgho vaḍḍhassa licchavissa pattaṃ nikkujji asambhogaṃ saṅghena
@akāsīti pāṭho bhavituṃ arahatiyeva.
Licchavissa      mittāmaccā      ñātisālohitā      vaḍḍhaṃ      licchaviṃ
etadavocuṃ   alaṃ   āvuso   vaḍḍha   mā   soci   mā   paridevi   mayaṃ
bhagavantaṃ   pasādessāma   bhikkhusaṅghañcāti   .   athakho   vaḍḍho   licchavi
saputtadāro    samittāmacco   sañātisālohito   allavattho   allakeso
yena     bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavato    pādesu
sirasā   nipatitvā   bhagavantaṃ   etadavoca  accayo  maṃ  bhante  accagamā
yathābālaṃ    yathāmūḷhaṃ    yathāakusalaṃ    yohaṃ   ayyaṃ   dabbaṃ   mallaputtaṃ
amūlikāya    sīlavipattiyā    anuddhaṃsesiṃ    tassa   me   bhante   bhagavā
accayaṃ   accayato   paṭiggaṇhātu  āyatiṃ  saṃvarāyāti  .  iṅgha  1-  tvaṃ
āvuso   vaḍḍha   accayo   accagamā   yathābālaṃ   yathāmūḷhaṃ  yathāakusalaṃ
yaṃ   tvaṃ   dabbaṃ   mallaputtaṃ   amūlikāya   sīlavipattiyā  anuddhaṃsesi  yato
ca   kho   tvaṃ   āvuso   vaḍḍha   accayaṃ   accayato  disvā  yathādhammaṃ
paṭikarosi    tante    mayaṃ    paṭiggaṇhāma    vuḍḍhi    hesā   āvuso
vaḍḍha   ariyassa   vinaye   yo   accayaṃ   accayato   disvā   yathādhammaṃ
paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti.
     [116]   Athakho   bhagavā  bhikkhū  āmantesi  tenahi  2-  bhikkhave
saṅgho    vaḍḍhassa    licchavissa    pattaṃ   ukkujjatu   sambhogaṃ   saṅghena
karotu    .    aṭṭhahi   bhikkhave   aṅgehi   samannāgatassa   upāsakassa
patto    ukkujjitabbo    na    bhikkhūnaṃ    alābhāya    parisakkati    na
@Footnote: 1 Ma. Yu. taggha. 2 Ma. Yu. tena hi.
Bhikkhūnaṃ   anatthāya   parisakkati   na   bhikkhūnaṃ  anāvāsāya  1-  parisakkati
na   bhikkhū   akkosati  paribhāsati  na  bhikkhū  bhikkhūhi  bhedeti  na  buddhassa
avaṇṇaṃ   bhāsati   na   dhammassa   avaṇṇaṃ   bhāsati   na   saṅghassa  avaṇṇaṃ
bhāsati    anujānāmi    bhikkhave    imehi   aṭṭhahaṅgehi   samannāgatassa
upāsakassa pattaṃ ukkujjituṃ.
     [117]   Evañca  pana  bhikkhave  ukkujjitabbo  .  tena  bhikkhave
vaḍḍhena   licchavinā   saṅghaṃ   upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ   paggahetvā
evamassa  vacanīyo  saṅghena  me  bhante  patto  nikkujjito asambhogomhi
saṅghena  sohaṃ  bhante  sammā  vattāmi  lomaṃ  pātemi  netthāraṃ vattāmi
saṅghaṃ   pattukkujjanaṃ   yācāmīti   .   dutiyampi  yācitabbā  2-  tatiyampi
yācitabbā 2-.
     [118] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {118.1}  suṇātu  me  bhante  saṅgho  saṅghena  vaḍḍhassa licchavissa
patto   nikkujjito   asambhogo  saṅghena  .  so  sammā  vattati  lomaṃ
pāteti   netthāraṃ  vattati  saṅghaṃ  pattukkujjanaṃ  yācati  .  yadi  saṅghassa
pattakallaṃ   saṅgho   vaḍḍhassa   licchavissa   pattaṃ   ukkujjeyya   sambhogaṃ
saṅghena kareyya. Esā ñatti.
     {118.2}     Suṇātu     me     bhante     saṅgho    saṅghena
vaḍḍhassa       licchavissa       patto      nikkujjito      asambhogo
saṅghena    .    so    sammā    vattati   lomaṃ   pāteti   netthāraṃ
@Footnote: 1 Ma. Yu. avāsāya. 2 Ma. yācitabbo.
Vattati   saṅghaṃ   pattukkujjanaṃ   yācati   .   saṅgho   vaḍḍhassa  licchavissa
pattaṃ   ukkujjati   sambhogaṃ   saṅghena   karoti   .  yassāyasmato  khamati
vaḍḍhassa    licchavissa   pattassa   ukkujjanā   sambhogaṃ   saṅghena   karaṇaṃ
so tuṇhassa yassa nakkhamati so bhāseyya.
     {118.3}    Ukkujjito   saṅghena   vaḍḍhassa   licchavissa   patto
sambhogo saṅghena khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [119]  Athakho  bhagavā  vesāliyaṃ  yathābhirantaṃ viharitvā yena bhaggā
tena   cārikaṃ   pakkāmi   anupubbena   cārikaṃ   caramāno  yena  bhaggā
tadavasari   .   tatra   sudaṃ   bhagavā   bhaggesu  viharati  suṃsumāragire  1-
bhesakaḷāvane migadāye.



             The Pali Tipitaka in Roman Character Volume 7 page 40-46. http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=110&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=110&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=110&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=110&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=110              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :