[144] Tena kho pana samayena aññataro bhikkhu romaṭṭhako ahosi 1-.
So romaṭṭhitvā romaṭṭhitvā 2- ajjhoharati . bhikkhū ujjhāyanti
khīyanti vipācenti vikālāyaṃ 3- bhikkhu bhojanaṃ bhuñjatīti .
Bhagavato etamatthaṃ ārocesuṃ . eso bhikkhave bhikkhu aciraṃ
@Footnote: 1 Ma. Yu. romandhako hoti. 2 Ma. Yu. romandhitvā romandhitvā. 3 Yu. vikāle yaṃ.
Goyoniyā cuto anujānāmi bhikkhave romaṭṭhakassa romaṭṭhaṃ 1- na
ca bhikkhave bahimukhadvāraṃ nīharitvā ajjhoharitabbaṃ yo ajjhohareyya
yathādhammo kāretabboti.
[145] Tena kho pana samayena aññatarassa pūgassa saṅghabhattaṃ
hoti . bhattagge bahū sitthāni parikiriṃsu 2- . manussā ujjhāyanti
khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā odane
diyyamāne na sakkaccaṃ paṭiggahessanti ekamekaṃ sitthaṃ kammasatena
niṭṭhāyatīti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ
khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ
ārocesuṃ .pe. anujānāmi bhikkhave yaṃ diyyamānaṃ patati taṃ sāmaṃ
gahetvā paribhuñjituṃ taṃ kissa hetu 3- pariccattaṃ taṃ bhikkhave
dāyakehīti.
[146] Tena kho pana samayena aññataro bhikkhu dīghehi
nakhehi piṇḍāya carati . aññatarā itthī passitvā taṃ bhikkhuṃ
etadavoca ehi bhante methunaṃ dhammaṃ paṭisevāti . alaṃ bhagini
netaṃ kappatīti . sace kho tvaṃ bhante na paṭisevissasi idānāhaṃ
attano nakhehi gattāni vilikhitvā kuppaṃ karissāmi ayaṃ maṃ
bhikkhu vippakarotīti . pajānāhi 4- tvaṃ bhaginīti . athakho sā
@Footnote: 1 Ma. Yu. romandha .... 2 Ma. Yu. bahu sitthāni pakiriyiṃsu. 3 Ma. Yu. Rā. idaṃ
@pāṭhattayaṃ na dissati. 4 Ma. Yu. Rā. pajānāsi.
Itthī attano nakhehi gattāni vilikhitvā kuppaṃ akāsi ayaṃ maṃ
bhikkhu vippakarotīti . manussā upadhāvitvā taṃ bhikkhuṃ aggahesuṃ .
Addasaṃsu kho te manussā tassā itthiyā nakhe chavimpi lohitampi
disvā imissāyeva itthiyā idaṃ kammaṃ akārako bhikkhūti
taṃ bhikkhuṃ muñciṃsu . athakho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ
etamatthaṃ ārocesi . kiṃ pana tvaṃ āvuso dīghe nakhe dhāresīti.
Evamāvusoti . ye te bhikkhū appicchā .pe. te ujjhāyanti
khīyanti vipācenti kathaṃ hi nāma bhikkhu dīghe nakhe dhāressatīti .
Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave
dīghā nakhā dhāretabbā yo dhāreyya āpatti dukkaṭassāti.
[147] Tena kho pana samayena bhikkhū nakhenapi nakhaṃ chindanti.
Mukhenapi nakhaṃ chindanti . kuḍḍepi nakhaṃ ghaṃsenti . aṅguliyo
dukkhā honti . bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi
bhikkhave nakhacchedananti . salohitaṃ nakhaṃ chindanti . aṅguliyo
dukkhā honti .pe. anujānāmi bhikkhave maṃsappamāṇena nakhaṃ
chinditunti.
[148] Tena kho pana samayena chabbaggiyā bhikkhū vīsatimaṭṭhaṃ 1-
kārāpenti . manussā ujjhāyanti khīyanti vipācenti .pe.
Seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ
@Footnote: 1 Ma. Yu. vīsatimaṭṭaṃ.
.pe. Na bhikkhave vīsatimaṭṭhaṃ kārāpetabbaṃ yo kārāpeyya
āpatti dukkaṭassa anujānāmi bhikkhave malamattaṃ apakaḍḍhitunti.
[149] Tena kho pana samayena bhikkhūnaṃ kesā dīghā honti.
Bhagavato etamatthaṃ ārocesuṃ . ussahanti pana bhikkhave bhikkhū
aññamaññaṃ kese oropetunti . ussahanti bhagavāti . athakho
bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā
.pe. bhikkhū āmantesi anujānāmi bhikkhave khuraṃ khurasilaṃ khurasipāṭikaṃ
namatakaṃ sabbaṃ khurabhaṇḍanti.
[150] Tena kho pana samayena chabbaggiyā bhikkhū massuṃ kappāpenti.
Massuṃ vaḍḍhāpenti golomikaṃ kārāpenti . caturassakaṃ kārāpenti .
Parimukhaṃ kārāpenti . aḍḍharukaṃ 1- kārāpenti . dāṭhikaṃ ṭhapenti.
Sambādhe lomaṃ saṃharāpenti . manussā ujjhāyanti khīyanti vipācenti
.pe. seyyathāpi gihī kāmabhoginoti .pe. Bhagavato etamatthaṃ ārocesuṃ
.pe. na bhikkhave massu 2- kappāpetabbaṃ na massu 2- vaḍḍhāpetabbaṃ
na golomikaṃ kārāpetabbaṃ na caturassakaṃ kārāpetabbaṃ na parimukhaṃ
kārāpetabbaṃ na aḍḍharukaṃ 1- kārāpetabbaṃ na dāṭhikā ṭhapetabbā
na sambādhe lomaṃ saṃharāpetabbaṃ yo saṃharāpeyya āpatti dukkaṭassāti.
[151] Tena kho pana samayena aññatarassa bhikkhuno sambādhe
vaṇo hoti . bhesajjaṃ na santiṭṭhati .pe. bhagavato etamatthaṃ
@Footnote: 1 Ma. Yu. aḍḍhadukaṃ. 2 massuṃ.
Ārocesuṃ . anujānāmi bhikkhave ābādhappaccayā sambādhe lomaṃ
saṃharāpetunti.
[152] Tena kho pana samayena chabbaggiyā bhikkhū kattarikāya
kese chedāpenti . manussā ujjhāyanti khīyanti vipācenti
.pe. seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ
ārocesuṃ .pe. na bhikkhave kattarikāya kesā chedāpetabbā
yo chedāpeyya āpatti dukkaṭassāti.
[153] Tena kho pana samayena aññatarassa bhikkhuno sīse
vaṇo hoti . na sakkoti khurena kese oropetuṃ . bhagavato
etamatthaṃ ārocesuṃ . anujānāmi bhikkhave ābādhappaccayā
kattarikāya kese chedāpetunti.
[154] Tena kho pana samayena bhikkhū dīghāni nāsikālomāni
dhārenti . manussā ujjhāyanti khīyanti vipācenti .pe.
Seyyathāpi pisācillikāti .pe. bhagavato etamatthaṃ ārocesuṃ .
Na bhikkhave dīghaṃ nāsikālomaṃ dhāretabbaṃ yo dhāreyya āpatti
dukkaṭassāti.
[155] Tena kho pana samayena bhikkhū sakkharikāyapi madhusitthakenapi
nāsikālomaṃ gāhāpenti . nāsikā dukkhā honti .pe. anujānāmi
bhikkhave saṇḍāsanti.
[156] Tena kho pana samayena chabbaggiyā bhikkhū palitaṃ
Gāhāpenti . manussā ujjhāyanti khīyanti vipācenti .pe.
Seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ
.pe. na bhikkhave palitaṃ gāhāpetabbaṃ yo gāhāpeyya āpatti
dukkaṭassāti.
[157] Tena kho pana samayena aññatarassa bhikkhuno kaṇṇagūthakehi
kaṇṇā thakitā honti .pe. bhagavato etamatthaṃ ārocesuṃ .pe.
Anujānāmi bhikkhave kaṇṇamalaharaṇinti.
[158] Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā
kaṇṇamalaharaṇiyo dhārenti sovaṇṇamayaṃ rūpiyamayaṃ . manussā
ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti
.pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave uccāvacā
kaṇṇamalaharaṇiyo dhāretabbā yo dhāreyya āpatti dukkaṭassa
anujānāmi bhikkhave kaṇṇamalaharaṇiyo 1- aṭṭhimayaṃ dantamayaṃ
visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ
saṅkhanābhimayanti.
The Pali Tipitaka in Roman Character Volume 7 page 57-62.
http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=144&items=15
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=144&items=15&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=144&items=15
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=7&item=144&items=15
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=7&i=144
Contents of The Tipitaka Volume 7
http://84000.org/tipitaka/read/?index_7
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com