[204] Assosuṃ kho manussā bhagavatā kira vihārā anuññātāti.
Te 2- sakkaccaṃ vihāre kārāpenti . te vihārā akavāṭakā
honti . ahivicchikāpi satapadiyopi pavisanti . bhagavato etamatthaṃ
ārocesuṃ . anujānāmi bhikkhave kavāṭanti . bhitticchiddaṃ karitvā
valliyāpi rajjuyāpi kavāṭaṃ bandhanti . undūrehipi upacikāhipi
khajjanti . khāyitabandhanāni 3- kavāṭāni patanti . bhagavato etamatthaṃ
ārocesuṃ . anujānāmi bhikkhave piṭṭhasaṅghāṭaṃ udukkhalikaṃ
@Footnote: 1 Ma. Yu. buddhena. 2 Ma. Yu. tesaddo na dissati. 3 Ma. khayitabandhanāni.
Uttarapāsakanti . kavāṭā na phusiyanti 1- .pe. anujānāmi bhikkhave
āviñchanacchiddaṃ āviñchanarajjunti . kavāṭā na thakiyanti .pe.
Anujānāmi bhikkhave aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikanti.
[205] Tena kho pana samayena bhikkhū na sakkonti kavāṭaṃ
apāpurituṃ . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
tālacchiddaṃ tīṇi tālāni lohatālaṃ kaṭṭhatālaṃ visāṇatālanti .
Yepi 2- te ugghāṭetvā pavisanti . vihārā aguttā honti .
Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave yantakaṃ sūcikanti.
[206] Tena kho pana samayena vihārā tiṇacchadanā honti
sītakāle sītā uṇhakāle uṇhā . bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātunti.
[207] Tena kho pana samayena vihārā avātapānakā honti
acakkhussā duggandhā . bhagavato etamatthaṃ ārocesuṃ . anujānāmi
bhikkhave tīṇi vātapānāni vedikāvātapānaṃ jālavātapānaṃ
salākavātapānanti . vātapānantarikāya kālakāpi 3- vagguliyopi
pavisanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
vātapānacakkalikanti . cakkalikantarikāya 4- kālakāpi 3- vagguliyopi
pavisanti .pe. Anujānāmi bhikkhave vātapānakavāṭaṃ vātapānabhisikanti.
[208] Tena kho pana samayena bhikkhū chamāyaṃ sayanti .
@Footnote: 1 Yu. phassīyanti. 2 Ma. yehi. 3 Ma. kāḷakāpi. 4 Ma. Yu. cakkalikantarikāyapi.
Gattānipi cīvarānipi paṃsukitāni honti . bhagavato etamatthaṃ
ārocesuṃ . anujānāmi bhikkhave tiṇasantharikanti . tiṇasantharikā 1-
undūrehipi upacikāhipi khajjati .pe. anujānāmi bhikkhave miḍhinti .
Miḍhiyā gattāni dukkhāni 2- honti .pe. anujānāmi bhikkhave
vidalamañcakanti 3-.
[209] Tena kho pana samayena saṅghassa sosāniko masārako
mañco uppanno hoti . bhagavato etamatthaṃ ārocesuṃ .
Anujānāmi bhikkhave masārakaṃ mañcanti . masārakaṃ pīṭhaṃ uppannaṃ
hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
masārakaṃ pīṭhanti.
[210] Tena kho pana samayena saṅghassa sosāniko bundikābaddho
mañco uppanno hoti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi
bhikkhave bundikābaddhaṃ mañcanti . bundikābaddhaṃ pīṭhaṃ uppannaṃ hoti .
Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave bundikābaddhaṃ
pīṭhanti.
[211] Tena kho pana samayena saṅghassa sosāniko kuḷirapādako 4-
mañco uppanno hoti . bhagavato etamatthaṃ ārocesuṃ .
Anujānāmi bhikkhave kuḷirapādakaṃ 4- mañcanti . kuḷirapādakaṃ 4-
pīṭhaṃ uppannaṃ hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi
@Footnote: 1 Ma. Yu. tiṇasanthārako. 2 Ma. Yu. dukkhā. 3 Ma. Yu. bidalamañcakanti.
@4 Ma. kuḷīra .... Yu. kulīra ...
Bhikkhave kuḷirapādakaṃ pīṭhanti.
[212] Tena kho pana samayena saṅghassa sosāniko āhaccapādako
mañco uppanno hoti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi
bhikkhave āhaccapādakaṃ mañcanti . āhaccapādakaṃ pīṭhaṃ uppannaṃ hoti.
Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave āhaccapādakaṃ
pīṭhanti.
[213] Tena kho pana samayena saṅghassa āsandiko uppanno
hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
āsandikanti . uccako āsandiko uppanno hoti . bhagavato
etamatthaṃ ārocesuṃ . anujānāmi bhikkhave uccakampi āsandikanti .
Sattaṅgo uppanno hoti . bhagavato etamatthaṃ ārocesuṃ .
Anujānāmi bhikkhave sattaṅganti . uccako sattaṅgo uppanno
hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
uccakampi sattaṅganti . bhaddapīṭhaṃ uppannaṃ hoti .pe. anujānāmi
bhikkhave bhaddapīṭhanti . pīṭhikā uppannā hoti . bhagavato etamatthaṃ
ārocesuṃ . anujānāmi bhikkhave pīṭhikanti . eḷakapādakaṃ pīṭhaṃ
uppannaṃ hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
eḷakapādakaṃ pīṭhanti . āmalakavaṇṭikaṃ pīṭhaṃ uppannaṃ hoti . bhagavato
etamatthaṃ ārocesuṃ . anujānāmi bhikkhave āmalakavaṇṭikaṃ
pīṭhanti . phalakaṃ uppannaṃ hoti . bhagavato etamatthaṃ
Ārocesuṃ . anujānāmi bhikkhave phalakanti . kocchaṃ uppannaṃ
hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
kocchanti . palālapīṭhaṃ uppannaṃ hoti . bhagavato etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave palālapīṭhanti.
[214] Tena kho pana samayena chabbaggiyā bhikkhū ucce mañce
sayanti . manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti
khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe.
Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave ucce mañce sayitabbaṃ
yo sayeyya āpatti dukkaṭassāti.
[215] Tena kho pana samayena aññataro bhikkhu nīce mañce
sayanto ahinā daṭṭho hoti . bhagavato etamatthaṃ ārocesuṃ .
Anujānāmi bhikkhave mañcapaṭipādakanti.
[216] Tena kho pana samayena chabbaggiyā bhikkhū ucce
mañcapaṭipādake dhārenti . saha mañcapaṭipādakehi pavedhenti .
Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti
vipācenati .pe. seyyathāpi gihī kāmabhoginoti .pe. bhagavato
etamatthaṃ ārocesuṃ .pe. na bhikkhave uccā mañcapaṭipādakā
dhāretabbā yo dhāreyya āpatti dukkaṭassa anujānāmi
bhikkhave aṭṭhaṅgulaparamaṃ mañcapaṭipādakanti.
The Pali Tipitaka in Roman Character Volume 7 page 88-92.
http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=204&items=13
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=204&items=13&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=204&items=13
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=7&item=204&items=13
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=7&i=204
Contents of The Tipitaka Volume 7
http://84000.org/tipitaka/read/?index_7
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]