ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [270]   Athakho  anāthapiṇḍiko  gahapati  tassā  rattiyā  accayena
paṇītaṃ   khādanīyaṃ   bhojanīyaṃ  paṭiyādāpetvā  bhagavato  kālaṃ  ārocāpesi
kālo   bhante   niṭṭhitaṃ   bhattanti   .   athakho   bhagavā   pubbaṇhasamayaṃ
nivāsetvā     pattacīvaramādāya    yena    anāthapiṇḍikassa    gahapatissa
nivesanaṃ    tenupasaṅkami    upasaṅkamitvā    paññatte    āsane   nisīdi
saddhiṃ    bhikkhusaṅghena   .   athakho   anāthapiṇḍiko   gahapati   buddhappamukhaṃ
bhikkhusaṅghaṃ    paṇītena   khādanīyena   bhojanīyena   sahatthā   santappetvā
sampavāretvā     bhagavantaṃ     bhuttāviṃ     onītapattapāṇiṃ    ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   anāthapiṇḍiko   gahapati  bhagavantaṃ
etadavoca    kathāhaṃ    bhante    jetavane   paṭipajjāmīti   .   tenahi
tvaṃ    gahapati    jetavanaṃ    āgatānāgatassa    cātuddisassa    saṅghassa
patiṭṭhāpehīti    .    evaṃ    bhanteti    kho   anāthapiṇḍiko   gahapati
bhagavato   paṭissutvā   jetavanaṃ   āgatānāgatassa   cātuddisassa  saṅghassa
patiṭṭhāpesi    .    athakho    bhagavā    anāthapiṇḍikaṃ   gahapatiṃ   imāhi
gāthāhi anumodi



             The Pali Tipitaka in Roman Character Volume 7 page 121. http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=270&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=270&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=270&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=270&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=270              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :