ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

page244.

[437] Yo vaccakuṭiṃ gacchati tena 1- bahiṭṭhitena ukkāsitabbaṃ anto nisinnenapi ukkāsitabbaṃ cīvaravaṃse vā cīvararajjuyā vā cīvaraṃ nikkhipitvā sādhukaṃ ataramānena vaccakuṭī pavisitabbā nātisahasā pavisitabbā na ubbhujitvā pavisitabbā vaccapādukāya ṭhitena ubbhujitabbaṃ na nitthunantena vacco kātabbo na dantakaṭṭhaṃ khādantena vacco kātabbo na bahiddhā vaccadoṇikāya vacco kātabbo na bahiddhā passāvadoṇikāya passāvo kātabbo na passāvadoṇikāya kheḷo kātabbo na pharusena kaṭṭhena avalekhitabbaṃ na avalekhanakaṭṭhaṃ vaccakūpamhi pātetabbaṃ vaccapādukāya ṭhitena paṭicchādetabbaṃ nātisahasā nikkhamitabbaṃ na ubbhujitvā nikkhamitabbaṃ ācamanapādukāya ṭhitena ubbhujitabbaṃ na capucapukārakena 2- ācametabbaṃ na ācamanasarāvake udakaṃ sesetabbaṃ ācamanapādukāya ṭhitena paṭicchādetabbaṃ {437.1} sace vaccakuṭī ūhatā hoti dhovitabbā sace avalekhanapiṭharo pūro hoti avalekhanakaṭṭhaṃ chaḍḍetabbaṃ sace vaccakuṭī uklāpā hoti vaccakuṭī sammajjitabbā sace paribhaṇḍaṃ uklāpaṃ hoti paribhaṇḍaṃ sammajjitabbaṃ sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo sace ācamanakumbhiyā udakaṃ na hoti ācamanakumbhiyā udakaṃ @Footnote: 1 Yu. tenātisaddo natthi. 2 Ma. Yu. capucapukārakaṃ.

--------------------------------------------------------------------------------------------- page245.

Āsiñcitabbaṃ {437.2} idaṃ kho bhikkhave bhikkhūnaṃ vaccakuṭīvattaṃ yathā bhikkhūhi vaccakuṭiyā sammā vattitabbanti.


             The Pali Tipitaka in Roman Character Volume 7 page 244-245. http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=437&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=437&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=437&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=437&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=437              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :