ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1001]   Dasahaṅgehi   samannāgato  vinayadharo  bālotveva  saṅkhaṃ
gacchati   attano   bhāsapariyantaṃ   na   uggaṇhāti   parassa   bhāsapariyantaṃ
na     uggaṇhāti    attano    bhāsapariyantaṃ    anuggahetvā    parassa
bhāsapariyantaṃ     anuggahetvā     adhammena     kāreti    appaṭiññāya
āpattiṃ   na   jānāti   āpattiyā   mūlaṃ   na   jānāti  āpattisamudayaṃ
na   jānāti   āpattinirodhaṃ   na   jānāti   āpattinirodhagāminiṃ  paṭipadaṃ
na jānāti.
     {1001.1}   Dasahaṅgehi   samannāgato   vinayadharo   paṇḍitotveva
saṅkhaṃ     gacchati     attano     bhāsapariyantaṃ     uggaṇhāti    parassa
bhāsapariyantaṃ     uggaṇhāti     attano     bhāsapariyantaṃ    uggahetvā
parassa    bhāsapariyantaṃ    uggahetvā    dhammena    kāreti   paṭiññāya
āpattiṃ     jānāti     āpattiyā    mūlaṃ    jānāti    āpattisamudayaṃ
jānāti     āpattinirodhaṃ     jānāti     āpattinirodhagāminiṃ    paṭipadaṃ
jānāti.
     {1001.2}    Aparehipi    dasahaṅgehi    samannāgato   vinayadharo
bālotveva   saṅkhaṃ   gacchati   adhikaraṇaṃ   na   jānāti   adhikaraṇassa  mūlaṃ
na   jānāti   adhikaraṇasamudayaṃ   na   jānāti   adhikaraṇanirodhaṃ  na  jānāti
adhikaraṇanirodhagāminiṃ    paṭipadaṃ    na    jānāti    vatthuṃ    na   jānāti
nidānaṃ    na    jānāti    paññattiṃ    na   jānāti   anuppaññattiṃ   na

--------------------------------------------------------------------------------------------- page349.

Jānāti anusandhivacanapathaṃ na jānāti . dasahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati adhikaraṇaṃ jānāti adhikaraṇassa mūlaṃ jānāti adhikaraṇasamudayaṃ jānāti adhikaraṇanirodhaṃ jānāti adhikaraṇanirodhagāminiṃ paṭipadaṃ jānāti vatthuṃ jānāti nidānaṃ jānāti paññattiṃ jānāti anuppaññattiṃ jānāti anusandhivacanapathaṃ jānāti. {1001.3} Aparehipi dasahaṅgehi samannāgato vinayadharo bālotveva saṅkhaṃ gacchati ñattiṃ na jānāti ñattiyā karaṇaṃ na jānāti na pubbakusalo hoti na aparakusalo hoti akālaññū ca hoti āpattānāpattiṃ na jānāti lahukagarukaṃ āpattiṃ na jānāti sāvasesānavasesaṃ āpattiṃ na jānāti duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti ācariyaparamparā kho panassa na suggahitā hoti na sumanasikatā na sūpadhāritā. {1001.4} Dasahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati ñattiṃ jānāti ñattiyā karaṇaṃ jānāti pubbakusalo hoti aparakusalo hoti kālaññū ca hoti āpattānāpattiṃ jānāti lahukagarukaṃ āpattiṃ jānāti sāvasesānavasesaṃ āpattiṃ jānāti duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti ācariyaparamparā kho panassa suggahitā hoti sumanasikatā sūpadhāritā. {1001.5} Aparehipi dasahaṅgehi samannāgato vinayadharo bālotveva saṅkhaṃ gacchati āpattānāpattiṃ na jānāti lahukagarukaṃ āpattiṃ na jānāti sāvasesānavasesaṃ āpattiṃ

--------------------------------------------------------------------------------------------- page350.

Na jānāti duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti ubhayāni kho panassa pātimokkhāni vitthārena na svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso āpattānāpattiṃ na jānāti lahukagarukaṃ āpattiṃ na jānāti sāvasesānavasesaṃ āpattiṃ na jānāti duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti adhikaraṇe ca na 1- vinicchayakusalo hoti. {1001.6} Dasahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati āpattānāpattiṃ jānāti lahukagarukaṃ āpattiṃ jānāti sāvasesānavasesaṃ āpattiṃ jānāti duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso āpattānāpattiṃ jānāti lahukagarukaṃ āpattiṃ jānāti sāvasesānavasesaṃ āpattiṃ jānāti duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti adhikaraṇe ca vinicchayakusalo hoti.


             The Pali Tipitaka in Roman Character Volume 8 page 348-350. http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=1001&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=1001&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1001&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1001&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1001              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10729              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10729              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :