Suttantapiṭake dīghanikāyassa
paṭhamo bhāgo
-------
sīlakkhandhavaggo paṭhamo
namo tassa bhagavato arahato sammāsambuddhassa.
Brahmajālasuttaṃ paṭhamaṃ
[1] Evamme sutaṃ . ekaṃ samayaṃ bhagavā antarā ca rājagahaṃ
antarā ca nāḷandaṃ addhānamaggapaṭipanno hoti mahatā bhikkhusaṃghena
saddhiṃ pañcamattehi bhikkhusatehi . suppiyopi kho paribbājako antarā
ca rājagahaṃ antarā ca nāḷandaṃ addhānamaggapaṭipanno hoti saddhiṃ
antevāsinā brahmadattena māṇavena . tatra sudaṃ suppiyo
paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati dhammassa
avaṇṇaṃ bhāsati saṃghassa avaṇṇaṃ bhāsati . suppiyassa pana
paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena
buddhassa vaṇṇaṃ bhāsati dhammassa vaṇṇaṃ bhāsati saṃghassa vaṇṇaṃ
bhāsati . Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanikavādā 1-
bhagavantaṃ piṭṭhito piṭṭhito anubandhā 2- honti bhikkhusaṃghañca.
{1.1} Athakho bhagavā ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagañchi
@Footnote: 1 Sī. ujuvipaccanīkavādā. 2 anubaddhātipi pāṭho.
Saddhiṃ bhikkhusaṃghena . suppiyopi kho paribbājako ambalaṭṭhikāyaṃ
rājāgārake ekarattivāsaṃ upagañchi 1- saddhiṃ antevāsinā brahmadattena
māṇavena . tatrapi sudaṃ suppiyo paribbājako anekapariyāyena
buddhassa avaṇṇaṃ bhāsati dhammassa avaṇṇaṃ bhāsati saṃghassa avaṇṇaṃ
bhāsati . suppiyassa pana paribbājakassa antevāsī brahmadatto
māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati dhammassa vaṇṇaṃ
bhāsati saṃghassa vaṇṇaṃ bhāsati . itiha te ubho ācariyantevāsī
aññamaññassa ujuvipaccanikavādā bhagavantaṃ piṭṭhito piṭṭhito anubandhā
honti bhikkhusaṃghañca.
{1.2} Athakho sambahulānaṃ bhikkhūnaṃ rattiyā paccūsasamayaṃ paccuṭṭhitānaṃ
maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayaṃ saṃkhiyadhammo 2- udapādi
acchariyaṃ āvuso abbhūtaṃ 3- āvuso yāvañcidaṃ tena bhagavatā jānatā
passatā arahatā sammāsambuddhena sattānaṃ nānādhimuttikatā
supaṭividitā 4- ayaṃ hi suppiyo paribbājako anekapariyāyena
buddhassa avaṇṇaṃ bhāsati dhammassa avaṇṇaṃ bhāsati saṃghassa avaṇṇaṃ
bhāsati suppiyassa pana paribbājakassa antevāsī brahmadatto
māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati dhammassa vaṇṇaṃ
bhāsati saṃghassa vaṇṇaṃ bhāsati itiha ime ubho 5- ācariyantevāsī
aññamaññassa ujuvipaccanikavādā bhagavantaṃ piṭṭhito piṭṭhito
@Footnote: 1 upagacchītipi pāṭho. 2 saṃkhiyādhammotipi pāṭho. 3 Yu. abbhutaṃ.
@4 suppaṭividitātipi pāṭho. 5 itiha te ime ubhotipi pāṭho.
Anubandhā honti bhikkhusaṃghañcāti.
{1.3} Athakho bhagavā tesaṃ bhikkhūnaṃ imaṃ saṃkhiyadhammaṃ viditvā yena
maṇḍalamāḷo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi .
Nisajja kho bhagavā bhikkhū āmantesi kāya nuttha bhikkhave etarahi kathāya
sannisinnā sannipatitā kā ca pana vo antarā kathā vippakatāti .
Evaṃ vutte te bhikkhū bhagavantaṃ etadavocuṃ idha bhante amhākaṃ rattiyā
paccūsasamayaṃ paccuṭṭhitānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ
ayaṃ saṃkhiyadhammo udapādi acchariyaṃ āvuso abbhūtaṃ āvuso yāvañcidaṃ
tena bhagavatā jānatā passatā arahatā sammāsambuddhena sattānaṃ
nānādhimuttikatā supaṭividitā ayaṃ hi suppiyo paribbājako anekapariyāyena
buddhassa avaṇṇaṃ bhāsati dhammassa avaṇṇaṃ bhāsati saṃghassa avaṇṇaṃ
bhāsati suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo
anekapariyāyena buddhassa vaṇṇaṃ bhāsati dhammassa vaṇṇaṃ bhāsati saṃghassa
vaṇṇaṃ bhāsati itiha ime ubho ācariyantevāsī aññamaññassa
ujuvipaccanikavādā bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti
bhikkhusaṃghañcāti ayaṃ kho no bhante antarā kathā vippakatā atha bhagavā
anuppattoti.
{1.4} Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ dhammassa vā
avaṇṇaṃ bhāseyyuṃ saṃghassa vā avaṇṇaṃ bhāseyyuṃ tatra tumhehi
na āghāto na apaccayo na cetaso anabhiraddhi karaṇīyā . mamaṃ vā
Bhikkhave pare avaṇṇaṃ bhāseyyuṃ dhammassa vā avaṇṇaṃ bhāseyyuṃ
saṃghassa vā avaṇṇaṃ bhāseyyuṃ tatra ce tumhe assatha kupitā
vā anattamanā vā tumhaññevassa tena antarāyo . Mamaṃ vā bhikkhave
pare avaṇṇaṃ bhāseyyuṃ dhammassa vā avaṇṇaṃ bhāseyyuṃ saṃghassa vā
avaṇṇaṃ bhāseyyuṃ tatra ce tumhe assatha kupitā vā anattamanā
vā apinu tumhe paresaṃ subhāsitaṃ vā dubbhāsitaṃ vā ājāneyyāthāti.
Nohetaṃ bhante . mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ
dhammassa vā avaṇṇaṃ bhāseyyuṃ saṃghassa vā avaṇṇaṃ bhāseyyuṃ
tatra tumhehi abhūtaṃ abhūtato nibbeṭhetabbaṃ itipetaṃ abhūtaṃ
itipetaṃ atacchaṃ natthipetaṃ amhesu na ca panetaṃ amhesu saṃvijjatīti.
{1.5} Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ dhammassa vā vaṇṇaṃ
bhāseyyuṃ saṃghassa vā vaṇṇaṃ bhāseyyuṃ tatra tumhehi na ānando na
somanassaṃ na cetaso ubbilāvitattaṃ karaṇīyaṃ . mamaṃ vā bhikkhave pare
vaṇṇaṃ bhāseyyuṃ dhammassa vā vaṇṇaṃ bhāseyyuṃ saṃghassa vā vaṇṇaṃ
bhāseyyuṃ tatra ce tumhe bhikkhave assatha ānandino sumanā
ubbilāvitattā tumhaññevassa tena antarāyo . mamaṃ vā bhikkhave
pare vaṇṇaṃ bhāseyyuṃ dhammassa vā vaṇṇaṃ bhāseyyuṃ saṃghassa vā
vaṇṇaṃ bhāseyyuṃ tatra tumhehi bhūtaṃ bhūtato paṭijānitabbaṃ itipetaṃ
bhūtaṃ itipetaṃ tacchaṃ atthipetaṃ amhesu saṃvijjati ca panetaṃ amhesūti.
[2] Appamattakaṃ kho panetaṃ bhikkhave oramattakaṃ sīlamattakaṃ yena
Puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya . katamañcetaṃ
bhikkhave appamattakaṃ oramattakaṃ sīlamattakaṃ yena puthujjano tathāgatassa
vaṇṇaṃ vadamāno vadeyya.
[3] Pāṇātipātaṃ pahāya pāṇātipātā paṭivirato samaṇo gotamo
nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī
viharatīti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno
vadeyya . adinnādānaṃ pahāya adinnādānā paṭivirato samaṇo
gotamo dinnādāyī dinnapāṭikaṃkhī athenena sucibhūtena attanā
viharatīti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno
vadeyya . abrahmacariyaṃ pahāya brahmacārī samaṇo gotamo ārācārī
virato methunā gāmadhammāti . iti vā hi bhikkhave puthujjano tathāgatassa
vaṇṇaṃ vadamāno vadeyya.
[4] Musāvādaṃ pahāya musāvādā paṭivirato samaṇo gotamo
saccavādī saccasandho ṭheto 1- paccayiko avisaṃvādako lokassāti .
Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno
vadeyya . pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato samaṇo
gotamo ito sutvā na amutra akkhātā imesaṃ bhedāya amutra
vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya . iti bhinnānaṃ
vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato
@Footnote: 1 Sī. theto.
Samagganandī samaggakaraṇiṃ vācaṃ bhāsitāti . iti vā hi bhikkhave
puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya . pharusaṃ vācaṃ pahāya
pharusāya vācāya paṭivirato samaṇo gotamo yā sā vācā nelā
kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā
tathārūpiṃ vācaṃ bhāsitāti . iti vā hi bhikkhave puthujjano tathāgatassa
vaṇṇaṃ vadamāno vadeyya.
{4.1} Samphappalāpaṃ pahāya samphappalāpā paṭivirato samaṇo
gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ
vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasañhitanti . iti vā
hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
[5] Bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamoti .
Iti vā hi bhikkhave .pe.
[6] Ekabhattiko samaṇo gotamo rattūparato virato vikālabhojanā.
Naccagītavāditavisūkadassanā paṭivirato samaṇo gotamo .
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato samaṇo gotamo .
Uccāsayanamahāsayanā paṭivirato samaṇo gotamo . jātarūparajatapaṭiggahaṇā
paṭivirato samaṇo gotamo.
[7] Āmakadhaññapaṭiggahaṇā paṭivirato samaṇo gotamo .
Āmakamaṃsapaṭiggahaṇā paṭivirato samaṇo gotamo . itthīkumārikapaṭiggahaṇā
paṭivirato samaṇo gotamo . dāsīdāsapaṭiggahaṇā paṭivirato samaṇo
Gotamo . ajeḷakapaṭiggahaṇā paṭivirato samaṇo gotamo .
Kukkuṭasūkarapaṭiggahaṇā paṭivirato samaṇo gotamo .
Hatthigavassavaḷavāpaṭiggahaṇā paṭivirato samaṇo gotamo .
Khettavatthupaṭiggahaṇā paṭivirato samaṇo gotamo.
[8] Dūteyyapahiṇagamanānuyogā paṭivirato samaṇo gotamo .
Kayavikkayā paṭivirato samaṇo gotamo . tulākūṭakaṃsakūṭamānakūṭā
paṭivirato samaṇo gotamo . ukkoṭanavañcananikatisāviyogā paṭivirato
samaṇo gotamo . chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato
samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa
vaṇṇaṃ vadamāno vadeyya.
Cūḷasīlaṃ niṭṭhitaṃ.
[9] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni
bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ anuyuttā
viharanti . seyyathīdaṃ . mūlabījaṃ khandhabījaṃ phalabījaṃ aggabījaṃ bījabījameva
pañcamaṃ iti vā . iti evarūpā bījagāmabhūtagāmasamārambhā paṭivirato
samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa
vaṇṇaṃ vadamāno vadeyya.
[10] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni
bhojanāni bhuñjitvā te evarūpaṃ sannidhikārakaparibhogaṃ 1- anuyuttā
@Footnote: 1 sannidhikāraparibhogantipi pāṭho.
Viharanti . seyyathīdaṃ . annasannidhi 1- pānasannidhi vatthasannidhi
yānasannidhi sayanasannidhi vilepanasannidhi gandhasannidhi āmisasannidhi iti
vā . iti evarūpā sannidhikārakaparibhogā paṭivirato samaṇo
gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ
vadamāno vadeyya.
[11] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni
bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti .
Seyyathīdaṃ . naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ
kumbhathūnaṃ sobhanagarakaṃ 2- caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ
mahisayuddhaṃ usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ
daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ
anīkadassanaṃ iti vā . iti evarūpā visūkadassanā paṭivirato
samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa
vaṇṇaṃ vadamāno vadeyya.
[12] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni
bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogamanuyuttā
viharanti . seyyathīdaṃ . aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ
santikaṃ khalikaṃ 3- ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ
@Footnote: 1 annasannidhintipi annasannidhītipi dissati. 2 sobhananaṅgarakantipi
@sobhaṇagarakantipi sobhanakaraṇantipi sobhaṇakantipi pāṭhantaraṃ. 3 balikaṃ.
Ciṅgulikaṃ 1- pattāḷhakaṃ rathakaṃ dhanukaṃ akkhalikaṃ manesikaṃ 2- yathāvajjaṃ iti
vā . iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato samaṇo
gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ
vadamāno vadeyya.
[13] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni
bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā
viharanti . seyyathīdaṃ . āsandiṃ pallaṅkaṃ goṇakaṃ cittakaṃ paṭikaṃ paṭalikaṃ
tūlikaṃ vikatikaṃ uddhalomiṃ 3- ekantalomiṃ kaṭṭhissaṃ 4- koseyyaṃ kuttakaṃ 5-
hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ
sauttaracchadaṃ ubhatolohitakūpadhānaṃ iti vā . iti evarūpā
uccāsayanamahāsayanā paṭivirato samaṇo gotamoti . iti
vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
[14] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni
bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhūsanaṭṭhānānuyogaṃ anuyuttā
viharanti . seyyathīdaṃ . ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ
añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ mukhālepaṃ 6- hatthabandhaṃ sikhābandhaṃ
daṇḍaṃ nālikaṃ asiṃ khaggaṃ chattaṃ citrupāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ
odātāni vatthāni dīghadasāni iti vā . iti evarūpā
@Footnote: 1 ciṅgulakaṃ. 2 mānesikaṃ. 3 uddalomiṃ. 4 kaṭṭissaṃ.
@5 kuṭṭakaṃ. 6 mukhālepanaṃ.
Maṇḍanavibhūsanaṭṭhānānuyogā paṭivirato samaṇo gotamoti . iti
vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
[15] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni
bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti .
Seyyathīdaṃ . rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ
yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ
ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthīkathaṃ
purisakathaṃ 1- sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ
lokakkhāyikaṃ samuddakkhāyikaṃ iti bhavābhavakathaṃ iti vā . iti
evarūpāya tiracchānakathāya paṭivirato samaṇo gotamoti . iti
vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
[16] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni
bhojanāni bhuñjitvā te evarūpaṃ viggāhikakathaṃ anuyuttā viharanti .
Seyyathīdaṃ . na tvaṃ imaṃ dhammavinayaṃ ājānāsi ahaṃ imaṃ dhammavinayaṃ
ājānāmi . kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi micchāpaṭipanno
tvamasi ahamasmi sammāpaṭipanno . sahitaṃ me asahitante . pure
vacanīyaṃ pacchā avaca . pacchā vacanīyaṃ pure avaca . adhiciṇṇante
vipparāvattaṃ . āropito te vādo . niggahito tvamasi . cara
vādappamokkhāya nibbeṭhehi vā sace pahosīti . iti evarūpāya
@Footnote: 1 Sī. purisakathanti idaṃ natthi.
Viggāhikakathāya paṭivirato samaṇo gotamoti . iti vā hi bhikkhave
puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
[17] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni
bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogaṃ anuyuttā
viharanti . seyyathīdaṃ . raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ
gahapatikānaṃ kumārānaṃ idha gaccha amutra gaccha idaṃ hara amutra idaṃ
āharāti . iti evarūpā dūteyyapahiṇagamanānuyogā paṭivirato
samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa
vaṇṇaṃ vadamāno vadeyya.
[18] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni
bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā
ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro . iti evarūpā
kuhanalapanā paṭivirato samaṇo gotamoti . iti vā hi bhikkhave
puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
Majjhimasīlaṃ niṭṭhitaṃ.
[19] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni
bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena
jīvikaṃ kappenti . seyyathīdaṃ . aṅgaṃ nimittaṃ uppādaṃ supinaṃ
lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ kaṇahomaṃ
taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā
Vatthuvijjā khettavijjā sivavijjā bhūtavijjā bhūrivijjā ahivijjā
visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ
saraparittānaṃ migacakkaṃ iti vā . iti evarūpāya tiracchānavijjāya
micchājīvā paṭivirato samaṇo gotamoti . iti vā hi bhikkhave
puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
[20] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni
bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena
jīvikaṃ kappenti . seyyathīdaṃ . maṇilakkhaṇaṃ daṇḍalakkhaṇaṃ vatthalakkhaṇaṃ
satthalakkhaṇaṃ 1- asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ 2-
itthīlakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārīlakkhaṇaṃ dāsalakkhaṇaṃ
dāsīlakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ usabhalakkhaṇaṃ
golakkhaṇaṃ ajalakkhaṇaṃ meṇḍalakkhaṇaṃ kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ
godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ iti vā .
Iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo
gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ
vadamāno vadeyya.
[21] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni
bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena
jīvikaṃ kappenti . seyyathīdaṃ . raññaṃ niyyānaṃ bhavissati .
@Footnote: 1 Sī. Yu. satthalakkhaṇanti idaṃ na dissati. 2 Sī. āyudhalakkhaṇaṃ.
Raññaṃ aniyyānaṃ bhavissati . abbhantarānaṃ raññaṃ upayānaṃ bhavissati .
Bāhirānaṃ raññaṃ apayānaṃ bhavissati . bāhirānaṃ raññaṃ upayānaṃ
bhavissati . abbhantarānaṃ raññaṃ apayānaṃ bhavissati . abbhantarānaṃ
raññaṃ jayo bhavissati . bāhirānaṃ raññaṃ parājayo bhavissati .
Bāhirānaṃ raññaṃ jayo bhavissati . abbhantarānaṃ raññaṃ parājayo
bhavissati . iti imassa jayo bhavissati imassa parājayo bhavissati
iti vā . iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato
samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ
vadamāno vadeyya.
[22] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni
bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena
jīvikaṃ kappenti . seyyathīdaṃ . candaggāho bhavissati . suriyaggāho
bhavissati . nakkhattaggāho bhavissati . candimasuriyānaṃ pathagamanaṃ
bhavissati . candimasuriyānaṃ uppathagamanaṃ bhavissati . nakkhattānaṃ
pathagamanaṃ bhavissati . nakkhattānaṃ uppathagamanaṃ bhavissati . ukkāpāto
bhavissati . disāḍāho bhavissati . bhūmicālo bhavissati . devadundubhi
bhavissati . candimasuriyanakkhattānaṃ uggamanaṃ oggamanaṃ saṃkilesaṃ
vodānaṃ bhavissati . evaṃvipāko candaggāho bhavissati . evaṃvipāko
suriyaggāho bhavissati . evaṃvipāko nakkhattaggāho bhavissati .
Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati . evaṃvipākaṃ candimasuriyānaṃ
Uppathagamanaṃ bhavissati . evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ
bhavissati . evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati . evaṃvipāko
ukkāpāto bhavissati . evaṃvipāko disāḍāho bhavissati .
Evaṃvipāko bhūmicālo bhavissati . evaṃvipāko 1- devadundubhi bhavissati.
Evaṃvipākaṃ candimasuriyanakkhattānaṃ uggamanaṃ oggamanaṃ saṃkilesaṃ vodānaṃ
bhavissati iti vā . iti evarūpāya tiracchānavijjāya micchājīvā
paṭivirato samaṇo gotamoti . iti vā hi bhikkhave puthujjano
tathāgatassa vaṇṇaṃ vadamāno vadeyya.
[23] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni
bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ
kappenti . seyyathīdaṃ . suvuṭṭhikā bhavissati . dubbuṭṭhikā bhavissati.
Subhikkhaṃ bhavissati . dubbhikkhaṃ bhavissati . khemaṃ bhavissati .
Bhayaṃ bhavissati . rogo bhavissati . ārogyaṃ bhavissati . muddā
gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ iti vā . iti evarūpāya
tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamoti . iti
vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
[24] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni
bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena
jīvikaṃ kappenti . seyyathīdaṃ . āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ
@Footnote: 1 evaṃvipākāti pāṭhena bhavitabbaṃ.
Saṅkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānibandhanaṃ
hanusaṃhananaṃ hatthābhijappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ -* kumārīpaṇhaṃ
devapaṇhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirīvhāyanaṃ
iti vā . iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo
gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno
vadeyya.
[25] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni
bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena
jīvikaṃ kappenti . seyyathīdaṃ . santikammaṃ paṇidhikammaṃ bhūttikammaṃ 1-
bhūrikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikaraṇaṃ ācamanaṃ
nahāpanaṃ jūhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ
kaṇṇatelaṃ nettappānaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ
sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ
paṭimokkho iti vā . iti evarūpāya tiracchānavijjāya micchājīvā
paṭivirato samaṇo gotamoti . iti vā hi bhikkhave puthujjano
tathāgatassa vaṇṇaṃ vadamāno vadeyya . idaṃ kho taṃ bhikkhave
appamattakaṃ oramattakaṃ sīlamattakaṃ yena puthujjano tathāgatassa
vaṇṇaṃ vadamāno vadeyya.
Mahāsīlaṃ niṭṭhitaṃ.
@Footnote: 1 Sī. Yu. bhūttikammanti idaṃ natthi.
@* mīkārkṛ´์ khagœ ādāsapaṇhaṃ peḌna ādāsapañhaṃ
[26] Atthi bhikkhave aññe va dhammā gambhīrā duddasā duranubodhā
santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato
sayaṃ abhiññā sacchikatvā pavedeti yehi tathāgatassa yathābhuccaṃ
vaṇṇaṃ sammā vadamānā vadeyyuṃ . katame ca te bhikkhave dhammā
gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā
paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti
yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
[27] Santi bhikkhave eke samaṇabrāhmaṇā pubbantakappikā
pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni
abhivadanti aṭṭhārasahi vatthūhi . te ca bhonto samaṇabrāhmaṇā
kimāgamma kimārabbha pubbantakappikā pubbantānudiṭṭhino pubbantaṃ
ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi.
{27.1} Santi bhikkhave eke samaṇabrāhmaṇā sassatavādā sassataṃ
attānañca lokañca paññapenti 1- catūhi vatthūhi . te ca bhonto
samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ
attānañca lokañca paññapenti catūhi vatthūhi.
{27.2} Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā
ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya
sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā
samāhite citte (2- parisuddhe pariyodāte anaṅgaṇe
@Footnote: 1 paññāpenti. 2 Sī. parisuddhetyādīni natthi.
Vigatūpakkilese) anekavihitaṃ pubbenivāsaṃ anussarati . seyyathīdaṃ .
Ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo
pañcapi jātiyo dasapi jātiyo vīsampi 1- jātiyo tiṃsampi 2- jātiyo
cattāḷīsampi 3- jātiyo paññāsampi jātiyo jātisatampi jātisahassampi
jātisatasahassampi anekānipi jātisatāni anekānipi jātisahassāni
anekānipi jātisatasahassāni . amutrāsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto
so tato cuto amutra udapādiṃ 4- tatrāpāsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto
so tato cuto idhūpapannoti . iti sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ anussarati.
{27.3} So evamāha sassato attā ca loko ca vañjho kūṭaṭṭho
esikaṭṭhāyī ṭhito 5- te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti
atthitveva sassatisamaṃ. Taṃ kissa hetu. Ahaṃ hi ātappamanvāya padhānamanvāya
anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ
cetosamādhiṃ phusāmi yathā samāhite citte anekavihitaṃ pubbenivāsaṃ
anussarāmi . seyyathīdaṃ . ekampi jātiṃ dvepi jātiyo tissopi
jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo
@Footnote: 1 vīsatimpi. 2 Yu. tīsampi. 3 cattārīsampi. 4 uppādiṃ.
@5 ekaṭṭhāyiṭṭhito.
Vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi
jātiyo jātisatampi jātisahassampi jātisatasahassampi anekānipi
jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni .
Amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra
udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti .
Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi .
Imināmahaṃ etaṃ jānāmi yathā sassato attā ca loko ca vañjho
kūṭaṭṭho esikaṭṭhāyī ṭhito te ca sattā sandhāvanti saṃsaranti
cavanti upapajjanti atthitveva sassatisamanti . idaṃ bhikkhave paṭhamaṃ
ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā
sassataṃ attānañca lokañca paññapenti.
[28] Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha
sassatavādā sassataṃ attānañca lokañca paññapenti . idha
bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya
padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya
tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte anekavihitaṃ
pubbenivāsaṃ anussarati . seyyathīdaṃ . ekampi saṃvaṭṭavivaṭṭaṃ dvepi
saṃvaṭṭavivaṭṭāni tīṇipi saṃvaṭṭavivaṭṭāni cattāripi saṃvaṭṭavivaṭṭāni
Pañcapi saṃvaṭṭavivaṭṭāni dasapi saṃvaṭṭavivaṭṭāni . amutrāsiṃ evaṃnāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto
so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo
evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto
idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
{28.1} So evamāha sassato attā ca loko ca vañjho kūṭaṭṭho
esikaṭṭhāyī ṭhito te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti
atthitveva sassatisamaṃ. Taṃ kissa hetu. Ahañhi ātappamanvāya padhānamanvāya
anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ
cetosamādhiṃ phusāmi yathā samāhite citte anekavihitaṃ pubbenivāsaṃ
anussarāmi . seyyathīdaṃ . ekampi saṃvaṭṭavivaṭṭaṃ dvepi saṃvaṭṭavivaṭṭāni
tīṇipi saṃvaṭṭavivaṭṭāni cattāripi saṃvaṭṭavivaṭṭāni pañcapi saṃvaṭṭavivaṭṭāni
dasapi saṃvaṭṭavivaṭṭāni amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo
evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra
udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti . iti
sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Imināmahaṃ etaṃ
jānāmi yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyī ṭhito te
Ca sattā sandhāvanti saṃsaranti cavanti upapajjanti atthitveva
sassatisamanti . idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha
eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca
paññapenti.
[29] Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha
sassatavādā sassataṃ attānañca lokañca paññapenti . idha bhikkhave
ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya
anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya
tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte anekavihitaṃ
pubbenivāsaṃ anussarati . seyyathīdaṃ . dasapi saṃvaṭṭavivaṭṭāni vīsampi
saṃvaṭṭavivaṭṭāni tiṃsampi saṃvaṭṭavivaṭṭāni cattāḷīsampi saṃvaṭṭavivaṭṭāni .
Amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra
udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti .
Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
{29.1} So evamāha sassato attā ca loko ca vañjho kūṭaṭṭho
esikaṭṭhāyī ṭhito te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti
atthitveva sassatisamaṃ . taṃ kissa hetu . ahañhi ātappamanvāya
padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya
Tathārūpaṃ cetosamādhiṃ phusāmi yathā samāhite citte anekavihitaṃ
pubbenivāsaṃ anussarāmi . seyyathīdaṃ . dasapi saṃvaṭṭavivaṭṭāni
vīsampi saṃvaṭṭavivaṭṭāni tiṃsampi saṃvaṭṭavivaṭṭāni cattāḷīsampi
saṃvaṭṭavivaṭṭāni . amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo
evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto
amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti .
Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi .
Imināmahaṃ etaṃ jānāmi yathā sassato attā ca loko ca
vañjho kūṭaṭṭho esikaṭṭhāyī ṭhito te ca sattā sandhāvanti
saṃsaranti cavanti upapajjanti atthitveva sassatisamanti . idaṃ
bhikkhave tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
sassatavādā sassataṃ attānañca lokañca paññapenti.
[30] Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha
sassatavādā sassataṃ attānañca lokañca paññapenti . idha
bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vimaṃsī 1-
so takkapariyāhataṃ vimaṃsānucaritaṃ sayaṃ pāṭibhāṇaṃ evamāha sassato
attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyī ṭhito te
ca sattā sandhāvanti saṃsaranti cavanti upapajjanti atthitveva
@Footnote: 1 Sī. vīmaṃsī.
Sassatisamanti . idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha
eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca
paññapenti . imehi kho te bhikkhave samaṇabrāhmaṇā sassatavādā
sassataṃ attānañca lokañca paññapenti catūhi vatthūhi . ye hi
keci bhikkhave samaṇabrāhmaṇā sassatavādā sassataṃ attānañca
lokañca paññapenti sabbe te imeheva catūhi vatthūhi etesaṃ
vā aññatarena natthi ito bahiddhā.
{30.1} Tayidaṃ bhikkhave tathāgato pajānāti ime diṭṭhiṭṭhānā
evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyāti .
Tañca tathāgato pajānāti tato ca uttaritaraṃ pajānāti tañca pajānanaṃ 1-
na parāmasati . aparāmasato cassa paccattaññeva nibbuti viditā vedanānaṃ
samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
viditvā. Anupādā vimutto bhikkhave tathāgato. Ime kho te bhikkhave dhammā
gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā
paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti
yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
Paṭhamabhāṇavāraṃ.
[31] Santi bhikkhave eke samaṇabrāhmaṇā ekaccasassatikā
ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca
@Footnote: 1 jānanaṃ.
Lokañca paññapenti catūhi vatthūhi . te ca bhonto samaṇabrāhmaṇā
kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ
sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi
vatthūhi.
{31.1} Hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno
accayena ayaṃ loko saṃvaṭṭati . saṃvaṭṭamāne loke yebhuyyena sattā
ābhassarasaṃvattanikā honti . te tattha honti manomayā pītibhakkhā
sayampabhā antalikkhacarā subhaṭṭhāyino ciraṃ dīghamaddhānaṃ tiṭṭhanti .
Hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno accayena
ayaṃ loko vivaṭṭati.
{31.2} Vivaṭṭamāne loke suññaṃ brahmavimānaṃ pātubhavati. Atha
aññataro satto āyukkhayā vā puññakkhayā vā ābhassarakāyā
cavitvā suññaṃ brahmavimānaṃ upapajjati . sopi tattha hoti manomayo
pītibhakkho sayampabho antalikkhacaro subhaṭṭhāyī ciraṃ dīghamaddhānaṃ
tiṭṭhati.
{31.3} Tattha tassa ekassa dīgharattaṃ nivusitattā anabhirati paritassanā
uppajjati aho vata aññepi sattā itthattaṃ āgaccheyyunti .
Athaññepi sattā āyukkhayā vā puññakkhayā vā ābhassarakāyā
cavitvā brahmavimānaṃ upapajjanti tassa sattassa sahabyataṃ .
Tepi tattha honti manomayā pītibhakkhā sayampabhā antalikkhacarā
subhaṭṭhāyino ciraṃ dīghamaddhānaṃ tiṭṭhanti . tatra bhikkhave yo so
satto paṭhamaṃ upapanno tassa evaṃ hoti ahamasmi brahmā
Mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavatti issaro
kattā nimmitā 1- seṭṭho sajjitā 2- vasī pitā bhūtabhabyānaṃ mayā
ime sattā nimmitā . taṃ kissa hetu . mamaṃ hi pubbe etadahosi
aho vata aññepi sattā itthattaṃ āgaccheyyunti . iti mamaṃ ca
manopaṇidhi ime ca sattā itthattaṃ āgatāti.
{31.4} Yepi te sattā pacchā upapannā tesampi evaṃ hoti ayaṃ kho
bhavaṃ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavatti
issaro kattā nimmitā seṭṭho sajjitā vasī pitā bhūtabhabyānaṃ
iminā mayaṃ bhotā brahmunā nimmitā . taṃ kissa hetu. Imañhi mayaṃ
addasāma idha paṭhamaṃ upapannaṃ mayaṃ panamhā pacchā upapannāti .
Tatra bhikkhave yo so satto paṭhamaṃ upapanno so dīghāyukataro ca hoti
vaṇṇavantataro ca mahesakkhataro ca . Ye pana te sattā pacchā upapannā
te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca.
{31.5} Ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā
kāyā cavitvā itthattaṃ āgacchati itthattaṃ āgato samāno agārasmā
anagāriyaṃ pabbajati agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya
padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya
tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte taṃ pubbenivāsaṃ
@Footnote: 1 Sī. Yu. nimmātā. 2 Sī. Yu. sañjitā.
Anussarati tato parannānussarati.
{31.6} So evamāha yo kho so bhavaṃ brahmā mahābrahmā abhibhū
anabhibhūto aññadatthudaso vasavatti issaro kattā nimmitā seṭṭho
sajjitā vasī pitā bhūtabhabyānaṃ yena mayaṃ bhotā brahmunā nimmitā so
nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassati. Ye pana
mayaṃ ahumhā tena bhotā brahmunā nimmitā te mayaṃ aniccā addhuvā
appāyukā cavanadhammā itthattaṃ āgatāti . idaṃ bhikkhave paṭhamaṃ
ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā
ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca
lokañca paññapenti.
[32] Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha
ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ
attānañca lokañca paññapenti . santi bhikkhave khiḍḍāpadosikā
nāma devā . te ativelaṃ hassakhiḍḍāratidhammasamāpannā viharanti .
Tesaṃ ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati pamussati 1-.
Satiyā sammosā te devā tamhā kāyā cavanti.
{32.1} Ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā
kāyā cavitvā itthattaṃ āgacchati itthattaṃ āgato samāno agārasmā
anagāriyaṃ pabbajati agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya
@Footnote: 1 sammussati.
Padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya
tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte taṃ pubbenivāsaṃ anussarati
tato paraṃ nānussarati.
{32.2} So evamāha ye kho te bhonto devā na khiḍḍāpadosikā
te na ativelaṃ hassakhiḍḍāratirammasamāpannā viharanti . Tesaṃ na ativelaṃ
hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati na pamussati . satiyā
asammosā te devā tamhā kāyā na cavanti niccā dhuvā sassatā
avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti . ye pana mayaṃ ahumhā 1-
khiḍḍāpadosikā te mayaṃ ativelaṃ hassakhiḍḍāratidhammasamāpannā
viharimhā 2- . tesanno ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ
viharataṃ sati pamussati . satiyā sammosā evaṃ mayaṃ tamhā kāyā cutā
aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatāti . idaṃ
bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ
attānañca lokañca paññapenti.
[33] Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha
ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ
attānañca lokañca paññapenti . santi bhikkhave manopadosikā
@Footnote: 1 Sī. ahumha. 2 Sī. viharimha.
Nāma devā . te ativelaṃ aññamaññaṃ upanijjhāyanti . te ativelaṃ
aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padosenti .
Te aññamaññaṃ paduṭṭhacittā kilantakāyā kilantacittā . te devā
tamhā kāyā cavanti.
{33.1} Ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā
kāyā cavitvā itthattaṃ āgacchati itthattaṃ āgato samāno agārasmā
anagāriyaṃ pabbajati agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya
padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya
tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte taṃ pubbenivāsaṃ
anussarati tato paraṃ nānussarati.
{33.2} So evamāha ye kho te bhonto devā na manopadosikā
te nātivelaṃ aññamaññaṃ upanijjhāyanti . te nātivelaṃ aññamaññaṃ
upanijjhāyantā aññamaññamhi *- cittāni nappadussenti 1- . te
aññamaññaṃ *- appaduṭṭhacittā akilantakāyā akilantacittā . te
devā tamhā kāyā na cavanti niccā dhuvā sassatā avipariṇāmadhammā
sassatisamaṃ tatheva ṭhassanti . ye pana mayaṃ ahumhā 2- manopadosikā te
mayaṃ ativelaṃ aññamaññaṃ upanijjhāyimhā 3- . te mayaṃ ativelaṃ
aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni
padosimhā 4- . te mayaṃ aññamaññaṃ paduṭṭhacittā kilantakāyā
@Footnote: 1 Sī. nappadūsenti. 2 Sī. ahumha. 3 Sī. upanijjhāyimha.
@4 Sī. padosimha.
@* mīkārkṛ´์ khagœ añmaññamhi peḌna aññamaññamhi
@* mīkārkṛ´์ khagœ añmaññaṃ peḌna aññamaññaṃ
Kilantacittā . evaṃ mayaṃ tamhā kāyā cutā aniccā addhuvā
appāyukā cavanadhammā itthattaṃ āgatāti . idaṃ bhikkhave tatiyaṃ
ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā
ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca
lokañca paññapenti.
[34] Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha
ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ
attānañca lokañca paññapenti . idha bhikkhave ekacco samaṇo
vā brāhmaṇo vā takkī hoti vimaṃsī . so takkapariyāhataṃ
vimaṃsānucaritaṃ sayaṃpāṭibhāṇaṃ 1- evamāha yaṃ kho idaṃ vuccati cakkhuntipi
sotantipi ghānantipi jivhātipi kāyotipi ayaṃ attā anicco
addhuvo asassato vipariṇāmadhammo . yañca kho idaṃ vuccati
cittanti vā manoti vā viññāṇanti vā ayaṃ attā nicco
dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatīti .
Idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ
attānañca lokañca paññapenti . imehi kho te bhikkhave
samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ
sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti
@Footnote: 1 Sī. Yu. sayaṃpaṭibhānaṃ.
Catūhi vatthūhi . ye hi keci bhikkhave samaṇā vā brāhmaṇā vā
ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ
asassataṃ attānañca lokañca paññapenti sabbe te imeheva
catūhi vatthūhi etesaṃ vā aññatarena natthi ito bahiddhā.
{34.1} Tayidaṃ bhikkhave tathāgato pajānāti ime diṭṭhiṭṭhānā
evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyāti .
Tañca tathāgato pajānāti tato ca uttaritaraṃ pajānāti tañca pajānanaṃ
na parāmasati . aparāmasato cassa paccattaññeva nibbuti viditā
vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca
nissaraṇañca yathābhūtaṃ viditvā . anupādā vimutto bhikkhave
tathāgato . ime kho bhikkhave dhammā gambhīrā duddasā duranubodhā
santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato
sayaṃ abhiññā sacchikatvā pavedeti yehi tathāgatassa yathābhuccaṃ
vaṇṇaṃ sammā vadamānā vadeyyuṃ.
[35] Santi bhikkhave eke samaṇabrāhmaṇā antānantikā antānantaṃ
lokassa paññapenti catūhi vatthūhi . te ca bhonto samaṇabrāhmaṇā
kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññapenti
catūhi vatthūhi . idha bhikkhave ekacco samaṇo vā brāhmaṇo vā
ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya
sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati
Yathā samāhite citte antasaññī lokasmiṃ viharati . so evamāha
antavā ayaṃ loko parivaṭumo . taṃ kissa hetu. Ahaṃ hi ātappamanvāya
padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya
tathārūpaṃ cetosamādhiṃ phusāmi yathā samāhite citte antasaññī lokasmiṃ
viharāmi . imināmahaṃ etaṃ jānāmi yathā antavā ayaṃ loko parivaṭumoti.
Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
antānantikā antānantaṃ lokassa paññapenti.
[36] Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha
antānantikā antānantaṃ lokassa paññapenti . idha bhikkhave
ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya
anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ
cetosamādhiṃ phusati yathā samāhite citte anantasaññī lokasmiṃ
viharati . so evamāha ananto ayaṃ loko apariyanto ye te
samaṇabrāhmaṇā evamāhaṃsu antavā ayaṃ loko parivaṭumoti . tesaṃ
musā . ananto ayaṃ loko apariyanto . taṃ kissa hetu. Ahaṃ hi
ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya
sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathā
samāhite citte anantasaññī lokasmiṃ viharāmi . imināmahaṃ etaṃ
jānāmi yathā ananto ayaṃ loko apariyantoti . idaṃ bhikkhave
Dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
antānantikā antānantaṃ lokassa paññapenti.
[37] Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha
antānantikā antānantaṃ lokassa paññapenti . idha bhikkhave
ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya
anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ
cetosamādhiṃ phusati yathā samāhite citte uddhamadho antasaññī
lokasmiṃ viharati tiriyaṃ anantasaññī . so evamāha antavā ca
ayaṃ loko ananto ca ye te samaṇabrāhmaṇā evamāhaṃsu antavā
ayaṃ loke parivaṭumoti . tesaṃ musā . yepi te samaṇabrāhmaṇā
evamāhaṃsu ananto ayaṃ loko apariyantoti . tesaṃpi musā .
Antavā ca ayaṃ loko ananto ca . taṃ kissa hetu . ahaṃ hi
ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya
sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathā samāhite
citte uddhamadho antasaññī lokasmiṃ viharāmi tiriyaṃ anantasaññī .
Imināmahaṃ etaṃ jānāmi yathā antavā ca ayaṃ loko ananto cāti.
Idaṃ bhikkhave tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
antānantikā antānantaṃ lokassa paññapenti.
[38] Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha
antānantikā antānantaṃ lokassa paññapenti . idha bhikkhave
Ekacco samaṇo vā brāhmaṇo vā takkī hoti vimaṃsī . so
takkapariyāhataṃ vimaṃsānucaritaṃ sayaṃpāṭibhāṇaṃ evamāha nevāyaṃ
loko antavā na panānanto ye te samaṇabrāhmaṇā evamāhaṃsu
antavā ayaṃ loko parivaṭumoti . tesampi musā . yepi te
samaṇabrāhmaṇā evamāhaṃsu ananto ayaṃ loko apariyantoti .
Tesampi musā . yepi te samaṇabrāhmaṇā evamāhaṃsu antavā
ca ayaṃ loko ananto cāti . Tesampi musā. Nevāyaṃ loko antavā
na panānantoti . idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha
eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa
paññapenti.
{38.1} Imehi kho te bhikkhave samaṇabrāhmaṇā antānantikā
antānantaṃ lokassa paññapenti catūhi vatthūhi . ye hi keci
bhikkhave samaṇā vā brāhmaṇā vā antānantikā antānantaṃ
lokassa paññapenti sabbe te imeheva catūhi vatthūhi etesaṃ
vā aññatarena natthi ito bahiddhā.
{38.2} Tayidaṃ bhikkhave tathāgato pajānāti ime diṭṭhiṭṭhānā
evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyāti .
Tañca tathāgato pajānāti tato ca uttaritaraṃ pajānāti tañca
pajānanaṃ na parāmasati . aparāmasato cassa paccattaññeva nibbuti
viditā vedanānaṃ samudayañca atthaṅgamañca assādañca
ādīnavañca nissaraṇañca yathābhūtaṃ viditvā . anupādā
vimutto bhikkhave tathāgato . ime kho te bhikkhave dhammā gambhīrā
Duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā
paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti
yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
[39] Santi bhikkhave eke samaṇabrāhmaṇā amarāvikkhepikā tattha
tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ
catūhi vatthūhi . te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha
amarāvikkhepikā tattha tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ
āpajjanti amarāvikkhepaṃ catūhi vatthūhi.
{39.1} Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā idaṃ
kusalanti yathābhūtaṃ nappajānāti idaṃ akusalanti yathābhūtaṃ nappajānāti .
Tassa evaṃ hoti ahaṃ kho idaṃ kusalanti yathābhūtaṃ nappajānāmi idaṃ akusalanti
yathābhūtaṃ nappajānāmi ahañce kho 1- pana idaṃ kusalanti yathābhūtaṃ
appajānanto idaṃ akusalanti yathābhūtaṃ appajānanto idaṃ kusalanti
vā byākareyyaṃ idaṃ akusalanti vā byākareyyaṃ taṃ mamassa musā yaṃ
mamassa musā so mamassa vighāto yo mamassa vighāto so mamassa
antarāyoti . iti so musāvādabhayā musāvādaparijegucchā nevidaṃ
kusalanti byākaroti na panidaṃ akusalanti byākaroti tattha tattha
paṇhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ
evantipi me no . tathātipi me no. Aññathātipi me no. Notipi
@Footnote: 1 Sī. Yu. ahañceva kho.
Me no . no notipi me noti . idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ
āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha
tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ.
[40] Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha
amarāvikkhepikā tattha tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ
āpajjanti amarāvikkhepaṃ . idha bhikkhave ekacco samaṇo vā
brāhmaṇo vā idaṃ kusalanti yathābhūtaṃ nappajānāti idaṃ akusalanti
yathābhūtaṃ nappajānāti . tassa evaṃ hoti ahaṃ kho idaṃ kusalanti
yathābhūtaṃ nappajānāmi idaṃ akusalanti yathābhūtaṃ nappajānāmi
ahañce kho 1- pana idaṃ kusalanti yathābhūtaṃ appajānanto idaṃ
akusalanti yathābhūtaṃ appajānanto idaṃ kusalanti vā byākareyyaṃ idaṃ
akusalanti vā byākareyyaṃ tattha me assa chando vā rāgo vā doso
vā paṭigho vā yattha me assa chando vā rāgo vā doso vā paṭigho
vā taṃ mamassa upādānaṃ yaṃ mamassa upādānaṃ so mamassa vighāto
yo mamassa vighāto so mamassa antarāyoti . iti so upādānabhayā
upādānaparijegucchā nevidaṃ kusalanti byākaroti na panidaṃ
akusalanti byākaroti tattha tattha paṇhaṃ puṭṭho samāno vācāvikkhepaṃ
āpajjati amarāvikkhepaṃ evantipi me no . tathātipi me no .
@Footnote: 1 Sī. Yu. ahañceva kho.
Aññathātipi me no . notipi me no . no notipi me noti.
Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
amarāvikkhepikā tattha tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ
āpajjanti amarāvikkhepaṃ.
[41] Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha
amarāvikkhepikā tattha tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ
āpajjanti amarāvikkhepaṃ . idha bhikkhave ekacco samaṇo vā
brāhmaṇo vā idaṃ kusalanti yathābhūtaṃ nappajānāti idaṃ akusalanti
yathābhūtaṃ nappajānāti . tassa evaṃ hoti ahaṃ kho idaṃ kusalanti
yathābhūtaṃ nappajānāmi idaṃ akusalanti yathābhūtaṃ nappajānāmi
ahañce kho 1- pana idaṃ kusalanti yathābhūtaṃ appajānanto idaṃ
akusalanti yathābhūtaṃ appajānanto idaṃ kusalanti vā byākareyyaṃ
idaṃ akusalanti vā byākareyyaṃ santi hi kho samaṇabrāhmaṇā
paṇḍitā nipuṇā kataparappavādā vālavedhirūpā te bhindantā
maññe caranti paññāgatena diṭṭhigatāni te maṃ tattha samanuyuñjeyyuṃ
samanuggāheyyuṃ samanubhāseyyuṃ ye maṃ tattha samanuyuñjeyyuṃ
samanuggāheyyuṃ samanubhāseyyuṃ tesāhaṃ na sampāyeyyaṃ 2- yañcāhaṃ 3-
na sampāyeyyaṃ so mamassa vighāto yo mamassa vighāto so
@Footnote: 1 Sī. Yu. ahañceva kho. 2 sampāheyyaṃ sampāpeyyaṃ sampayeyyaṃ
@ sampādeyyaṃ. 3 Sī. Yu. yesāhaṃ.
Mamassa antarāyoti . iti so anuyogabhayā anuyogaparijegucchā
nevidaṃ kusalanti byākaroti na panidaṃ akusalanti byākaroti tattha
tattha paṇhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ
evantipi me no . tathātipi me no . aññathātipi me no .
Notipi me no . no notipi me noti . idaṃ bhikkhave tatiyaṃ ṭhānaṃ
yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā
tattha tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti
amarāvikkhepaṃ.
[42] Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha
amarāvikkhepikā tattha tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ
āpajjanti amarāvikkhepaṃ . idha bhikkhave ekacco samaṇo vā
brāhmaṇo vā mando hoti momūho . so mandattā momūhattā
tattha tattha paṇhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati
amarāvikkhepaṃ atthi paro lokoti iti ce maṃ pucchasi atthi paro lokoti
iti ce me assa atthi paro lokoti iti tena 1- byākareyyaṃ
evantipi me no . tathātipi me no . aññathātipi me no.
Notipi me no . no notipi me no. Natthi paro loko .pe. Atthi
ca natthi ca paro loko . Nevatthi na natthi paro loko. Atthi sattā
@Footnote: 1 tena te naṃ.
Opapātikā . natthi sattā opapātikā . atthi ca natthi
ca sattā opapātikā. Nevatthi na natthi sattā opapātikā.
{42.1} Atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko . natthi
sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko . atthi ca natthi ca sukaṭadukkaṭānaṃ
kammānaṃ phalaṃ vipāko . nevatthi na natthi sukaṭadukkaṭānaṃ kammānaṃ
phalaṃ vipāko . hoti tathāgato parammaraṇā . na hoti tathāgato
parammaraṇā . hoti ca na ca hoti tathāgato parammaraṇā . neva
hoti na na hoti tathāgato parammaraṇāti iti ce maṃ pucchasi. Neva
hoti na na hoti tathāgato parammaraṇāti iti ce me assa neva
hoti na na hoti tathāgato parammaraṇāti iti te na 1- byākareyyaṃ
evantipi me no . tathātipi me no . aññathātipi me no .
Notipi me no . no notipi me noti . Idaṃ bhikkhave catutthaṃ ṭhānaṃ
yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā
tattha tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti
amarāvikkhepaṃ.
{42.2} Imehi kho te bhikkhave samaṇabrāhmaṇā amarāvikkhepikā
tattha tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ
catūhi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā amarāvikkhepikā
tattha tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti
@Footnote: 1 te nantipi tenātipi pāṭho.
Amarāvikkhepaṃ sabbe te imeheva catūhi vatthūhi etesaṃ vā
aññatarena natthi ito bahiddhā .pe. yehi tathāgatassa
yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
[43] Santi bhikkhave eke samaṇabrāhmaṇā adhiccasamuppannikā
adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi .
Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā
adhiccasamuppannaṃ attānañca lokañca paññapenti
dvīhi vatthūhi.
{43.1} Santi bhikkhave asaññīsattā 1- nāma devā
saññuppādā ca pana te devā tamhā kāyā cavanti . ṭhānaṃ
kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā kāyā
cavitvā itthattaṃ āgacchati itthattaṃ āgato samāno agārasmā
anagāriyaṃ pabbajati agārasmā anagāriyaṃ pabbajito samāno
ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya
sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite
citte saññuppādaṃ anussarati tato paraṃ nānussarati . so
evamāha adhiccasamuppanno attā ca loko ca . taṃ kissa hetu.
Ahaṃ hi pubbe nāhosiṃ somhi etarahi ahutvā santatāya
pariṇatoti . idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha
eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ
@Footnote: 1 Sī. Yu. asaññasattā.
Attānañca lokañca paññapenti.
[44] Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha
adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti .
Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vimaṃsī. So
takkapariyāhataṃ vimaṃsānucaritaṃ sayaṃpāṭibhāṇaṃ evamāha adhiccasamuppanno
attā ca loko cāti . Idaṃ bhikkhave dutiye ṭhānaṃ yaṃ āgamma yaṃ ārabbha
eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca
lokañca paññapenti.
{44.1} Imehi kho bhikkhave samaṇabrāhmaṇā adhiccasamuppannikā
adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi .
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā adhiccasamuppannikā
adhiccasamuppannaṃ attānañca lokañca paññapenti sabbe te
imeheva dvīhi vatthūhi etesaṃ vā aññatarena natthi ito
bahiddhā .pe. yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā
vadamānā vadeyyuṃ . imehi kho te bhikkhave samaṇabrāhmaṇā
pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni
adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi . ye hi keci bhikkhave
samaṇā vā brāhmaṇā vā pubbantakappikā pubbantānudiṭṭhino
pubbantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti sabbe
te imeheva aṭṭhārasahi vatthūhi etesaṃ vā aññatarena natthi
Ito bahiddhā.
{44.2} Tayidaṃ bhikkhave tathāgato pajānāti ime diṭṭhiṭṭhānā
evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyāti .
Tañca tathāgato pajānāti tato ca uttaritaraṃ pajānāti tañca
pajānanaṃ na parāmasati . aparāmasato cassa paccattaññeva
nibbuti viditā vedanānaṃ samudayañca atthaṅgamañca assādañca
ādīnavañca nissaraṇañca yathābhūtaṃ viditvā . anupādā vimutto
bhikkhave tathāgato . ime kho te bhikkhave dhammā gambhīrā duddasā
duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā
ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti yehi tathāgatassa
yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
[45] Santi bhikkhave eke samaṇabrāhmaṇā aparantakappikā
aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni
abhivadanti catucattāḷīsāya vatthūhi . te ca bhonto samaṇabrāhmaṇā
kimāgamma kimārabbha aparantakappikā aparantānudiṭṭhino aparantaṃ
ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattāḷīsāya
vatthūhi.
[46] Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghatanikā
saññīvādā uddhamāghatanā saññimattānaṃ paññapenti soḷasahi
vatthūhi . te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha
uddhamāghatanikā saññīvādā uddhamāghatanā saññimattānaṃ paññapenti
Soḷasahi vatthūhi.
{46.1} Rūpī attā hoti arogo paraṃ maraṇā saññīti naṃ paññapenti.
Arūpī attā hoti arogo paraṃ maraṇā saññīti naṃ paññapenti. Rūpī ca arūpī
ca attā hoti .pe. nevarūpīnārūpī attā hoti . antavā attā
hoti . anantavā attā hoti. Antavā ca anantavā ca attā hoti.
Nevantavānānantavā attā hoti . ekattasaññī attā hoti .
Nānattasaññī attā hoti . parittasaññī attā hoti .
Appamāṇasaññī attā hoti . ekantasukhī attā hoti .
Ekantadukkhī attā hoti . sukhadukkhī attā hoti . adukkhamasukhī
attā hoti arogo paraṃ maraṇā saññīti naṃ paññapenti.
{46.2} Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghatanikā
saññīvādā uddhamāghatanā saññimattānaṃ paññapenti soḷasahi
vatthūhi . ye hi keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghatanikā
saññīvādā uddhamāghatanā saññimattānaṃ paññapenti
sabbe te imeheva soḷasahi vatthūhi etesaṃ vā aññatarena
natthi ito bahiddhā .pe. yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ
sammā vadamānā vadeyyuṃ.
[47] Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghatanikā
asaññīvādā uddhamāghatanā asaññimattānaṃ paññapenti aṭṭhahi
vatthūhi . te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghatanikā
Asaññīvādā uddhamāghatanā asaññimattānaṃ paññapenti
aṭṭhahi vatthūhi.
{47.1} Rūpī attā hoti arogo paraṃ maraṇā asaññīti naṃ
paññapenti . arūpī attā hoti arogo paraṃ maraṇā asaññīti
naṃ paññapenti . rūpī ca arūpī ca attā hoti .pe. Nevarūpīnārūpī
attā hoti . antavā attā hoti . anantavā attā hoti .
Antavā ca anantavā ca attā hoti . nevantavā nānantavā
attā hoti arogo paraṃ maraṇā asaññīti naṃ paññapenti.
{47.2} Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghatanikā 1-
asaññīvādā uddhamāghatanā 2- asaññimattānaṃ paññapenti aṭṭhahi
vatthūhi . ye hi keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghatanikā
asaññīvādā uddhamāghatanā asaññimattānaṃ paññapenti sabbe te
imeheva aṭṭhahi vatthūhi etesaṃ vā aññatarena natthi ito bahiddhā
.pe. Yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
[48] Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghatanikā
nevasaññīnāsaññīvādā uddhamāghatanā nevasaññīnāsaññimattānaṃ
paññapenti aṭṭhahi vatthūhi.
{48.1} Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha
uddhamāghatanikā nevasaññīnāsaññīvādā uddhamāghatanā
nevasaññīnāsaññimattānaṃ paññapenti aṭṭhahi vatthūhi . rūpī attā
hoti arogo paraṃ maraṇā nevasaññīnāsaññīti naṃ paññapenti .
@Footnote: 1 Yu. uddhamāghātanikā. 2 Yu. uddhamāghātanā.
Arūpī attā hoti .pe. rūpī ca arūpī ca attā hoti. Nevarūpīnārūpī
attā hoti . antavā attā hoti . anantavā attā hoti .
Antavā ca anantavā ca attā hoti . nevantavānānantavā
attā hoti arogo parammaraṇā nevasaññīnāsaññīti naṃ
paññapenti.
{48.2} Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghatanikā
nevasaññīnāsaññīvādā uddhamāghatanā nevasaññīnāsaññimattānaṃ
paññapenti aṭṭhahi vatthūhi . ye hi keci bhikkhave samaṇā vā brāhmaṇā
vā uddhamāghatanikā nevasaññīnāsaññīvādā uddhamāghatanā
nevasaññīnāsaññimattānaṃ paññapenti sabbe te imeheva aṭṭhahi
vatthūhi etesaṃ vā aññatarena natthi ito bahiddhā .pe. yehi
tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
[49] Santi bhikkhave eke samaṇabrāhmaṇā ucchedavādā sato
sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi . te ca
bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ucchedavādā sato
sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi . idha
bhikkhave ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi
yato kho bho ayaṃ attā rūpī cātummahābhūtiko mātāpettikasambhavo
kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā ettāvatā
kho bho ayaṃ attā sammā samucchinno hotīti . ittheke sato
sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti . tamañño evamāha
Atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti
vadāmi no ca kho bho ayaṃ attā ettāvatā sammā samucchinno
hoti atthi kho bho añño attā dibbo rūpī kāmāvacaro
kavaḷiṅkārāhārabhakkho taṃ tvaṃ na jānāsi na passasi tamahaṃ
jānāmi passāmi so kho bho attā yato kāyassa bhedā
ucchijjati vinassati na hoti paraṃ maraṇā ettāvatā kho bho
ayaṃ attā sammā samucchinno hotīti . ittheke sato sattassa
ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
{49.1} Tamañño evamāha atthi kho bho eso attā yaṃ
tvaṃ vadesi neso natthīti vadāmi no ca kho bho ayaṃ attā ettāvatā
sammā samucchinno hoti atthi kho bho añño attā dibbo rūpī
manomayo sabbaṅgapaccaṅgī ahīnindriyo taṃ tvaṃ na jānāsi na
passasi tamahaṃ jānāmi passāmi so kho bho attā yato kāyassa
bhedā ucchijjati vinassati na hoti parammaraṇā ettāvatā kho
bho ayaṃ attā sammā samucchinno hotīti . ittheke sato sattassa
ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
{49.2} Tamañño evamāha atthi kho bho eso attā yaṃ tvaṃ
vadesi neso natthīti vadāmi no ca kho bho ayaṃ attā ettāvatā
sammā samucchinno hoti atthi kho bho añño attā sabbaso
rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā
@Footnote:Sī. Yu. taṃ tvaṃ (catūsu ṭhānesu).
Nānattasaññānaṃ amanasikārā ananto ākāsoti
ākāsānañcāyatanūpago yaṃ tvaṃ na jānāsi na passasi
tamahaṃ jānāmi passāmi so kho bho attā yato kāyassa
bhedā ucchijjati vinassati na hoti parammaraṇā ettāvatā
kho bho ayaṃ attā sammā samucchinno hotīti . ittheke
sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
{49.3} Tamañño evamāha atthi kho bho eso attā
yaṃ tvaṃ vadesi neso natthīti vadāmi no ca kho bho ayaṃ attā
ettāvatā sammā samucchinno hoti atthi kho bho añño
attā sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ
viññāṇanti viññāṇañcāyatanūpago yaṃ tvaṃ na jānāsi na passasi
tamahaṃ jānāmi passāmi so kho bho attā yato kāyassa bhedā
ucchijjati vinassati na hoti parammaraṇā ettāvatā kho bho
ayaṃ attā sammā samucchinno hotīti . ittheke sato sattassa
ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
{49.4} Tamañño evamāha atthi kho bho eso attā yaṃ tvaṃ
vadesi neso natthīti vadāmi no ca kho bho ayaṃ attā ettāvatā sammā
samucchinno hoti atthi kho bho añño attā sabbaso viññāṇañcāyatanaṃ
samatikkamma natthi kiñcīti ākiñcaññāyatanūpago yaṃ tvaṃ na jānāsi
na passasi tamahaṃ jānāmi passāmi so kho bho attā yato kāyassa
bhedā ucchijjati vinassati na hoti parammaraṇā ettāvatā
Kho bho ayaṃ attā sammā samucchinno hotīti . ittheke sato
sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
{49.5} Tamañño evamāha atthi kho bho eso attā yaṃ tvaṃ
vadesi neso natthīti vadāmi no ca kho bho ayaṃ attā ettāvatā
sammā samucchinno hoti atthi kho bho añño attā sabbaso
ākiñcaññāyatanaṃ samatikkamma 1- nevasaññānāsaññāyatanūpago
yaṃ tvaṃ na jānāsi na passasi tamahaṃ jānāmi passāmi so kho bho ayaṃ 2-
attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā
ettāvatā kho bho ayaṃ attā sammā samucchinno hotīti. Ittheke
sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
{49.6} Imehi kho te bhikkhave samaṇabrāhmaṇā ucchedavādā
sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi . Ye
hi keci bhikkhave samaṇā vā brāhmaṇā vā ucchedavādā sato sattassa
ucchedaṃ vināsaṃ vibhavaṃ paññapenti sabbe te imeheva sattahi vatthūhi .p.
Yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
[50] Santi bhikkhave eke samaṇabrāhmaṇā diṭṭhadhammanibbānavādā
sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi
vatthūhi . te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha
@Footnote: 1 Yu. santametaṃ paṇītametanti neva-go. 2 Sī. Yu. ayanti pāṭho
@na dissati.
Diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ
paññapenti pañcahi vatthūhi.
{50.1} Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā
evaṃvādī hoti evaṃdiṭṭhi yato kho bho ayaṃ attā pañcahi
kāmaguṇehi samappito samaṅgībhūto paricāreti ettāvatā kho
bho ayaṃ attā paramadiṭṭhadhammanibbānappatto 1- hotīti .
Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
{50.2} Tamañño evamāha atthi kho bho eso attā yaṃ
tvaṃ vadesi neso natthīti vadāmi no ca kho bho ayaṃ attā ettāvatā
paramadiṭṭhadhammanibbānappatto hoti taṃ kissa hetu kāmā hi bho aniccā
dukkhā vipariṇāmadhammā tesaṃ vipariṇāmaññathābhāvā uppajjanti
sokaparidevadukkhadomanassupāyāsā yato kho bho ayaṃ attā vivicceva
kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ
pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati ettāvatā kho bho
ayaṃ attā paramadiṭṭhadhammanibbānappatto hotīti . ittheke sato
sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
{50.3} Tamañño evamāha atthi kho bho eso attā yaṃ tvaṃ
vadesi neso natthīti vadāmi no ca kho bho ayaṃ attā ettāvatā
paramadiṭṭhadhammanibbānappatto hoti taṃ kissa hetu yadeva tattha vitakkitaṃ
vicāritaṃ etena etaṃ oḷārikaṃ akkhāyati yato kho bho ayaṃ attā
@Footnote: 1 paramadiṭṭhadhammanibbānaṃ pattotipi pāṭho.
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ
avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati
ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānappatto
hotīti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
{50.4} Tamañño evamāha atthi kho bho eso attā yaṃ
tvaṃ vadesi neso natthīti vadāmi no ca kho bho ayaṃ attā ettāvatā
paramadiṭṭhadhammanibbānappatto hoti taṃ kissa hetu yadeva tattha
pītigataṃ cetaso ubbilāvitattaṃ etenetaṃ oḷārikaṃ akkhāyati
yato kho bho ayaṃ attā pītiyā ca virāgā upekkhako ca viharati
sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā
ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja
viharati ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānappatto
hotīti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
{50.5} Tamañño evamāha atthi kho bho eso attā
yaṃ tvaṃ vadesi neso natthīti vadāmi no ca kho bho ayaṃ attā
ettāvatā paramadiṭṭhadhammanibbānappatto hoti taṃ kissa
hetu yadeva tattha sukhamiti cetaso ābhogo etenetaṃ oḷārikaṃ
akkhāyati yato kho bho ayaṃ attā sukhassa ca pahānā dukkhassa ca
pahānā pubbe va somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati
Ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānappatto
hotīti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
{50.6} Imehi kho te bhikkhave samaṇabrāhmaṇā diṭṭhadhammanibbānavādā
sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi . Ye hi
keci bhikkhave samaṇā vā brāhmaṇā vā diṭṭhadhammanibbānavādā sato
sattassa paramadiṭṭhadhammanibbānaṃ paññapenti sabbe te imeheva pañcahi
vatthūhi .pe. Yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
{50.7} Imehi kho te bhikkhave samaṇabrāhmaṇā aparantakappikā
aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni
abhivadanti catucattāḷīsāya vatthūhi . ye hi keci bhikkhave samaṇā vā
brāhmaṇā vā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha
anekavihitāni adhimuttipadāni abhivadanti sabbe te imeheva catucattāḷīsāya
vatthūhi .pe. Ye hi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
{50.8} Imehi kho te bhikkhave samaṇabrāhmaṇā pubbantakappikā ca
aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino
pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti
dvāsaṭṭhiyā vatthūhi.
{50.9} Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā pubbantakappikā
vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino
pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni
Abhivadanti sabbe te imeheva dvāsaṭṭhiyā vatthūhi etesaṃ vā aññatarena
natthi ito bahiddhā.
{50.10} Tayidaṃ bhikkhave tathāgato pajānāti ime diṭṭhiṭṭhānā
evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃ abhisamparāyāti .
Tañca tathāgato pajānāti tato ca uttaritaraṃ pajānāti tañca pajānanaṃ
na parāmasati aparāmasato cassa paccattaññeva nibbuti viditā vedanānaṃ
samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
viditvā. Anupādā vimutto bhikkhave tathāgato.
{50.11} Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā
santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato
sayaṃ abhiññā sacchikatvā pavedeti yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ
sammā vadamānā vadeyyuṃ.
[51] Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā
sassataṃ attānañca lokañca paññapenti catūhi vatthūhi tadapi tesaṃ
bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ
paritassitaṃ vipphanditameva 1-.
[52] Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā
ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca
lokañca paññapenti catūhi vatthūhi tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ
ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
@Footnote: 1 Sī. paritasitavipphanditameva.
[53] Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā
antānantaṃ lokassa paññapenti catūhi vatthūhi tadapi tesaṃ bhavataṃ
samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ
vipphanditameva.
[54] Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā
tattha tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti
amarāvikkhepaṃ catūhi vatthūhi tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ
ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
[55] Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā
adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi
tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ
taṇhāgatānaṃ paritassitaṃ vipphanditameva.
[56] Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā
pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni
abhivadanti aṭṭhārasahi vatthūhi tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ
ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
[57] Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghatanikā
saññīvādā uddhamāghatanā saññimattānaṃ paññapenti soḷasahi
vatthūhi tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ
vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
[58] Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghatanikā
asaññīvādā uddhamāghatanā asaññimattānaṃ paññapenti aṭṭhahi
vatthūhi tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ
vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
[59] Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghatanikā
nevasaññīnāsaññīvādā uddhamāghatanā nevasaññīnāsaññimattānaṃ
paññapenti aṭṭhahi vatthūhi tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ
ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
[60] Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato
sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi tadapi
tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ
paritassitaṃ vipphanditameva.
[61] Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā
sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi
vatthūhi tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ
vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
[62] Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā
aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni
abhivadanti catucattāḷīsāya vatthūhi tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ
ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
[63] Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā
ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino
pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti
dvāsaṭṭhiyā vatthūhi tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ
apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
[64] Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataṃ
attānañca lokañca paññapenti catūhi vatthūhi tadapi phassapaccayā.
[65] Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā
ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca
lokañca paññapenti catūhi vatthūhi tadapi phassapaccayā.
[66] Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā
antānantaṃ lokassa paññapenti catūhi vatthūhi tadapi phassapaccayā.
[67] Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā
tattha tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti
amarāvikkhepaṃ catūhi vatthūhi tadapi phassapaccayā.
[68] Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā
adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi tadapi
phassapaccayā.
[69] Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā
pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni
Abhivadanti aṭṭhārasahi vatthūhi tadapi phassapaccayā.
[70] Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghatanikā
saññīvādā uddhamāghatanā saññimattānaṃ paññapenti soḷasahi
vatthūhi tadapi phassapaccayā.
[71] Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghatanikā
asaññīvādā uddhamāghatanā asaññimattānaṃ paññapenti aṭṭhahi
vatthūhi tadapi phassapaccayā.
[72] Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghatanikā
nevasaññīnāsaññīvādā uddhamāghatanā nevasaññīnāsaññimattānaṃ
paññapenti aṭṭhahi vatthūhi tadapi phassapaccayā.
[73] Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato
sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi tadapi
phassapaccayā.
[74] Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā
sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi tadapi
phassapaccayā.
[75] Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā
aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni
abhivadanti catucattāḷīsāya vatthūhi tadapi phassapaccayā.
[76] Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā ca
Aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino
pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti
dvāsaṭṭhiyā vatthūhi tadapi phassapaccayā.
[77] Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataṃ
attānañca lokañca paññapenti catūhi vatthūhi te vata aññatra
phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
[78] Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā
ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca
lokañca paññapenti catūhi vatthūhi te vata aññatra phassā
paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
[79] Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā
antānantaṃ lokassa paññapenti catūhi vatthūhi te vata aññatra
phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
[80] Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā
tattha tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti
amarāvikkhepaṃ catūhi vatthūhi te vata aññatra phassā paṭisaṃvedissantīti
netaṃ ṭhānaṃ vijjati.
[81] Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā
adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi
te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
[82] Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā
pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni
abhivadanti aṭṭhārasahi vatthūhi te vata aññatra phassā paṭisaṃvedissantīti
netaṃ ṭhānaṃ vijjati.
[83] Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghatanikā
saññīvādā uddhamāghatanā saññimattānaṃ paññapenti soḷasahi vatthūhi
te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
[84] Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghatanikā
asaññīvādā uddhamāghatanā asaññimattānaṃ paññapenti aṭṭhahi
vatthūhi te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
[85] Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghatanikā
nevasaññīnāsaññīvādā uddhamāghatanā nevasaññīnāsaññimattānaṃ
paññapenti aṭṭhahi vatthūhi te vata aññatra phassā paṭisaṃvedissantīti
netaṃ ṭhānaṃ vijjati.
[86] Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato
sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi te vata
aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
[87] Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā
sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi
te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
[88] Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā
aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni
abhivadanti catucattāḷīsāya vatthūhi te vata aññatra phassā
paṭisaṃvedissantīti ne ṭhānaṃ vijjati.
[89] Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā ca
aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino
pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti
dvāsaṭṭhiyā vatthūhi te vata aññatra phassā paṭisaṃvedissantīti ne
ṭhānaṃ vijjati.
[90] Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataṃ
attānañca lokañca paññapenti catūhi vatthūhi yepi te samaṇabrāhmaṇā
ekaccasassatikā ekaccaasassatikā yepi te samaṇabrāhmaṇā
antānantikā yepi te samaṇabrāhmaṇā amarāvikkhepikā yepi te
samaṇabrāhmaṇā adhiccasamuppannikā yepi te samaṇabrāhmaṇā
pubbantakappikā yepi te samaṇabrāhmaṇā uddhamāghatanikā
saññīvādā yepi te samaṇabrāhmaṇā uddhamāghatanikā asaññīvādā
yepi te samaṇabrāhmaṇā uddhamāghatanikā nevasaññīnāsaññīvādā
yepi te samaṇabrāhmaṇā ucchedavādā yepi te samaṇabrāhmaṇā
diṭṭhadhammanibbānavādā yepi te samaṇabrāhmaṇā
aparantakappikā yepi te samaṇabrāhmaṇā pubbantakappikā ca
Aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino
pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti
dvāsaṭṭhiyā vatthūhi sabbe te chahi phassāyatanehi phussāphussā 1-
paṭisaṃvedenti . tesaṃ vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ
upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā sambhavanti.
{90.1} Yato kho bhikkhave bhikkhu channaṃ phassāyatanānaṃ samudayañca
atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti .
Ayaṃ imehi sabbeheva uttaritaraṃ pajānāti. Ye hi keci bhikkhave samaṇā
vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā
pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṃ
ārabbha anekavihitāni adhimuttipadāni abhivadanti sabbe te imeheva
dvāsaṭṭhiyā vatthūhi antojālikatā ettha sitā va ummujjamānā
ummujjanti ettha pariyāpannā antojālikatā va ummujjamānā
ummujjanti
{90.2} seyyathāpi bhikkhave dakkho kevaṭṭo vā kevaṭṭantevāsī
vā sukhumacchiddakena 2- jālena parittaṃ udakarahadaṃ otthareyya
tassa evamassa ye kho keci imasmiṃ udakarahade oḷārikā
pāṇā sabbepete antojālikatā ettha sitā va
@Footnote: 1 Sī. phussa phussa. aṭṭhakathāyaṃ phussā phussā. 2 Sī. sukhumacchinnena.
@A. sukhumacchikena.
Ummujjamānā ummujjanti ettha pariyāpannā antojālikatā va
ummujjamānā ummujjantīti evameva kho bhikkhave ye hi keci samaṇā
vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā
pubbantāparantakappikā vā pubbantāparantānudiṭṭhino
pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti
sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālikatā ettha
sitā va ummujjamānā ummujjanti ettha pariyāpannā antojālikatā
va ummujjamānā ummujjanti.
{90.3} Ucchinnabhavanettiko bhikkhave tathāgatassa kāyo tiṭṭhati
yāvassa kāyo ṭhassati tāva naṃ dakkhanti devamanussā kāyassa bhedā
uddhaṃ jīvitapariyādānā na naṃ dakkhanti devamanussā seyyathāpi bhikkhave
ambapiṇḍiyā vaṇṭacchinnāya yāni kānici ambāni vaṇṭapaṭibandhāni 1-
sabbāni tāni tadanvayāni bhavanti evameva kho bhikkhave ucchinnabhavanettiko
tathāgatassa kāyo tiṭṭhati yāvassa kāyo ṭhassati tāva naṃ dakkhanti devamanussā
kāyassa bhedā uddhaṃ jīvitapariyādānā na naṃ dakkhanti devamanussāti.
{90.4} Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca acchariyaṃ
bhante abbhūtaṃ 2- bhante konāmo ayaṃ bhante dhammapariyāyoti. Tasmātiha
tvaṃ ānanda imaṃ dhammapariyāyaṃ atthajālantipi naṃ dhārehi dhammajālantipi
naṃ dhārehi brahmajālantipi naṃ dhārehi diṭṭhijālantipi naṃ dhārehi
@Footnote: 1 Sī. vaṇṭūpanibandhanāni. 2 Sī. Yu. abbhutaṃ.
Anuttaro saṅgāmavijayotipi naṃ dhārehīti . idamavoca bhagavā .
Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti . imasmiṃ ca pana
veyyākaraṇasmiṃ bhaññamāne dasasahassī 1- lokadhātu akampitthāti.
Brahmajālasuttaṃ paṭhamaṃ niṭṭhitaṃ.
------------
@Footnote:Sī. sahassī.
The Pali Tipitaka in Roman Character Volume 9 page 1-60.
http://84000.org/tipitaka/read/roman_item_s.php?book=9&item=1&items=90
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=9&item=1&items=90&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=1&items=90
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=9&item=1&items=90
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=9&i=1
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=1
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=1
Contents of The Tipitaka Volume 9
http://84000.org/tipitaka/read/?index_9
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]