![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Chattupāhanavaggassa tatiyasikkhāpadaṃ [454] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññatarā bhikkhunī aññatarissā itthiyā kulupikā hoti . athakho sā itthī taṃ bhikkhuniṃ etadavoca handayye imaṃ saṅghāṇiṃ amukāya nāma itthiyā dehīti . athakho sā bhikkhunī sacāhaṃ pattena ādāya gacchāmi vissaro me bhavissatīti paṭimuñcitvā agamāsi . tassā rathiyāya suttake chinne vippakiriyiṃsu . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo saṅghāṇiṃ dhāressanti seyyathāpi gihiniyo kāmabhoginiyoti. {454.1} Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhunī saṅghāṇiṃ dhāressatīti .pe. saccaṃ kira bhikkhave Bhikkhunī saṅghāṇiṃ dhāretīti 1- . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhunī saṅghāṇiṃ dhāressati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {454.2} yā pana bhikkhunī saṅghāṇiṃ dhāreyya pācittiyanti. [455] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . saṅghāṇi nāma yā kāci kaṭupagā. Dhāreyyāti sakiṃpi dhāreti āpatti pācittiyassa. [456] Anāpatti ābādhappaccayā kaṭisuttakaṃ dhāreti ummattikāya ādikammikāyāti. -------The Pali Tipitaka in Roman Character Volume 3 page 246-247. https://84000.org/tipitaka/read/roman_read.php?B=3&A=4990 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=4990 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=454&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=114 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=454 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11895 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11895 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]