ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

page295.

Pancamasanghadisesam [423] Tena samayena buddho bhagava savatthiyam viharati jetavane anathapindikassa arame . tena kho pana samayena ayasma udayi savatthiyam kulupako hoti bahukani kulani upasankamati yattha passati kumarakam va apajapatikam kumarikam va apatikam kumarakassa matapitunam santike kumarikaya vannam bhanati amukassa kulassa kumarika abhirupa dassaniya pasadika pandita byatta medhavini dakkha analasa channa sa kumarika imassa kumarakassati. {423.1} Te evam vadenti 1- ete kho bhante amhe na jananti ke va ime kassa vati sace bhante ayyo dapeyya aneyyama 2- mayam tam kumarikam imassa kumarakassati . kumarikaya matapitunam santike kumarakassa vannam bhanati amukassa kulassa kumarako abhirupo dassaniyo pasadiko pandito byatto medhavi dakkho analaso channo so kumarako imissa kumarikayati 3- . te evam vadenti ete kho bhante amhe na jananti ke va ime kassa vati kasmim viya kumarikaya vatthum sace bhante ayyo yacapeyya dajjeyyama mayam imam kumarikam tassa kumarakassati . eteneva upayena avahanipi @Footnote: 1 Yu. Ma. vadanti. 2 Yu. Ma. anema. 3 Yu. Ma. channayam @kumarika tassa kumarakassati.

--------------------------------------------------------------------------------------------- page296.

Karapeti vivahanipi karapeti vareyyanipi vattapeti. [424] Tena kho pana samayena annatarissa puranaganakiya dhita abhirupa hoti dassaniya pasadika . tirogamaka ca ajivakasavaka agantva tam ganakim etadavocum dehayye imam kumarikam amhakam kumarakassati . sa evamaha aham khvayya tumhe na janami ke va ime kassa vati ayanca me ekadhitika tirogamo ca gantabbo naham dassamiti . manussa te ajivakasavake etadavocum kissa tumhe ayya agatatthati . idha mayam ayya amukam nama ganakim dhitaram yacimha amhakam kumarakassa sa evamaha aham khvayya tumhe na janami ke va ime kassa vati ayanca me ekadhitika tirogamo ca gantabbo naham dassamiti . kissa tumhe ayya tam ganakim dhitaram yacittha nanu ayyo udayi vattabbo ayyo udayi dapessatiti. {424.1} Athakho te ajivakasavaka yenayasma udayi tenupasankamimsu upasankamitva ayasmantam udayim etadavocum idha mayam bhante amukam nama ganakim dhitaram yacimha amhakam kumarakassa sa evamaha aham khvayya tumhe na janami ke va ime kassa vati ayanca me ekadhitika tirogamo ca gantabbo naham dassamiti sadhu bhante ayyo tam ganakim dhitaram dapetu amhakam kumarakassati . athakho ayasma udayi yena sa ganaki tenupasankami upasankamitva tam ganakim etadavoca kissa imesam dhitaram

--------------------------------------------------------------------------------------------- page297.

Na desiti . aham khvayya ime na janami ke va ime kassa vati ayanca me ekadhitika tirogamo ca gantabbo naham dassamiti . Dehi imesam aham ime janamiti . sace bhante ayyo janati dassamiti . athakho sa ganakim tesam ajivakasavakanam dhitaram adasi. Athakho te ajivakasavaka tam kumarikam netva masamyeva sunisabhogena bhunjimsu tato aparena dasibhogena bhunjanti. [425] Athakho sa kumarika matuya santike dutam pahesi aham hi duggata dukkhita na sukham labhami masamyeva mam sunisabhogena bhunjimsu tato aparena dasibhogena bhunjanti agacchatu me mata mam 1- nessatuti . athakho sa ganaki yena te ajivakasavaka tenupasankami upasankamitva te ajivakasavake etadavoca ma ayya imam kumarikam dasibhogena bhunjittha sunisabhogena imam kumarikam bhunjathati . te evamahamsu natthamhakam taya saddhim aharupaharo samanena saddhim amhakam aharupaharo gaccha tvam na mayantam janamati . athakho sa ganaki tehi ajivakasavakehi apasadita punadeva savatthim paccaganchi . dutiyampi kho sa kumarika matuya santike dutam pahesi aham hi duggata dukkhita na sukham labhami masamyeva mam sunisabhogena bhunjimsu tato aparena dasibhogena bhunjanti agacchatu me mata mam nessatuti . athakho sa ganaki @Footnote: 1 Yu. Ma. potthakesu ayam patho na hoti.

--------------------------------------------------------------------------------------------- page298.

Yenayasma udayi tenupasankami upasankamitva ayasmantam udayim etadavoca sa kira bhante kumarika duggata dukkhita na sukham labhati masamyeva nam sunisabhogena bhunjimsu tato aparena dasibhogena bhunjanti vadeyyatha bhante ma ayya imam kumarikam dasibhogena bhunjittha sunisabhogena imam kumarikam bhunjathati. {425.1} Athakho ayasma udayi yena te ajivakasavaka tenupasankami upasankamitva te ajivakasavake etadavoca ma ayya imam kumarikam dasibhogena bhunjittha sunisabhogena imam kumarikam bhunjathati . te evamahamsu natthamhakam taya saddhim aharupaharo ganakiya saddhim amhakam aharupaharo samanena bhavitabbam abyavatena samano assa sussamano gaccha tvam na mayantam janamati. {425.2} Athakho ayasma udayi tehi ajivakasavakehi apasadito punadeva savatthim paccaganchi . Tatiyampi kho sa kumarika matuya santike dutam pahesi aham hi duggata dukkhita na sukham labhami masamyeva mam sunisabhogena bhunjimsu tato aparena dasibhogena bhunjanti agacchatu me mata mam nessatuti . dutiyampi kho sa ganaki yenayasma udayi tenupasankami upasankamitva ayasmantam udayim etadavoca sa kira bhante kumarika duggata dukkhita na sukham labhati masamyeva nam sunisabhogena bhunjimsu tato aparena dasibhogena bhunjanti vadeyyatha bhante ma ayya imam kumarikam dasibhogena bhunjittha sunisabhogena

--------------------------------------------------------------------------------------------- page299.

Imam kumarikam bhunjathati . pathamam caham tehi ajivakasavakehi apasadito gaccha tvam naham gamissamiti. [426] Athakho sa ganaki ujjhayati khiyati vipaceti evam duggato hotu ayyo udayi evam dukkhito hotu ayyo udayi evam ma sukham labhatu ayyo udayi yatha me kumarika duggata dukkhita na sukham labhati papikaya sassuya papakena sassurena papakena samikenati . sapi kho kumarika ujjhayati khiyati vipaceti evam duggato hotu ayyo udayi evam dukkhito hotu ayyo udayi evam ma sukham labhatu ayyo udayi yathaham duggata dukkhita na sukham labhami papikaya sassuya papakena sassurena papakena samikenati. {426.1} Annapi itthiyo asantuttha sassuhi va sassurehi va samikehi va ta evam oyacanti evam duggato hotu ayyo udayi evam dukkhito hotu ayyo udayi evam ma sukham labhatu ayyo udayi yatha mayam duggata dukkhita na sukham labhama papikahi sassuhi papakehi sassurehi papakehi samikehiti . ya pana ta itthiyo santuttha sassuhi va sassurehi va samikehi va ta evam ayacanti evam sukhito hotu ayyo udayi evam sajjito hotu ayyo udayi evam sukhamedhatu ayyo udayi yatha mayam sukhita sajjita sukhamedhama bhaddakahi sassuhi bhaddakehi sassurehi bhaddakehi samikehiti.

--------------------------------------------------------------------------------------------- page300.

[427] Assosum kho bhikkhu ekaccanam itthinam oyacantinam ekaccanam itthinam ayacantinam . ye te bhikkhu appiccha santuttha .pe. te ujjhayanti khiyanti vipacenti katham hi nama ayasma udayi sancarittam samapajjissatiti . athakho te bhikkhu bhagavato etamattham arocesum . athakho bhagava etasmim nidane etasmim pakarane bhikkhusangham sannipatapetva ayasmantam udayim patipucchi saccam kira tvam udayi sancarittam samapajjasiti . saccam bhagavati . Vigarahi buddho bhagava ananucchavikam moghapurisa ananulomikam appatirupam assamanakam akappiyam akaraniyam katham hi nama tvam moghapurisa sancarittam samapajjissasi netam moghapurisa appasannanam va pasadaya .pe. Evanca pana bhikkhave imam sikkhapadam uddiseyyatha {427.1} yo pana bhikkhu sancarittam samapajjeyya itthiya va purisamatim purisassa va itthimatim jayattane va jarattane va sanghadisesoti. {427.2} Evancidam bhagavata bhikkhunam sikkhapadam pannattam hoti. [428] Tena kho pana samayena sambahula dhutta uyyane paricarenta annatarissa vesiya santike dutam pahesum agacchatu uyyane paricaressamati . sa evamaha aham khvayya tumhe na janami ke va ime kassa vati ahancamhi bahubhanda bahuparikkhara bahinagaranca gantabbam naham gamissamiti . athakho so duto tesam dhuttanam etamattham arocesi . evam vutte annataro

--------------------------------------------------------------------------------------------- page301.

Puriso te dhutte etadavoca kissa tumhe ayya tam vesim yacittha nanu ayyo udayi vattabbo ayyo udayi uyyojessatiti . evam vutte annataro upasako tam purisam etadavoca ma ayyo evam avaca na kappati samananam sakyaputtiyanam evarupam katum nayyo udayi evarupam karissatiti . evam vutte karissati na karissatiti abbhutam akamsu . athakho te dhutta yenayasma udayi tenupasankamimsu upasankamitva ayasmantam udayim etadavocum idha mayam bhante uyyane paricarenta amukaya nama vesiya santike dutam pahinimha agacchatu uyyane paricaressamati sa evamaha aham khvayya tumhe na janami ke va ime kassa vati ahancamhi bahubhanda bahuparikkhara bahinagaranca gantabbam naham gamissamiti sadhu bhante ayyo tam vesim uyyojetuti. {428.1} Athakho ayasma udayi yena sa vesi tenupasankami upasankamitva tam vesim etadavoca kissa imesam na gacchasiti. Aham khvayya ime na janami ke va ime kassa vati ahancamhi bahubhanda bahuparikkhara bahinagaranca gantabbam naham gamissamiti. Gaccha imesam aham ime janamiti. Sace bhante ayyo janati gamissamiti . athakho te dhutta tam vesim adaya uyyanam agamamsu . athakho so upasako ujjhayati khiyati vipaceti katham hi nama ayyo udayi tamkhanikam sancarittam samapajjissatiti . assosum kho bhikkhu tassa upasakassa ujjhayantassa

--------------------------------------------------------------------------------------------- page302.

Khiyantassa vipacentassa . ye te bhikkhu appiccha .pe. te ujjhayanti khiyanti vipacenti katham hi nama ayasma udayi tamkhanikam sancarittam samapajjissatiti . athakho te bhikkhu bhagavato etamattham arocesum . athakho bhagava etasmim nidane etasmim pakarane bhikkhusangham sannipatapetva ayasmantam udayim patipucchi saccam kira tvam udayi tamkhanikam sancarittam samapajjasiti 1- . saccam bhagavati . vigarahi buddho bhagava ananucchavikam moghapurisa ananulomikam .pe. katham hi nama tvam moghapurisa tamkhanikam sancarittam samapajjissasi netam moghapurisa appasannanam va pasadaya .pe. evanca pana bhikkhave imam sikkhapadam uddiseyyatha {428.2} yo pana bhikkhu sancarittam samapajjeyya itthiya va purisamatim purisassa va itthimatim jayattane va jarattane va antamaso tamkhanikayapi sanghadisesoti. [429] Yo panati yo yadiso .pe. bhikkhuti .pe. ayam imasmim atthe adhippeto bhikkhuti . sancarittam samapajjeyyati itthiya va pahito purisassa santike gacchati purisena va pahito itthiya santike gacchati . itthiya va purisamatinti purisassa matim itthiya va aroceti . purisassa va itthimatinti itthiya matim purisassa va aroceti . jayattane vati jaya bhavissasi . Jarattane vati jari bhavissasi . antamaso tamkhanikayapiti muhuttika @Footnote: 1 Yu. Ma. samapajjiti.

--------------------------------------------------------------------------------------------- page303.

Bhavissasi. Sanghadisesoti .pe. Tenapi vuccati sanghadisesoti. [430] Dasa itthiyo maturakkhita piturakkhita matapiturakkhita bhaturakkhita bhaginirakkhita natirakkhita gottarakkhita dhammarakkhita sarakkha saparidanda. [431] Dasa bhariyayo dhanakkita chandavasini bhogavasini patavasini odapattakini obhatacumbata dasi ca bhariya ca kammakari ca bhariya ca dhajahata muhuttika. [432] Maturakkhita nama mata rakkhati gopeti issariyam kareti vasam vatteti . piturakkhita nama pita rakkhati gopeti issariyam kareti vasam vatteti . matapiturakkhita nama matapitaro rakkhanti gopenti issariyam karenti vasam vattenti . Bhaturakkhita nama bhata rakkhati gopeti issariyam kareti vasam vatteti . bhaginirakkhita nama bhagini rakkhati gopeti issariyam kareti vasam vatteti . natirakkhita nama nataka rakkhanti gopenti issariyam karenti vasam vattenti . gottarakkhita nama sagotta rakkhanti gopenti issariyam karenti vasam vattenti. Dhammarakkhita nama sahadhammika rakkhanti gopenti issariyam karenti vasam vattenti . sarakkha nama gabbhepi pariggahita hoti mayham esati antamaso malagulaparikkhittapi . saparidanda nama kenaci dando thapito hoti yo itthannamam itthim gacchati ettako dandoti.

--------------------------------------------------------------------------------------------- page304.

[433] Dhanakkita nama dhanena kinitva vaseti . chandavasini nama piyo piyam vaseti . bhogavasini nama bhogam datva vaseti . patavasini nama patam datva vaseti . odapattakini nama udakapattam amasitva vaseti . obhatacumbata nama cumbatam oropetva vaseti . dasi nama dasi ceva hoti bhariya ca. Kammakari nama kammakari ceva hoti bhariya ca . dhajahata nama karamaranita vuccati. Muhuttika nama tamkhanika vuccati.


             The Pali Tipitaka in Roman Character Volume 1 page 295-304. https://84000.org/tipitaka/read/roman_read.php?B=1&A=5835&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=5835&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=423&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=42              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=421              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]