ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page357.

Mahakaccanabhaddekarattasuttam [548] Evamme sutam ekam samayam bhagava rajagahe viharati tapodarame . atha kho ayasma samiddhi rattiya paccusasamayam paccutthaya yena tapodo tenupasankami gattani parisincitum . Tapode gattani parisincitva paccuttaritva ekacivaro atthasi gattani pubbapayamano . atha kho annatara devata abhikkantaya rattiya abhikkantavanna kevalakappam tapodam obhasetva yenayasma samiddhi tenupasankami upasankamitva ekamantam atthasi. [549] Ekamantam thita kho sa devata ayasmantam samiddhim etadavoca dharesi tvam bhikkhu bhaddekarattassa uddesanca vibhangancati. Na kho aham avuso dharemi bhaddekarattassa uddesanca vibhanganca tvam panavuso dharesi bhaddekarattassa uddesanca vibhangancati . ahampi kho bhikkhu na dharemi bhaddekarattassa uddesanca vibhanganca dharesi pana tvam bhikkhu bhaddekarattiyo gathati . na kho aham avuso dharemi bhaddekarattiyo gatha tvam panavuso dharesi bhaddekarattiyo gathati . ahampi kho bhikkhu na dharemi bhaddekarattiyo gatha ugganhahi tvam bhikkhu bhaddekarattassa uddesanca vibhanganca pariyapunahi tvam bhikkhu bhaddekarattassa uddesanca vibhanganca dharehi tvam bhikkhu bhaddekarattassa uddesanca vibhanganca atthasanhito bhikkhu bhaddekarattassa

--------------------------------------------------------------------------------------------- page358.

Uddeso ca vibhango ca adibrahmacariyakoti . idamavoca sa devata idam vatva tatthevantaradhayi. [550] Atha kho ayasma samiddhi tassa rattiya accayena yena bhagava tenupasankami upasankamitva bhagavantam abhivadetva ekamantam nisidi . ekamantam nisinno kho ayasma samiddhi bhagavantam etadavoca idhaham bhante rattiya paccusasamayam paccutthaya yena tapodo tenupasankamim gattani parisincitum . tapode gattani parisincitva paccuttaritva ekacivaro atthasim gattani pubbapayamano . atha kho bhante annatara devata abhikkantaya rattiya abhikkantavanna kevalakappam tapodam obhasetva yenaham tenupasankami upasankamitva ekamantam atthasi ekamantam thita kho sa devata mam etadavoca dharesi tvam bhikkhu bhaddekarattassa uddesanca vibhangancati. {550.1} Evam vutte aham bhante tam devatam etadavocam na kho aham avuso dharemi bhaddekarattassa uddesanca vibhanganca tvam panavuso dharesi bhaddekarattassa uddesanca vibhangancati . ahampi kho bhikkhu na dharemi bhaddekarattassa uddesanca vibhanganca dharesi pana tvam bhikkhu bhaddekarattiyo gathati . na kho aham avuso dharemi bhaddekarattiyo gatha tvam panavuso dharesi bhaddekarattiyo gathati . ahampi kho bhikkhu na dharemi bhaddekarattiyo gatha ugganhahi tvam bhikkhu

--------------------------------------------------------------------------------------------- page359.

Bhaddekarattassa uddesanca vibhanganca pariyapunahi tvam bhikkhu bhaddekarattassa uddesanca vibhanganca dharehi tvam bhikkhu bhaddekarattassa uddesanca vibhanganca atthasanhito bhikkhu bhaddekarattassa uddeso ca vibhango ca adibrahmacariyakoti . idamavoca bhante sa devata idam vatva tatthevantaradhayi . sadhu me bhante bhagava bhaddekarattassa uddesanca vibhanganca desetuti . tenahi bhikkhu sunahi sadhukam manasikarohi bhasissamiti . evambhanteti kho ayasma samiddhi bhagavato paccassosi. [551] Bhagava etadavoca atitam nanvagameyya nappatikankhe anagatam yadatitampahinantam appattanca anagatam paccuppannanca yo dhammam tattha tattha vipassati asamhiram asankuppam tam viddha manubruhaye ajjeva kiccamatappam ko janna maranam suve na hi no sangarantena mahasenena maccuna evamviharimatapim ahorattamatanditam tam ve bhaddekarattoti santo acikkhate muniti. Idamavoca bhagava idam vatvana sugato utthayasana viharam pavisi. [552] Atha kho tesam bhikkhunam acirapakkantassa bhagavato etadahosi idam kho no avuso bhagava sankhittena uddesam uddisitva vittharena

--------------------------------------------------------------------------------------------- page360.

Attham avibhajitva utthayasana viharam pavittho atitam nanvagameyya nappatikankhe anagatam yadatitampahinantam appattanca anagatam paccuppannanca yo dhammam tattha tattha vipassati asamhiram asankuppam tam viddha manubruhaye ajjeva kiccamatappam ko janna maranam suve na hi no sangarantena mahasenena maccuna evamviharimatapim ahorattamatanditam tam ve bhaddekarattoti santo acikkhate muniti ko nu kho imassa bhagavata sankhittena uddesassa udditthassa vittharena attham avibhattassa vittharena attham vibhajeyyati . atha kho tesam bhikkhunam etadahosi ayam kho ayasma mahakaccano satthu ceva samvannito sambhavito ca vinnunam sabrahmacarinam pahoti cayasma mahakaccano imassa bhagavata sankhittena uddesassa udditthassa vittharena attham avibhattassa vittharena attham vibhajitum yannuna mayam yenayasma mahakaccano tenupasankameyyama upasankamitva ayasmantam mahakaccanam etamattham patipuccheyyamati. [553] Atha kho te bhikkhu yenayasma mahakaccano tenupasankamimsu upasankamitva ayasmata mahakaccanena saddhim sammodimsu sammodaniyam katham saraniyam vitisaretva ekamantam nisidimsu . ekamantam

--------------------------------------------------------------------------------------------- page361.

Nisinna kho te bhikkhu ayasmantam mahakaccanam etadavocum idam kho no avuso kaccana bhagava sankhittena uddesam uddisitva vittharena attham avibhajitva utthayasana viharam pavittho atitam nanvagameyya .pe. Tam ve bhaddekarattoti santo acikkhate muniti tesanno avuso kaccana amhakam acirapakkantassa bhagavato etadahosi idam kho no avuso bhagava sankhittena uddesam uddisitva vittharena attham avibhajitva utthayasana viharam pavittho atitam nanvagameyya .pe. Tam ve bhaddekarattoti santo acikkhate muniti ko nu kho imassa bhagavata sankhittena uddesassa udditthassa vittharena attham avibhattassa vittharena attham vibhajeyyati tesanno avuso kaccana amhakam etadahosi ayam kho ayasma mahakaccano satthu ceva samvannito sambhavito ca vinnunam sabrahmacarinam pahoti cayasma mahakaccano imassa bhagavata sankhittena uddesassa udditthassa vittharena attham avibhattassa vittharena ... attham vibhajitum yannuna mayam yenayasma mahakaccano tenupasankameyyama upasankamitva ayasmantam mahakaccanam etamattham patipuccheyyamati vibhajatayasma mahakaccanoti. [554] Seyyathapi avuso puriso saratthiko saragavesi

--------------------------------------------------------------------------------------------- page362.

Sarapariyesanancaramano mahato rukkhassa titthato saravato atikkammeva mulam atikkamma khandham sakhapalase saram pariyesitabbam manneyya evam sampadamidam ayasmantanam satthari sammukhibhute tam bhagavantam atisitva 1- amhe etamattham patipucchitabbam mannatha 2- so havuso bhagava janam janati passam passati cakkhubhuto nanabhuto dhammabhuto brahmabhuto vatta pavatta atthassa ninneta amatassa data dhammasami tathagato so ceva panetassa kalo ahosi 3- yam bhagavantamyeva etamattham patipuccheyyatha yatha no 4- bhagava byakareyya tatha nam dhareyyathati. {554.1} Addhavuso kaccana bhagava janam janati passam passati cakkhubhuto nanabhuto dhammabhuto brahmabhuto vatta pavatta atthassa ninneta amatassa data dhammasami tathagato so ceva panetassa kalo ahosi yam bhagavantamyeva etamattham patipuccheyyama yatha no bhagava byakareyya tatha nam dhareyyama apicayasma mahakaccano satthu ceva samvannito sambhavito ca vinnunam sabrahmacarinam pahoti cayasma mahakaccano imassa bhagavata sankhittena uddesassa udditthassa vittharena attham avibhattassa vittharena attham vibhajitum vibhajatayasma mahakaccano agarukaritvati . tenahavuso sunatha sadhukam manasikarotha bhasissamiti. Evamavusoti kho te bhikkhu ayasmato mahakaccanassa paccassosum. @Footnote: 1 Po. atikkamitva . 2 Yu. mannetha . 3 Yu. hoti . 4 Po. Ma. Yu. vo.

--------------------------------------------------------------------------------------------- page363.

[555] Ayasma mahakaccano etadavoca yam kho no avuso bhagava sankhittena uddesam uddisitva vittharena attham avibhajitva utthayasana viharam pavittho atitam nanvagameyya .pe. Tam ve bhaddekarattoti santo acikkhate muniti imassa kho aham avuso bhagavata sankhittena uddesassa udditthassa vittharena attham avibhattassa evam vittharena attham ajanami. [556] Kathancavuso atitam anvagameti . iti me cakkhu ahosi atitamaddhanam iti rupati tattha chandaragapatibaddham hoti vinnanam chandaragapatibaddhatta vinnanassa tadabhinandati tadabhinandanto atitam anvagameti . iti me sotam ahosi atitamaddhanam iti saddati ... iti me ghanam ahosi atitamaddhanam iti gandhati ... Iti me jivha ahosi atitamaddhanam iti rasati ... iti me kayo ahosi atitamaddhanam iti photthabbati ... iti me mano ahosi atitamaddhanam iti dhammati tattha chandaragapatibaddham hoti vinnanam chandaragapatibaddhatta vinnanassa tadabhinandati tadabhinandanto atitam anvagameti. Evam kho avuso atitam anvagameti. [557] Kathancavuso atitam nanvagameti . iti me cakkhu ahosi atitamaddhanam iti rupati tattha na chandaragapatibaddham hoti vinnanam na chandaragapatibaddhatta vinnanassa na tadabhinandati

--------------------------------------------------------------------------------------------- page364.

Na tadabhinandanto atitam nanvagameti . iti me sotam ahosi atitamaddhanam iti saddati ... iti me ghanam ahosi atitamaddhanam iti gandhati ... iti me jivha ahosi atitamaddhanam iti rasati ... Iti me kayo ahosi atitamaddhanam iti photthabbati ... iti me mano ahosi atitamaddhanam iti dhammati tattha na chandaragapatibaddham hoti vinnanam na chandaragapatibaddhatta vinnanassa na tadabhinandati na tadabhinandanto atitam nanvagameti . evam kho avuso atitam nanvagameti. [558] Kathancavuso anagatam patikankhati . iti me cakkhu siya anagatamaddhanam iti rupati appatiladdhassa patilabhaya cittam panidahati cetaso panidhanapaccaya tadabhinandati tadabhinandanto anagatam patikankhati . iti me sotam siya anagatamaddhanam iti saddati ... iti me ghanam siya anagatamaddhanam iti gandhati ... Iti me jivha siya anagatamaddhanam iti rasati ... Iti me kayo siya anagatamaddhanam iti photthabbati ... iti me mano siya anagatamaddhanam iti dhammati appatiladdhassa patilabhaya cittam panidahati cetaso panidhanapaccaya tadabhinandati tadabhinandanto anagatam patikankhati. Evam kho avuso anagatam patikankhati. [559] Kathancavuso anagatam nappatikankhati . iti me cakkhu siya anagatamaddhanam iti rupati appatiladdhassa patilabhaya cittam

--------------------------------------------------------------------------------------------- page365.

Na panidahati cetaso apanidhanapaccaya na tadabhinandati na tadabhinandanto anagatam nappatikankhati . iti me sotam siya anagatamaddhanam iti saddati ... iti me ghanam siya anagatamaddhanam iti gandhati ... iti me jivha siya anagatamaddhanam iti rasati ... Iti me kayo siya anagatamaddhanam iti photthabbati ... iti me mano siya anagatamaddhanam iti dhammati appatiladdhassa patilabhaya cittam na panidahati cetaso apanidhanapaccaya na tadabhinandati na tadabhinandanto anagatam nappatikankhati . evam kho avuso anagatam nappatikankhati. [560] Kathancavuso paccuppannesu dhammesu samhirati . Yancavuso cakkhu ye ca rupa ubhayametam paccuppannam tasmimyeva paccuppanne chandaragapatibaddham hoti vinnanam chandaragapatibaddhatta vinnanassa tadabhinandati tadabhinandanto paccuppannesu dhammesu samhirati . yancavuso sotam ye ca sadda ... yancavuso ghanam ye ca gandha ... Ya cavuso jivha ye ca rasa ... Yo cavuso kayo ye ca photthabba ... Yo cavuso mano ye ca dhamma ubhayametam paccuppannam tasmimyeva paccuppanne chandaragapatibaddham hoti vinnanam chandaragapatibaddhatta vinnanassa tadabhinandati tadabhinandanto paccuppannesu dhammesu samhirati . Evam kho avuso paccuppannesu dhammesu samhirati.

--------------------------------------------------------------------------------------------- page366.

[561] Kathancavuso paccuppannesu dhammesu na samhirati . Yancavuso cakkhu ye ca rupa ubhayametam paccuppannam tasmimyeva paccuppanne na chandaragapatibaddham hoti vinnanam na chandaragapatibaddhatta vinnanassa na tadabhinandati na tadabhinandanto paccuppannesu dhammesu na samhirati . yancavuso sotam ye ca sadda ... Yancavuso ghanam ye ca gandha ... Ya cavuso jivha ye ca rasa ... Yo cavuso kayo ye ca photthabba ... Yo cavuso mano ye ca dhamma ubhayametam paccuppannam tasmimyeva paccuppanne na chandaragapatibaddham hoti vinnanam na chandaragapatibaddhatta vinnanassa na tadabhinandati na tadabhinandanto paccuppannesu dhammesu na samhirati . evam kho avuso paccuppannesu dhammesu na samhirati. [562] Yam kho no avuso bhagava sankhittena uddesam uddisitva vittharena attham avibhajitva utthayasana viharam pavittho atitam nanvagameyya .pe. Tam ve bhaddekarattoti santo acikkhate muniti imassa kho aham avuso bhagavata sankhittena uddesassa udditthassa vittharena attham avibhattassa evam vittharena attham ajanami akankhamana ca pana tumhe ayasmanto bhagavantamyeva upasankamitva etamattham patipuccheyyatha yatha vo bhagava byakaroti tatha nam dhareyyathati.

--------------------------------------------------------------------------------------------- page367.

[563] Atha kho te bhikkhu ayasmato mahakaccanassa bhasitam abhinanditva anumoditva utthayasana yena bhagava tenupasankamimsu upasankamitva bhagavantam abhivadetva ekamantam nisidimsu . ekamantam nisinna kho te bhikkhu bhagavantam etadavocum yam kho no bhante bhagava sankhittena uddesam uddisitva vittharena attham avibhajitva utthayasana viharam pavittho atitam nanvagameyya .pe. Tam ve bhaddekarattoti santo acikkhate muniti tesanno bhante amhakam acirapakkantassa bhagavato etadahosi idam kho no avuso bhagava sankhittena uddesam uddisitva vittharena attham avibhajitva utthayasana viharam pavittho atitam nanvagameyya nappatikankhe anagatam yadatitampahinantam appattanca anagatam paccuppannanca yo dhammam tattha tattha vipassati asamhiram asankuppam tam viddha manubruhaye ajjeva kiccamatappam ko janna maranam suve na hi no sangarantena mahasenena maccuna evamviharimatapim ahorattamatanditam tam ve bhaddekarattoti santo acikkhate muniti ko nu kho imassa bhagavata sankhittena uddesassa udditthassa

--------------------------------------------------------------------------------------------- page368.

Vittharena attham avibhattassa vittharena attham vibhajeyyati tesanno bhante amhakam etadahosi ayam kho ayasma mahakaccano satthu ceva samvannito sambhavito ca vinnunam sabrahmacarinam pahoti cayasma mahakaccano imassa bhagavata sankhittena uddesassa udditthassa vittharena attham avibhattassa vittharena attham vibhajitum yannuna mayam yenayasma mahakaccano tenupasankameyyama upasankamitva ayasmantam mahakaccanam etamattham patipuccheyyamati atha kho mayam bhante yenayasma mahakaccano tenupasankamimha upasankamitva ayasmantam mahakaccanam etamattham patipucchimha tesanno bhante ayasmata mahakaccanena imehi akarehi imehi padehi imehi byanjanehi attho vibhattoti. [564] Pandito bhikkhave mahakaccano mahapanno bhikkhave mahakaccano mancepi [1]- bhikkhave etamattham patipuccheyyatha ahampi tam evamevam byakareyyam yathatam mahakaccanena byakatam eso ceva tassa attho evanca nam dharethati. Idamavoca bhagava attamana te bhikkhu bhagavato bhasitam abhinandunti. Mahakaccanabhaddekarattasuttam nitthitam tatiyam. -------- @Footnote: 1 Ma. Yu. etthantare tumheti dissati.


             The Pali Tipitaka in Roman Character Volume 14 page 357-368. https://84000.org/tipitaka/read/roman_read.php?B=14&A=7114&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=7114&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=548&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=33              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=548              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4487              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4487              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]