ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1724]   Yo   hi  koci  bhikkhave  bhikkhu  idaṃ  dukkhanti  yathābhūtaṃ
pajānāti  .pe.  ayaṃ  dukkhanirodhagāminī  paṭipadāti  yathābhūtaṃ  pajānāti .
Puratthimāya   cepi   disāya   āgaccheyya   samaṇo  vā  brāhmaṇo  vā
@Footnote: 1 Yu. naṃ. evamupari. 2 Ma. Yu. ye ca kho keci.

--------------------------------------------------------------------------------------------- page556.

Vādatthiko vādagavesī vādamassa āropessāmīti . taṃ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vāti netaṃ ṭhānaṃ vijjati . pacchimāya cepi disāya . uttarāya cepi disāya . dakkhiṇāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti . Taṃ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vāti netaṃ ṭhānaṃ vijjati . seyyathāpi bhikkhave silāyūpo soḷasakukkuko 1- tassassu aṭṭhakukku heṭṭhānemaṅgamā aṭṭhakukku uparinemassa puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva saṅkampeyya na sampakampeyya na sampacāleyya pacchimāya cepi disāya . uttarāya cepi disāya . dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva saṅkampeyya na sampakampeyya na sampacāleyya . taṃ kissa hetu . gambhīrattā bhikkhave nemassa sunikhātattā silāyūpassa. {1724.1} Evameva kho bhikkhave yo hi koci bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti . puratthimāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti . Taṃ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vāti netaṃ ṭhānaṃ vijjati . pacchimāya cepi disāya. @Footnote: 1 soḷalakukkūtipi pāṭho.

--------------------------------------------------------------------------------------------- page557.

Uttarāya cepi disāya . dakkhiṇāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. Taṃ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vāti netaṃ ṭhānaṃ vijjati . taṃ kissa hetu. Sudiṭṭhattā bhikkhave catunnaṃ ariyasaccānaṃ . katamesaṃ catunnaṃ . dukkhassa ariyasaccassa .pe. Dukkhanirodhagāminīpaṭipadāya ariyasaccassa . tasmā tiha bhikkhave idaṃ dukkhanti yogo karaṇīyo .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti. Sīsapāpaṇṇavaggo 1- catuttho. Tassuddānaṃ sīsapā khadiro daṇḍo celā sattisatena ca pāṇā suriyūpamā dvedhā indakhīlo ca vādināti 2-. ---------------------- @Footnote: 1 sīsapāvanavaggoti vā pāṭho. 2 Ma. Yu. vādinoti.


             The Pali Tipitaka in Roman Character Volume 19 page 555-557. https://84000.org/tipitaka/read/roman_read.php?B=19&A=10821&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=10821&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1724&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=420              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1724              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8350              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8350              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]