![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[453] Nibbedhabhāgiyaṃ vo bhikkhave maggaṃ desissāmi taṃ suṇātha. Katamo ca bhikkhave nibbedhabhāgiyo maggo . yadidaṃ satta sambojjhaṅgā . katame satta . satisambojjhaṅgo .pe. Upekkhāsambojjhaṅgoti. [454] Evaṃ vutte āyasmā udāyi bhagavantaṃ etadavoca kathaṃ bhāvitā nu kho bhante satta bojjhaṅgā kathaṃ bahulīkatā nibbedhāya saṃvattantīti . idha udāyi bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ so satisambojjhaṅgabhāvitena cittena anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāleti anibbiddhapubbaṃ Appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāleti anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāleti .pe. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ so upekkhāsambojjhaṅgabhāvitena cittena anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāleti anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāleti anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāleti . evaṃ bhāvitā kho udāyi satta bojjhaṅgā evaṃ bahulīkatā nibbedhāya saṃvattantīti.The Pali Tipitaka in Roman Character Volume 19 page 124-125. https://84000.org/tipitaka/read/roman_read.php?B=19&A=2362 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=2362 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=453&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=101 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=453 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4716 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4716 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]