![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[803] Sāvatthīnidānaṃ . sato bhikkhave bhikkhu vihareyya sampajāno ayaṃ vo amhākaṃ anusāsanī . kathañca bhikkhave bhikkhu sato hoti . Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . vedanāsu citte dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ kho bhikkhave bhikkhu sato hoti. [804] Kathañca bhikkhave bhikkhu sampajāno hoti . idha bhikkhave bhikkhuno viditā vedanā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ gacchanti . viditā vitakkā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ gacchanti . viditā paññā 1- uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ gacchanti . evaṃ kho bhikkhave bhikkhu sampajāno hoti . sato bhikkhave bhikkhu vihareyya sampajāno ayaṃ vo amhākaṃ anusāsanīti.The Pali Tipitaka in Roman Character Volume 19 page 241-242. http://84000.org/tipitaka/read/roman_read.php?B=19&A=4665 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=19&A=4665 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=19&item=803&items=2 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=165 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=803 Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com