![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[826] Kusalarāsīti bhikkhave vadamāno cattāro satipaṭṭhāne sammā vadamāno vadeyya . kevalo hāyaṃ 2- bhikkhave kusalarāsi yadidaṃ cattāro satipaṭṭhānā . katame cattāro . idha bhikkhave @Footnote: 1 Ma. tariṃsu. Yu. ataṃsu. 2 Sī. cāyaṃ. Bhikkhu kāye kāyānupassī viharati . vedanāsu citte dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . kusalarāsīti bhikkhave vadamāno ime cattāro satipaṭṭhāne sammā vadamāno vadeyya . kevalo hāyaṃ bhikkhave kusalarāsi yadidaṃ cattāro satipaṭṭhānāti.The Pali Tipitaka in Roman Character Volume 19 page 248-249. http://84000.org/tipitaka/read/roman_read.php?B=19&A=4810 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=19&A=4810 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=19&item=826&items=1 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=175 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=826 Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com