![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[835] Tisso imā bhikkhave vedanā . katamā tisso . Sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā . imā kho bhikkhave tisso vedanā. [836] Imāsaṃ kho bhikkhave tissannaṃ vedanānaṃ pariññāya cattāro satipaṭṭhānā bhāvetabbā . katame cattāro . idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . vedanāsu citte dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . imāsaṃ kho bhikkhave tissannaṃ vedanānaṃ pariññāya ime cattāro satipaṭṭhānā bhāvetabbāti.The Pali Tipitaka in Roman Character Volume 19 page 252. http://84000.org/tipitaka/read/roman_read.php?B=19&A=4878 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=19&A=4878 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=19&item=835&items=2 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=179 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=835 Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com