![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[1119] Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . So kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me bhikkhave . bhāvitoti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. [1120] Ayaṃ viriyasamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . So kho panāyaṃ viriyasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me bhikkhave . bhāvitoti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. [1121] Ayaṃ cittasamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave pubbe ananussutesu dhammesu 1- cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . So kho panāyaṃ cittasamādhipadhānasaṅkhārasamannāgato iddhipādo @Footnote: 1 Yu. ayaṃ pāṭho natthi. Bhāvetabboti me bhikkhave . bhāvitoti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. [1122] Ayaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . So kho panāyaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me bhikkhave . bhāvitoti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādītiThe Pali Tipitaka in Roman Character Volume 19 page 331-332. http://84000.org/tipitaka/read/roman_read.php?B=19&A=6422 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=19&A=6422 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=19&item=1119&items=4 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=263 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1119 Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com