ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Surusuruvaggo
     [851]  Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme.
Tena    kho    pana    samayena    aññatarena    brāhmaṇena   saṅghassa

--------------------------------------------------------------------------------------------- page554.

Payopānaṃ paṭiyattaṃ hoti . bhikkhū surusurukārakaṃ khīraṃ pivanti . Aññataro naṭapubbako bhikkhu evamāha sabbāyaṃ maññe saṅgho sītīkatoti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhu saṅghaṃ ārabbha davaṃ karissatīti .pe. saccaṃ kira tvaṃ bhikkhu saṅghaṃ ārabbha davaṃ akāsīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa saṅghaṃ ārabbha davaṃ karissasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave buddhaṃ vā dhammaṃ vā saṅghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassāti . athakho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubbharatāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {851.1} na surusurukārakaṃ bhuñjissāmīti sikkhā karaṇīyā. Na surusurukārakaṃ bhuñjitabbaṃ . yo anādariyaṃ paṭicca surusurukārakaṃ bhuñjati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [852] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū hatthanillehakaṃ bhuñjanti .pe. {852.1} Na hatthanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.

--------------------------------------------------------------------------------------------- page555.

Na hatthanillehakaṃ bhuñjitabbaṃ . yo anādariyaṃ paṭicca hatthanillehakaṃ bhuñjati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [853] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū pattanillehakaṃ bhuñjanti .pe. {853.1} Na pattanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā. Na pattanillehakaṃ bhuñjitabbaṃ . yo anādariyaṃ paṭicca pattanillehakaṃ bhuñjati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa parittake sese ekato saṅkaḍḍhitvā nillehitvā bhuñjati āpadāsu ummattakassa ādikammikassāti. [854] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū oṭṭhanillehakaṃ bhuñjanti .pe. {854.1} Na oṭṭhanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā. Na oṭṭhanillehakaṃ bhuñjitabbaṃ . yo anādariyaṃ paṭicca oṭṭhanillehakaṃ bhuñjati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [855] Tena samayena buddho bhagavā bhaggesu viharati suṃsumāragire 1- @Footnote: 1 Ma. Yu. susumāragire. evamuparipi.

--------------------------------------------------------------------------------------------- page556.

Bhesakaḷāvane migadāye . tena kho pana samayena bhikkhū kokanade pāsāde sāmisena hatthena pānīyathālakaṃ paṭiggaṇhanti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā sāmisena hatthena pānīyathālakaṃ paṭiggahessanti seyyathāpi gihī kāmabhoginoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū sāmisena hatthena pānīyathālakaṃ paṭiggahessantīti .pe. saccaṃ kira bhikkhave bhikkhū sāmisena hatthena pānīyathālakaṃ paṭiggaṇhantīti . saccaṃ bhagavāti. {855.1} Vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā sāmisena hatthena pānīyathālakaṃ paṭiggahessanti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {855.2} na sāmisena hatthena pānīyathālakaṃ paṭiggahessāmīti sikkhā karaṇīyā. Na sāmisena hatthena pānīyathālako paṭiggahetabbo . yo anādariyaṃ paṭicca sāmisena hatthena pānīyathālakaṃ paṭiggaṇhāti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa dhovissāmīti vā dhovāpessāmīti vā paṭiggaṇhāti āpadāsu ummattakassa ādikammikassāti.

--------------------------------------------------------------------------------------------- page557.

[856] Tena samayena buddho bhagavā bhaggesu viharati suṃsumāragire bhesakaḷāvane migadāye . tena kho pana samayena bhikkhū kokanade pāsāde sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍenti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessanti seyyathāpi gihī kāmabhoginoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessantīti . saccaṃ kira bhikkhave bhikkhū sasitthakaṃ pattadhovanaṃ antaghare chaḍḍentīti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessanti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {856.1} na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessāmīti sikkhā karaṇīyā. Na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍetabbaṃ . yo anādariyaṃ paṭicca sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍeti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa udridhatvā vā bhinditvā vā paṭiggahe vā nīharitvā chaḍḍeti āpadāsu ummattakassa ādikammikassāti.

--------------------------------------------------------------------------------------------- page558.

Soḷasa dhammadesanāpaṭisaṃyuttā 1- [857] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū chattapāṇissa dhammaṃ desenti . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū chattapāṇissa dhammaṃ desessantīti .pe. saccaṃ kira tumhe bhikkhave chattapāṇissa dhammaṃ desethāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā chattapāṇissa dhammaṃ desessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {857.1} na chattapāṇissa dhammaṃ desessāmīti 2- sikkhā karaṇīyā. {857.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [858] Tena kho pana samayena bhikkhū chattapāṇissa gilānassa dhammaṃ desetuṃ kukkuccāyanti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā chattapāṇissa gilānassa dhammaṃ na desessantīti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave chattapāṇissa gilānassa dhammaṃ desetuṃ evañca @Footnote: 1 Ma. idaṃ pāṭhadvayaṃ natthi . 2 yebhuyyena desissāmīti paṭhanti. evaṃ sabbattha @ñātabbaṃ.

--------------------------------------------------------------------------------------------- page559.

Pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {858.1} na chattapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā. Chattaṃ nāma tīṇi chattāni setacchattaṃ kilañjacchattaṃ paṇṇacchattaṃ maṇḍalabaddhaṃ salākabaddhaṃ . dhammo nāma buddhabhāsito sāvakabhāsito isibhāsito devatābhāsito atthupasañhito dhammupasañhito . Deseyyāti 1- padena deseti pade pade āpatti dukkaṭassa . Akkharāya deseti akkharakkharāya āpatti dukkaṭassa . na chattapāṇissa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca chattapāṇissa agilānassa dhammaṃ deseti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [859] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū daṇḍapāṇissa dhammaṃ desenti .pe. {859.1} Na daṇḍapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā. Daṇḍo nāma majjhimassa purisassa catuhattho daṇḍo . tato ukkaṭṭho adaṇḍo omako adaṇḍo . na daṇḍapāṇissa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca daṇḍapāṇissa agilānassa dhammaṃ deseti āpatti dukkaṭassa. @Footnote: 1 ayaṃ pāṭho vicāretabbo mātikāyaṃ avijjamānattā.

--------------------------------------------------------------------------------------------- page560.

Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [860] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū satthapāṇissa dhammaṃ desenti .pe. {860.1} Na satthapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā. Satthaṃ nāma ekatodhāraṃ ubhatodhāraṃ paharaṇi . na satthapāṇissa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca satthapāṇissa agilānassa dhammaṃ deseti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [861] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū āvudhapāṇissa dhammaṃ desenti .pe. {861.1} Na āvudhapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā. Āvudhaṃ nāma cāpo kodaṇḍo . na āvudhapāṇissa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca āvudhapāṇissa agilānassa dhammaṃ deseti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. Surusuruvaggo chaṭṭho. ------- @Footnote: 1 Ma. Yu. paharaṇaṃ.


             The Pali Tipitaka in Roman Character Volume 2 page 553-560. https://84000.org/tipitaka/read/roman_read.php?B=2&A=10064&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=10064&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=851&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=140              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=851              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10526              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10526              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]