![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[881] Uddiṭṭhaṃ kho āyasmanto nidānaṃ uddiṭṭhā cattāro pārājikā dhammā uddiṭṭhā terasa saṅghādisesā dhammā uddiṭṭhā dve aniyatā dhammā uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā uddiṭṭhā dvenavuti pācittiyā dhammā uddiṭṭhā cattāro pāṭidesanīyā dhammā uddiṭṭhā sekhiyā dhammā uddiṭṭhā satta adhikaraṇasamathā dhammā . ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaḍḍhamāsaṃ uddesaṃ āgacchati . tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbanti. Mahāvibhaṅgo niṭṭhito. -------- @Footnote: 1 Ma. ayaṃ pāṭho natthi.The Pali Tipitaka in Roman Character Volume 2 page 571. https://84000.org/tipitaka/read/roman_read.php?B=2&A=10443 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=10443 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=881&items=1 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i= Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]