ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page309.

Dutiyasikkhāpadaṃ [475] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena devadatto parihīnalābhasakkāro 1- sapariso kulesu viññāpetvā viññāpetvā bhuñjati . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā kulesu viññāpetvā viññāpetvā bhuñjissanti kassa sampannaṃ na manāpaṃ kassa sāduṃ na ruccatīti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. {475.1} Ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma devadatto sapariso kulesu viññāpetvā viññāpetvā bhuñjissatīti .pe. saccaṃ kira tvaṃ devadatta sapariso kulesu viññāpetvā viññāpetvā bhuñjasīti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa sapariso kulesu viññāpetvā viññāpetvā bhuñjissasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {475.2} gaṇabhojane pācittiyanti. {475.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. @Footnote: 1 Yu. pahīnalābhasakkāro.

--------------------------------------------------------------------------------------------- page310.

[476] Tena kho pana samayena manussā gilāne bhikkhū bhattena nimantenti . bhikkhū kukkuccāyantā nādhivāsenti paṭikkhittaṃ bhagavatā gaṇabhojananti . bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave gilānena bhikkhunā gaṇabhojanaṃ bhuñjituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {476.1} gaṇabhojane aññatra samayā pācittiyaṃ . tatthāyaṃ samayo gilānasamayo ayaṃ tattha samayoti. {476.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [477] Tena kho pana samayena manussā cīvaradānasamaye sacīvarabhattaṃ paṭiyādetvā bhikkhū nimantenti bhojetvā cīvarena acchādessāmāti. Bhikkhū kukkuccāyantā nādhivāsenti paṭikkhittaṃ bhagavatā gaṇabhojananti . Cīvaraṃ parittaṃ uppajjati . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave cīvaradānasamaye gaṇabhojanaṃ bhuñjituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {477.1} gaṇabhojane aññatra samayā pācittiyaṃ . tatthāyaṃ samayo gilānasamayo cīvaradānasamayo ayaṃ tattha samayoti. {477.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [478] Tena kho pana samayena manussā cīvarakārake bhikkhū bhattena nimantenti . bhikkhū kukkuccāyantā nādhivāsenti paṭikkhittaṃ

--------------------------------------------------------------------------------------------- page311.

Bhagavatā gaṇabhojananti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave cīvarakārasamaye gaṇabhojanaṃ bhuñjituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {478.1} gaṇabhojane aññatra samayā pācittiyaṃ . tatthāyaṃ samayo gilānasamayo cīvaradānasamayo cīvarakārasamayo ayaṃ tattha samayoti. {478.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [479] Tena kho pana samayena bhikkhū manussehi saddhiṃ addhānaṃ gacchanti . athakho te bhikkhū te manusse etadavocuṃ muhuttaṃ āvuso āgametha piṇḍāya carissāmāti . te evamāhaṃsu idheva bhante bhuñjathāti . bhikkhū kukkuccāyantā na paṭiggaṇhanti paṭikkhittaṃ bhagavatā gaṇabhojananti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave addhānagamanasamaye gaṇabhojanaṃ bhuñjituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {479.1} gaṇabhojane aññatra samayā pācittiyaṃ . tatthāyaṃ samayo gilānasamayo cīvaradānasamayo cīvarakārasamayo addhānagamanasamayo ayaṃ tattha samayoti. {479.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [480] Tena kho pana samayena bhikkhū manussehi saddhiṃ nāvāya gacchanti . athakho te bhikkhū te manusse etadavocuṃ muhuttaṃ āvuso tīraṃ nāvaṃ 1- upanetha piṇḍāya carissāmāti . te @Footnote: 1 Ma. Yu. ayaṃ pāṭho na hoti.

--------------------------------------------------------------------------------------------- page312.

Evamāhaṃsu idheva bhante bhuñjathāti . bhikkhū kukkuccāyantā na paṭiggaṇhanti paṭikkhittaṃ bhagavatā gaṇabhojananti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave nāvābhirūhanasamaye 1- gaṇabhojanaṃ bhuñjituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {480.1} gaṇabhojane aññatra samayā pācittiyaṃ . tatthāyaṃ samayo gilānasamayo cīvaradānasamayo cīvarakārasamayo addhānagamanasamayo nāvābhirūhanasamayo ayaṃ tattha samayoti. {480.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [481] Tena kho pana samayena disāsu vassaṃ vutthā bhikkhū rājagahaṃ āgacchanti bhagavantaṃ dassanāya . manussā nānāverajjake bhikkhū passitvā bhattena nimantenti . bhikkhū kukkuccāyantā nādhivāsenti paṭikkhittaṃ bhagavatā gaṇabhojananti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave mahāsamaye gaṇabhojanaṃ bhuñjituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {481.1} gaṇabhojane aññatra samayā pācittiyaṃ . tatthāyaṃ samayo gilānasamayo cīvaradānasamayo cīvarakārasamayo addhānagamanasamayo nāvābhirūhanasamayo mahāsamayo ayaṃ tattha samayoti. {481.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [482] Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa ñātisālohito ājīvakesu pabbajito hoti . athakho @Footnote: 1 Ma. nāvābhiruhaṇasamaye. evamuparipi.

--------------------------------------------------------------------------------------------- page313.

So ājīvako yena rājā māgadho seniyo bimbisāro tenupasaṅkami upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca icchāmahaṃ mahārāja sabbapāsaṇḍikaṃ bhattaṃ kātunti . sace tvaṃ bhante buddhappamukhaṃ bhikkhusaṅghaṃ paṭhamaṃ bhojeyyāsi evaṃ kareyyāmīti . Athakho so ājīvako bhikkhūnaṃ santike dūtaṃ pāhesi adhivāsentu me bhikkhū svātanāya bhattanti . bhikkhū kukkuccāyantā nādhivāsenti paṭikkhittaṃ bhagavatā gaṇabhojananti . athakho so ājīvako yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. {482.1} Ekamantaṃ ṭhito kho so ājīvako bhagavantaṃ etadavoca bhavaṃpi gotamo pabbajito ahaṃpi pabbajito arahati pabbajito pabbajitassa piṇḍaṃ paṭiggahetuṃ adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena . athakho so ājīvako bhagavato adhivāsanaṃ viditvā pakkāmi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave samaṇabhattasamaye gaṇabhojanaṃ bhuñjituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {482.2} gaṇabhojane aññatra samayā pācittiyaṃ. Tatthāyaṃ samayo gilānasamayo cīvaradānasamayo cīvarakārasamayo addhānagamanasamayo nāvābhirūhanasamayo mahāsamayo samaṇabhattasamayo ayaṃ tattha samayoti.

--------------------------------------------------------------------------------------------- page314.

[483] Gaṇabhojanaṃ nāma yattha cattāro bhikkhū pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantitā bhuñjanti etaṃ gaṇabhojanaṃ nāma . Aññatra samayāti ṭhapetvā samayaṃ . gilānasamayo nāma antamaso pādāpi phālitā 1- honti . gilānasamayoti bhuñjitabbaṃ . Cīvaradānasamayo nāma anatthate kaṭhine vassānassa pacchimo māso atthate kaṭhine pañca māsā . cīvaradānasamayoti bhuñjitabbaṃ . Cīvarakārasamayo nāma cīvare kayiramāne . cīvarakārasamayoti bhuñjitabbaṃ. Addhānagamanasamayo nāma aḍḍhayojanaṃ gamissāmīti bhuñjitabbaṃ . Gacchantena bhuñjitabbaṃ . āgatena 2- bhuñjitabbaṃ . nāvābhirūhanasamayo nāma nāvaṃ abhirūhissāmīti bhuñjitabbaṃ . ārūḷhena bhuñjitabbaṃ . Orūḷhena bhuñjitabbaṃ . mahāsamayo nāma yattha dve tayo bhikkhū piṇḍāya caritvā yāpenti catutthe āgate na yāpenti . Mahāsamayoti bhuñjitabbaṃ . samaṇabhattasamayo nāma yo koci paribbājakasamāpanno bhattaṃ karoti . samaṇabhattasamayoti bhuñjitabbaṃ . Aññatra samayā bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa . Ajjhohāre ajjhohāre āpatti pācittiyassa. [484] Gaṇabhojane gaṇabhojanasaññī aññatra samayā bhuñjati āpatti pācittiyassa . gaṇabhojane vematiko aññatra samayā bhuñjati āpatti pācittiyassa . gaṇabhojane nagaṇabhojanasaññī aññatra samayā bhuñjati āpatti pācittiyassa . nagaṇabhojane @Footnote: 1 Ma. phalitā . 2 Ma. gatena.

--------------------------------------------------------------------------------------------- page315.

Gaṇabhojanasaññī āpatti dukkaṭassa . nagaṇabhojane vematiko āpatti dukkaṭassa. Nagaṇabhojane nagaṇabhojanasaññī anāpatti. [485] Anāpatti samaye dve tayo ekato bhuñjanti piṇḍāya caritvā ekato sannipatitvā bhuñjanti niccabhatte 1- salākabhatte pakkhike uposathike pāṭipadike 2- pañca bhojanāni ṭhapetvā sabbattha anāpatti ummattakassa ādikammikassāti. Dutiyasikkhāpadaṃ niṭṭhitaṃ. -------- @Footnote: 1-2 Ma. niccabhattaṃ ... pāṭipadikaṃ.


             The Pali Tipitaka in Roman Character Volume 2 page 309-315. https://84000.org/tipitaka/read/roman_read.php?B=2&A=5540&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=5540&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=475&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=68              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=475              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8111              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8111              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]