บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[465] 26 Tayome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame tayo atthi bhikkhave puggalo 1- na sevitabbo na bhajitabbo na payirupāsitabbo atthi bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo atthi bhikkhave puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo. {465.1} Katamo ca bhikkhave puggalo na sevitabbo na bhajitabbo na payirupāsitabbo idha bhikkhave ekacco puggalo hīno hoti sīlena samādhinā paññāya evarūpo bhikkhave puggalo na sevitabbo na bhajitabbo na payirupāsitabbo aññatra anudayā aññatra anukampā. {465.2} Katamo ca bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo idha bhikkhave ekacco puggalo sadiso hoti sīlena samādhinā paññāya evarūpo bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo taṃ kissa hetu sīlasāmaññagatānaṃ sataṃ sīlakathā ca no bhavissati sā ca no pavattanī bhavissati sā ca no phāsu bhavissati samādhisāmaññagatānaṃ sataṃ samādhikathā ca no bhavissati sā ca no pavattanī bhavissati sā ca no phāsu bhavissati paññāsāmaññagatānaṃ sataṃ paññākathā ca no bhavissati sā ca no pavattanī bhavissati sā ca no phāsu bhavissatīti tasmā evarūpo puggalo sevitabbo bhajitabbo payirupāsitabbo . {465.3} Katamo ca bhikkhave puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo idha @Footnote: 1 Ma. sabbattha kattāpadañca kiriyāpadañca bahuvacanatthe vattanti. Bhikkhave ekacco puggalo adhiko hoti sīlena samādhinā paññāya evarūpo bhikkhave puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo taṃ kissa hetu iti aparipūraṃ vā sīlakkhandhaṃ paripūressāmi paripūraṃ vā sīlakkhandhaṃ tattha tattha paññāya anuggahessāmi aparipūraṃ vā samādhikkhandhaṃ paripūressāmi paripūraṃ vā samādhikkhandhaṃ tattha tattha paññāya anuggahessāmi aparipūraṃ vā paññākkhandhaṃ paripūressāmi paripūraṃ vā paññākkhandhaṃ tattha tattha paññāya anuggahessāmīti tasmā evarūpo puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo . ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti. Nihīyati puriso nihīnasevī na ca hāyetha kadāci tulyasevī seṭṭhamupanamaṃ udeti khippaṃ tasmā attano uttariṃ bhajethāti.The Pali Tipitaka in Roman Character Volume 20 page 157-158. https://84000.org/tipitaka/read/roman_read.php?B=20&A=3234 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=3234 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=465&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=70 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=465 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2337 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2337 Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]