ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [533]    94    Tinimani   bhikkhave   annatitthiya   paribbajaka
pavivekani   pannapenti   katamani   tini   civarapavivekam  pindapatapavivekam
senasanapavivekam    .    tatridam    bhikkhave   annatitthiya   paribbajaka
civarapavivekasmim     pannapenti     sananipi    dharenti    masananipi
dharenti   chavadussanipi   dharenti   pamsukulanipi   dharenti   tiritakanipi
dharenti   ajinanipi   1-   dharenti  ajinakkhipampi  dharenti  kusacirampi
dharenti   vakacirampi   dharenti   phalakacirampi   dharenti  kesakambalampi
dharenti   valakambalampi   dharenti   ulukapakkhampi   dharenti  idam  kho
bhikkhave annatitthiya paribbajaka civarapavivekasmim pannapenti.
     {533.1}   Tatridam  bhikkhave  annatitthiya  paribbajaka  pindapata-
pavivekasmim     pannapenti    sakabhakkhapi    honti    samakabhakkhapi
honti    nivarabhakkhapi    honti    daddulabhakkhapi   honti   hatabhakkhapi
honti    kanabhakkhapi   honti   acamabhakkhapi   honti   pinnakabhakkhapi
honti    tinabhakkhapi   honti   gomayabhakkhapi   honti   vanamulaphalahara
yapenti   pavattaphalabhoji   idam   kho  bhikkhave  annatitthiya  paribbajaka
pindapatapavivekasmim      pannapenti      .      tatridam      bhikkhave
annatitthiya      paribbajaka      senasanapavivekasmim      pannapenti
arannam     rukkhamulam     susanam     vanapattham    abbhokasam    palalapunjam
bhusagaram     idam     kho     bhikkhave     annatitthiya    paribbajaka
senasanapavivekasmim     pannapenti     .    imani    kho    bhikkhave
@Footnote: 1 Ma. ajinampi.

--------------------------------------------------------------------------------------------- page311.

Tini annatitthiya paribbajaka pavivekani pannapenti. {533.2} Tini kho panimani bhikkhave imasmim dhammavinaye bhikkhuno pavivekani katamani tini idha bhikkhave bhikkhu silava ca hoti dussilancassa pahinam hoti tena ca vivitto hoti sammaditthiko ca hoti micchaditthi cassa pahina hoti taya ca vivitto hoti khinasavo ca hoti asava cassa pahina honti tehi ca vivitto hoti . yato kho bhikkhave bhikkhu silava hoti dussilancassa pahinam hoti tena ca vivitto hoti sammaditthiko ca hoti micchaditthi cassa pahina hoti taya ca vivitto hoti khinasavo ca hoti asava cassa pahina honti tehi ca vivitto hoti ayam vuccati bhikkhave bhikkhu aggappatto sarappatto suddho sare patitthito. {533.3} Seyyathapi bhikkhave kassakassa gahapatikassa sampannam salikhettam tamenam kassako gahapati sighasigham vapapeyya , sighasigham vapapetva sighasigham sangharapeyya sighasigham sangharapetva sighasigham ubbahapeyya sighasigham ubbahapetva sighasigham punjam karapeyya sighasigham punjam karapetva sighasigham maddapeyya sighasigham maddapetva sighasigham palalani uddharapeyya sighasigham palalani uddharapetva sighasigham bhusikam uddharapeyya sighasigham bhusikam uddharapetva sighasigham ophunapeyya sighasigham ophunapetva sighasigham atiharapeyya sighasigham atiharapetva

--------------------------------------------------------------------------------------------- page312.

Sighasigham kottapeyya sighasigham kottapetva sighasigham phusani 1- uddharapeyya evamassu tassa 2- bhikkhave kassakassa gahapatissa tani dhannani aggappattani sarappattani suddhani sare patitthitani evameva kho bhikkhave bhikkhu silava ca hoti dussilancassa pahinam hoti tena ca vivitto hoti sammaditthiko ca hoti micchaditthi cassa pahina hoti taya ca vivitto hoti khinasavo ca hoti asava cassa pahina honti tehi ca vivitto hoti ayam vuccati bhikkhave bhikkhu aggappatto sarappatto suddho sare patitthitoti.


             The Pali Tipitaka in Roman Character Volume 20 page 310-312. https://84000.org/tipitaka/read/roman_read.php?B=20&A=6536&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=6536&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=533&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=138              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=533              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5742              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5742              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]