![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[113] Cattārome bhikkhave bhadrā assājāniyā santo saṃvijjamānā lokasmiṃ katame cattāro idha bhikkhave ekacco bhadro assājāniyo patodacchāyaṃ disvā saṃvijati 2- saṃvegaṃ āpajjati kinnu 3- kho maṃ ajja assadammasārathi kāraṇaṃ kāressati kimassāhaṃ paṭikaromīti evarūpopi bhikkhave idhekacco bhadro assājāniyo hoti ayaṃ bhikkhave paṭhamo bhadro assājāniyo santo saṃvijjamāno lokasmiṃ. {113.1} Puna caparaṃ bhikkhave idhekacco bhadro assājāniyo na heva kho patodacchāyaṃ disvā saṃvijati saṃvegaṃ āpajjati apica kho lomavedhaviddho saṃvijati saṃvegaṃ āpajjati kinnu kho maṃ ajja assadammasārathi kāraṇaṃ kāressati kimassāhaṃ paṭikaromīti evarūpopi bhikkhave idhekacco @Footnote: 1 Ma. Yu. ajjavena. 2 Po. Ma. Yu. saṃvijjati. ito paraṃ īdisameva. 3 Yu. kathaṃnu. Bhadro assājāniyo hoti ayaṃ bhikkhave dutiyo bhadro assājāniyo santo saṃvijjamāno lokasmiṃ. {113.2} Puna caparaṃ bhikkhave idhekacco bhadro assājāniyo na heva kho patodacchāyaṃ disvā saṃvijati saṃvegaṃ āpajjati napi lomavedhaviddho saṃvijati saṃvegaṃ āpajjati apica kho cammavedhaviddho saṃvijati saṃvegaṃ āpajjati kinnu kho maṃ ajja assadammasārathi kāraṇaṃ kāressati kimassāhaṃ paṭikaromīti evarūpopi bhikkhave idhekacco bhadro assājāniyo hoti ayaṃ bhikkhave tatiyo bhadro assājāniyo santo saṃvijjamāno lokasmiṃ. {113.3} Puna caparaṃ bhikkhave idhekacco bhadro assājāniyo na heva kho patodacchāyaṃ disvā saṃvijati saṃvegaṃ āpajjati napi lomavedhaviddho saṃvijati saṃvegaṃ āpajjati napi cammavedhaviddho saṃvijati saṃvegaṃ āpajjati apica kho aṭṭhivedhaviddho saṃvijati saṃvegaṃ āpajjati kinnu kho maṃ ajja assadammasārathi kāraṇaṃ kāressati kimassāhaṃ paṭikaromīti evarūpopi bhikkhave idhekacco bhadro assājāniyo hoti ayaṃ bhikkhave catuttho bhadro assājāniyo santo saṃvijjamāno lokasmiṃ . ime kho bhikkhave cattāro bhadrā assājāniyā santo saṃvijjamānā lokasmiṃ. {113.4} Evameva kho bhikkhave cattārome bhadrā purisājāniyā santo saṃvijjamānā lokasmiṃ katame cattāro idha bhikkhave ekacco bhadro purisājāniyo suṇāti amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālakato vāti so tena saṃvijati saṃvegaṃ āpajjati saṃviggo yoniso padahati pahitatto Kāyena ceva paramasaccaṃ sacchikaroti paññāya ca ativijjha passati seyyathāpi so bhikkhave bhadro assājāniyo patodacchāyaṃ disvā saṃvijati saṃvegaṃ āpajjati tathūpamāhaṃ bhikkhave imaṃ bhadraṃ purisājāniyaṃ vadāmi evarūpopi bhikkhave idhekacco bhadro purisājāniyo hoti ayaṃ bhikkhave paṭhamo bhadro purisājāniyo santo saṃvijjamāno lokasmiṃ. {113.5} Puna caparaṃ bhikkhave idhekacco bhadro purisājāniyo na heva kho suṇāti amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālakato vāti apica kho sāmaṃ passati itthiṃ vā purisaṃ vā dukkhitaṃ vā kālakataṃ vā so tena saṃvijati saṃvegaṃ āpajjati saṃviggo yoniso padahati pahitatto kāyena ceva paramasaccaṃ sacchikaroti paññāya ca ativijjha passati seyyathāpi so bhikkhave bhadro assājāniyo lomavedhaviddho saṃvijati saṃvegaṃ āpajjati tathūpamāhaṃ bhikkhave imaṃ bhadraṃ purisājāniyaṃ vadāmi evarūpopi bhikkhave idhekacco bhadro purisājāniyo hoti ayaṃ bhikkhave dutiyo bhadro purisājāniyo santo saṃvijjamāno lokasmiṃ. {113.6} Puna caparaṃ bhikkhave idhekacco bhadro purisājāniyo na heva kho suṇāti amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālakato vāti napi sāmaṃ passati itthiṃ vā purisaṃ vā dukkhitaṃ vā kālakataṃ vā apica khvassa ñāti vā sālohito vā dukkhito vā hoti kālakato vā so tena saṃvijati saṃvegaṃ āpajjati saṃviggo yoniso padahati pahitatto Kāyena ceva paramasaccaṃ sacchikaroti paññāya ca ativijjha passati seyyathāpi so bhikkhave bhadro assājāniyo cammavedhaviddho saṃvijati saṃvegaṃ āpajjati tathūpamāhaṃ bhikkhave imaṃ bhadraṃ purisājāniyaṃ vadāmi evarūpopi bhikkhave idhekacco bhadro purisājāniyo hoti ayaṃ bhikkhave tatiyo bhadro purisājāniyo santo saṃvijjamāno lokasmiṃ. {113.7} Puna caparaṃ bhikkhave idhekacco bhadro purisājāniyo na heva kho suṇāti amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālakato vāti napi sāmaṃ passati itthiṃ vā purisaṃ vā dukkhitaṃ vā kālakataṃ vā napissa ñāti vā sālohito vā dukkhito vā hoti kālakato vā apica kho sāmaññeva phuṭṭho hoti sārīrikāhi vedanāhi dukkhāhi tibbāhi kharāhi kaṭukkāhi asātāhi amanāpāhi pāṇaharāhi so tena saṃvijati saṃvegaṃ āpajjati saṃviggo yoniso padahati pahitatto kāyena ceva paramasaccaṃ sacchikaroti paññāya ca ativijjha passati seyyathāpi so bhikkhave bhadro assājāniyo aṭṭhivedhaviddho saṃvijati saṃvegaṃ āpajjati tathūpamāhaṃ bhikkhave imaṃ bhadraṃ purisājāniyaṃ vadāmi evarūpopi bhikkhave idhekacco bhadro purisājāniyo hoti ayaṃ bhikkhave catuttho bhadro purisājāniyo santo saṃvijjamāno lokasmiṃ . ime kho bhikkhave cattāro bhadrā purisājāniyā santo saṃvijjamānā lokasminti.The Pali Tipitaka in Roman Character Volume 21 page 153-156. https://84000.org/tipitaka/read/roman_read.php?B=21&A=3252 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=3252 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=113&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=112 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=113 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8561 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8561 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]