![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[117] Catūsu bhikkhave ṭhānesu attarūpena appamādo saticetasoārakkho karaṇīyo katamesu catūsu mā me rajanīyesu dhammesu cittaṃ rajjīti attarūpena appamādo saticetasoārakkho karaṇīyo mā me dosanīyesu dhammesu cittaṃ dussīti attarūpena appamādo saticetasoārakkho karaṇīyo mā me mohanīyesu dhammesu cittaṃ muyhīti attarūpena appamādo saticetasoārakkho karaṇīyo mā me madanīyesu dhammesu cittaṃ majjīti attarūpena appamādo saticetasoārakkho karaṇīyo yato kho bhikkhave bhikkhuno rajanīyesu dhammesu cittaṃ na rajjati vītarāgattā dosanīyesu dhammesu cittaṃ na dussati vītadosattā mohanīyesu dhammesu cittaṃ na muyhati vītamohattā madanīyesu dhammesu cittaṃ na majjati vītamadattā so nacchambhati na kampati na vedhati na santāsaṃ āpajjati na ca pana samaṇavacanahetupi gacchatīti.The Pali Tipitaka in Roman Character Volume 21 page 161. https://84000.org/tipitaka/read/roman_read.php?B=21&A=3418 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=3418 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=117&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=116 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=117 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8590 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8590 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]