![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[124] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bhikkhave ekacco puggalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati so yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati so kāyassa bhedā parammaraṇā suddhāvāsānaṃ devānaṃ sahabyataṃ upapajjati ayaṃ kho bhikkhave upapatti asādhāraṇā puthujjanehi. {124.1} Puna caparaṃ bhikkhave idhekacco puggalo vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ Jhānaṃ upasampajja viharati so yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati so kāyassa bhedā parammaraṇā suddhāvāsānaṃ devānaṃ sahabyataṃ upapajjati ayaṃ kho bhikkhave upapatti asādhāraṇā puthujjanehi . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.The Pali Tipitaka in Roman Character Volume 21 page 171-172. https://84000.org/tipitaka/read/roman_read.php?B=21&A=3636 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=3636 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=124&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=123 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=124 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8654 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8654 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]