![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[30] Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā sippiniyā 1- tīre paribbājakārāme paṭivasanti seyyathīdaṃ annabhāro vadharo 2- sakuludāyī ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā . athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena sippiniyā tīraṃ paribbājakārāmo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi nisajja kho bhagavā te paribbajake etadavoca cattārīmāni paribbājakā dhammapadāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni na saṃkīyanti na saṃkīyissanti appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi katamāni cattāri anabhijjhā paribbājakā dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ na saṃkīyati na saṃkīyissati appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi . Abyāpādo paribbājakā dhammapadaṃ ... . sammāsati paribbājakā dhammapadaṃ ... . sammāsamādhi paribbājakā dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ na saṃkīyati na saṃkīyissati appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi . imāni @Footnote: 1 Po. sappinikāya nadiyā. Ma. sippinikātīre . 2 Ma. Yu. varadharo. Kho paribbājakā cattāri dhammapadāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni na saṃkīyanti na saṃkīyissanti appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi. {30.1} Yo kho paribbājakā evaṃ vadeyya ahametaṃ anabhijjhaṃ dhammapadaṃ paccakkhāya abhijjhāluṃ kāmesu tibbasārāgaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti tamahaṃ tattha evaṃ vadeyyaṃ etu vadatu byāharatu passāmissānubhāvanti so vata paribbājakā anabhijjhaṃ dhammapadaṃ paccakkhāya abhijjhāluṃ kāmesu tibbasārāgaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati. {30.2} Yo kho paribbājakā evaṃ vadeyya ahametaṃ abyāpādaṃ dhammapadaṃ paccakkhāya byāpannacittaṃ paduṭṭhamanasaṅkappaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti tamahaṃ tattha evaṃ vadeyyaṃ etu vadatu byāharatu passāmissānubhāvanti so vata paribbājakā abyāpādaṃ dhammapadaṃ paccakkhāya byāpannacittaṃ paduṭṭhamanasaṅkappaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati. {30.3} Yo kho paribbājakā evaṃ vadeyya ahametaṃ sammāsatiṃ dhammapadaṃ paccakkhāya muṭṭhassatiṃ asampajānaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti tamahaṃ tattha evaṃ vadeyyaṃ etu vadatu byāharatu passāmissānubhāvanti so vata paribbājakā sammāsatiṃ dhammapadaṃ paccakkhāya muṭṭhassatiṃ asampajānaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati. {30.4} Yo kho paribbājakā evaṃ vadeyya Ahametaṃ sammāsamādhiṃ dhammapadaṃ paccakkhāya asamāhitaṃ vibbhantacittaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti tamahaṃ tattha evaṃ vadeyyaṃ etu vadatu byāharatu passāmissānubhāvanti so vata paribbājakā sammāsamādhiṃ dhammapadaṃ paccakkhāya asamāhitaṃ vibbhantacittaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati. {30.5} Yo kho paribbājakā imāni cattāri dhammapadāni garahitabbaṃ paṭikkositabbaṃ maññeyya tassa diṭṭheva dhamme cattāro sahadhammikā vādānupātā gārayhā ṭhānā āgacchanti katame cattāro anabhijjhaṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati ye ca hi abhijjhālū kāmesu tibbasārāgā samaṇā vā brāhmaṇā vā te bhoto pujjā te bhoto pāsaṃsā . abyāpādaṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati ye ca hi byāpannacittā paduṭṭhamanasaṅkappā samaṇā vā brāhmaṇā vā te bhoto pujjā te bhoto pāsaṃsā. Sammāsatiṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati ye ca hi muṭṭhassatī asampajānā samaṇā vā brāhmaṇā vā te bhoto pujjā te bhoto pāsaṃsā . sammāsamādhiṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati ye ca hi asamāhitā vibbhantacittā samaṇā vā brāhmaṇā vā te bhoto pujjā te bhoto pāsaṃsā. {30.6} Yo kho paribbājakā imāni cattāri dhammapadāni garahitabbaṃ paṭikkositabbaṃ maññeyya tassa diṭṭheva dhamme ime cattāro sahadhammikā vādānupātā gārayhā ṭhānā Āgacchanti . yepi te paribbājakā ahesuṃ ukkalā vassabhaññā ahetukavādā akiriyavādā natthikavādā tepi imāni cattāri dhammapadāni na garahitabbaṃ na paṭikkositabbaṃ amaññiṃsu taṃ kissa hetu nindābyārosanaupārambhabhayāti. Abyāpanno sadā sato ajjhattaṃ susamāhito abhijjhāvinaye sikkhaṃ appamattoti vuccatīti. Uruvelavaggo tatiyo. Tassuddānaṃ dve uruvelā loko kāḷako brahmacariyapañcamaṃ kuhaṃ santuṭṭhi vaṃso ca 1- dhammapadaṃ paribbājakena cāti. -----------The Pali Tipitaka in Roman Character Volume 21 page 38-41. https://84000.org/tipitaka/read/roman_read.php?B=21&A=784 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=784 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=30&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=30 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=30 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7534 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7534 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]