ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [79]   Pancimani   bhikkhave  anagatabhayani  etarahi  asamuppannani
ayatim    samuppajjissanti    tani    vo   patibujjhitabbani   patibujjhitva
ca   tesam   pahanaya   vayamitabbam   katamani   panca  bhavissanti  bhikkhave
bhikkhu    anagatamaddhanam    abhavitakaya    abhavitasila    abhavitacitta
abhavitapanna   te   abhavitakaya   samana  abhavitasila  abhavitacitta
abhavitapanna    anne    upasampadessanti    tepi    na   sakkhissanti
vinetum   adhisile   adhicitte   adhipannaya  tepi  bhavissanti  abhavitakaya
abhavitasila   abhavitacitta   abhavitapanna   te  abhavitakaya  samana
abhavitasila    abhavitacitta   abhavitapanna   anne   upasampadessanti
tepi   na   sakkhissanti   vinetum   adhisile   adhicitte  adhipannaya  tepi
bhavissanti    abhavitakaya    abhavitasila   abhavitacitta   abhavitapanna
iti    kho    bhikkhave    dhammasandosa    vinayasandoso   vinayasandosa
dhammasandoso   idam   bhikkhave   pathamam   anagatabhayam   etarahi  asamuppannam
ayatim    samuppajjissati    tam    vo    patibujjhitabbam   patibujjhitva   ca
tassa pahanaya vayamitabbam.
     {79.1}   Puna   caparam   bhikkhave  bhavissanti  bhikkhu  anagatamaddhanam
abhavitakaya     abhavitasila     abhavitacitta    abhavitapanna    te
abhavitakaya    samana    abhavitasila    abhavitacitta   abhavitapanna
annesam  nissayam  dassanti  tepi  na  sakkhissanti  vinetum  adhisile adhicitte

--------------------------------------------------------------------------------------------- page122.

Adhipannaya tepi bhavissanti abhavitakaya abhavitasila abhavitacitta abhavitapanna te abhavitakaya samana abhavitasila abhavitacitta abhavitapanna annesam nissayam dassanti tepi na sakkhissanti vinetum adhisile adhicitte adhipannaya tepi bhavissanti abhavitakaya abhavitasila abhavitacitta abhavitapanna iti kho bhikkhave dhammasandosa vinayasandoso vinayasandosa dhammasandoso idam bhikkhave dutiyam anagatabhayam etarahi asamuppannam ayatim samuppajjissati tam vo patibujjhitabbam patibujjhitva ca tassa pahanaya vayamitabbam. {79.2} Puna caparam bhikkhave bhavissanti bhikkhu anagatamaddhanam abhavitakaya abhavitasila abhavitacitta abhavitapanna te abhavitakaya samana abhavitasila abhavitacitta abhavitapanna abhidhammakatham vedallakatham kathenta kanham dhammam okkamamana na bujjhissanti iti kho bhikkhave dhammasandosa vinayasandoso vinayasandosa dhammasandoso idam bhikkhave tatiyam anagatabhayam etarahi asamuppannam ayatim samuppajjissati tam vo patibujjhitabbam patibujjhitva ca tassa pahanaya vayamitabbam. {79.3} Puna caparam bhikkhave bhavissanti bhikkhu anagatamaddhanam abhavitakaya abhavitasila abhavitacitta abhavitapanna te abhavitakaya samana abhavitasila abhavitacitta abhavitapanna ye te suttanta tathagatabhasita gambhira gambhirattha lokuttara sunnatapatisamyutta tesu

--------------------------------------------------------------------------------------------- page123.

Bhannamanesu na sussusanti 1- na sotam odahissanti na annacittam upatthapessanti 2- na ca te dhamme uggahetabbam pariyapunitabbam mannissanti ye pana te suttanta kavikata 3- kaveyya cittakkhara cittabyanjana bahiraka savakabhasita tesu bhannamanesu sussusanti 1- sotam odahissanti annacittam upatthapessanti 2- te ca dhamme uggahetabbam pariyapunitabbam mannissanti iti kho bhikkhave dhammasandosa vinayasandoso vinayasandosa dhammasandoso idam bhikkhave catuttham anagatabhayam etarahi asamuppannam ayatim samuppajjissati tam vo patibujjhitabbam patibujjhitva ca tassa pahanaya vayamitabbam. {79.4} Puna caparam bhikkhave bhavissanti bhikkhu anagatamaddhanam abhavitakaya abhavitasila abhavitacitta abhavitapanna te abhavitakaya samana abhavitasila abhavitacitta abhavitapanna thera bhikkhu bahullika 4- bhavissanti sathalika okkamane pubbangama paviveke nikkhittadhura na viriyam arabhissanti appattassa pattiya anadhigatassa adhigamaya asacchikatassa sacchikiriyaya tesam pacchima janata ditthanugatim apajjissati sapi bhavissati bahullika 4- sathalika okkamane pubbangama paviveke nikkhittadhura na viriyam arabhissati appattassa pattiya anadhigatassa adhigamaya asacchikatassa sacchikiriyaya iti kho bhikkhave dhammasandosa vinayasandoso vinayasandosa dhammasandoso idam bhikkhave pancamam @Footnote: 1 Ma. na sussusissanti. Yu. na sussusissanti . 2 Ma. Yu. upatthapessanti. @3 Ma. kavita . 4 Po. Ma. Yu. bahulika.

--------------------------------------------------------------------------------------------- page124.

Anagatabhayam etarahi asamuppannam ayatim samuppajjissati tam vo patibujjhitabbam patibujjhitva ca tassa pahanaya vayamitabbam. {79.5} Imani kho bhikkhave panca anagatabhayani etarahi asamuppannani ayatim samuppajjissanti tani vo patibujjhitabbani patibujjhitva ca tesam pahanaya vayamitabbanti.


             The Pali Tipitaka in Roman Character Volume 22 page 121-124. https://84000.org/tipitaka/read/roman_read.php?B=22&A=2541&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=2541&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=79&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=79              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=79              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=901              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=901              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]