ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [23]  Pancime  bhikkhave  jatarupassa upakkilesa yehi upakkilesehi
upakkilittham   jatarupam  na  ceva  mudu  hoti  na  kammaniyam  na  ca  pabhassaram
pabhangu  ca  na  ca  sammaupeti  kammaya  katame  panca  ayo  loham  tipu
sisam   sajjham   ime   kho  bhikkhave  panca  jatarupassa  upakkilesa  yehi
upakkilesehi  upakkilittham  jatarupam  na  ceva  mudu  hoti  na  ca  kammaniyam
na  ca  pabhassaram  pabhangu  ca  na  ca  sammaupeti  kammaya  yato  ca  kho
bhikkhave   jatarupam   imehi   pancahi   upakkilesehi   vimuttam  1-  hoti
tam  hoti  jatarupam  mudu  ca  kammaniyam ca pabhassaram ca na ca pabhangu sammaupeti
kammaya   yassa   kassaci   2-  pilandhanavikatiya  akankhati  yadi  muddikaya
yadi   kundalaya   yadi   giveyyakena   3-   yadi  suvannamalaya  tancassa
attham anubhoti
     {23.1}  evameva  kho  bhikkhave pancime cittassa upakkilesa yehi
upakkilesehi  upakkilittham  cittam  na  ceva  mudu  hoti  na ca kammaniyam na ca
pabhassaram  pabhangu  ca  na  ca  sammasamadhiyati  asavanam  khayaya katame panca
kamacchando   byapado   thinamiddham  uddhaccakukkuccam  vicikiccha  ime  kho
bhikkhave   panca   cittassa   upakkilesa  yehi  upakkilesehi  upakkilittham
cittam  na  ceva  mudu  hoti  na  ca  kammaniyam  na ca pabhassaram pabhangu ca na ca
@Footnote: 1 Si. vippamuttam .  2 Ma. sabbattha varesu yassa yassa ca. Po. yassa yassa ca.
@3 Ma. giveyyakaya.

--------------------------------------------------------------------------------------------- page18.

Sammasamadhiyati asavanam khayaya yato ca kho bhikkhave cittam imehi pancahi upakkilesehi vimuttam hoti tam hoti cittam mudu ca kammaniyam ca pabhassaram ca na ca pabhangu sammasamadhiyati asavanam khayaya yassa yassa ca abhinnasacchikaraniyassa dhammassa cittam abhininnameti abhinnasacchikiriyaya tatra tatreva sakkhibhabbatam papunati sati sati ayatane {23.2} so sace akankhati anekavihitam iddhividham paccanubhaveyyam ekopi hutva bahudha assam bahudhapi hutva eko assam avibhavam tirobhavam tirokuddam tiropakaram tiropabbatam asajjamano gaccheyyam seyyathapi akase pathaviyapi ummujjanimujjam kareyyam seyyathapi udake udakepi abhijjamane gaccheyyam seyyathapi pathaviya akasepi pallankena kameyyam seyyathapi pakkhi sakuno imepi candimasuriye evammahiddhike evammahanubhave panina paramaseyyam parimajjeyyam yava brahmalokapi kayena vasam vatteyyanti tatra tatreva sakkhibhabbatam papunati sati sati ayatane {23.3} so sace akankhati dibbaya sotadhatuya visuddhaya atikkantamanusikaya ubho sadde suneyyam dibbe ca manuse ca ye dure santike cati tatra tatreva sakkhibhabbatam papunati sati sati ayatane so sace akankhati parasattanam parapuggalanam cetasa ceto paricca pajaneyyam saragam va cittam saragam cittanti pajaneyyam vitaragam va cittam vitaragam cittanti pajaneyyam sadosam va cittam sadosam cittanti pajaneyyam vitadosam

--------------------------------------------------------------------------------------------- page19.

Va cittam vitadosam cittanti pajaneyyam samoham va cittam samoham cittanti pajaneyyam vitamoham va cittam vitamoham cittanti pajaneyyam sankhittam va cittam sankhittam cittanti pajaneyyam vikkhittam va cittam vikkhittam cittanti pajaneyyam mahaggatam va cittam mahaggatam cittanti pajaneyyam amahaggatam va cittam amahaggatam cittanti pajaneyyam sauttaram va cittam sauttaram cittanti pajaneyyam anuttaram va cittam anuttaram cittanti pajaneyyam samahitam va cittam samahitam cittanti pajaneyyam asamahitam va cittam asamahitam cittanti pajaneyyam vimuttam va cittam vimuttam cittanti pajaneyyam avimuttam va cittam avimuttam cittanti pajaneyyanti tatra tatreva sakkhibhabbatam papunati sati sati ayatane {23.4} so sace akankhati anekavihitam pubbenivasam anussareyyam seyyathidam ekampi jatim dvepi jatiyo tissopi jatiyo catassopi jatiyo pancapi jatiyo dasapi jatiyo visampi jatiyo timsampi jatiyo cattalisampi jatiyo pannasampi jatiyo jatisatampi jatisahassampi jatisatasahassampi anekepi samvattakappe anekepi vivattakappe anekepi samvattavivattakappe amutrasim evamnamo evamgotto evamvanno evamaharo evamsukhadukkhapatisamvedi evamayupariyanto so tato cuto amutra udapadim tatrapasim evamnamo evamgotto evamvanno evamaharo evamsukhadukkhapatisamvedi evamayupariyanto so

--------------------------------------------------------------------------------------------- page20.

Tato cuto idhupapannoti iti sakaram sauddesam anekavihitam pubbenivasam anussareyyanti tatra tatreva sakkhibhabbatam papunati sati sati ayatane so sace akankhati dibbena cakkhuna visuddhena atikkantamanusakena satte passeyyam cavamane upapajjamane hine panite suvanne dubbanne sugate duggate yathakammupage satte pajaneyyam ime vata bhonto satta kayaduccaritena samannagata vaciduccaritena samannagata manoduccaritena samannagata ariyanam upavadaka micchaditthika micchaditthikammasamadana te kayassa bheda parammarana apayam duggatim vinipatam nirayam upapanna ime va pana bhonto satta kayasucaritena samannagata vacisucaritena samannagata manosucaritena samannagata ariyanam anupavadaka sammaditthika sammaditthikammasamadana te kayassa bheda parammarana sugatim saggam lokam upapannati iti dibbena cakkhuna visuddhena atikkantamanusakena satte passeyyam cavamane upapajjamane hine panite suvanne dubbanne sugate duggate yathakammupage satte pajaneyyanti tatra tatreva sakkhibhabbatam papunati sati sati ayatane {23.5} so sace akankhati asavanam khaya anasavam cetovimuttim pannavimuttim dittheva dhamme sayam abhinna sacchikatva upasampajja vihareyyanti tatra tatreva sakkhibhabbatam papunati sati sati ayataneti.


             The Pali Tipitaka in Roman Character Volume 22 page 17-20. https://84000.org/tipitaka/read/roman_read.php?B=22&A=334&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=334&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=23&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=23              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=135              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=135              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]