![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[237] Pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye katamehi pañcahi ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati āvāsamaccharī hoti āvāsapaligedhī kulamaccharī hoti kulapaligedhī saddhādeyyaṃ vinipāteti Imehi kho .pe. pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge katamehi pañcahi anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati na āvāsamaccharī hoti na āvāsapaligedhī na kulamaccharī hoti na kulapaligedhī saddhādeyyaṃ na vinipāteti imehi kho .pe.The Pali Tipitaka in Roman Character Volume 22 page 293-294. https://84000.org/tipitaka/read/roman_read.php?B=22&A=6193 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=6193 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=237&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=237 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=237 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2067 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2067 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]