ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [160]  70  Athakho  annataro bhikkhu yena bhagava tenupasankami .pe.
Ekamantam  nisinno  kho  so  bhikkhu  bhagavantam  etadavoca  sadhu me bhante
bhagava   sankhittena  dhammam  desetu  yamaham  bhagavato  dhammam  sutva  eko
vupakattho  appamatto atapi pahitatto vihareyyanti. Evameva panidhekacce
moghapurisa    manneva    ajjhesanti   dhamme   ca   bhasite   mamanneva
anubandhitabbam   mannantiti   desetu  me  bhante  bhagava  sankhittena  dhammam
desetu   sugato   sankhittena   dhammam  appevanamaham  bhagavato  bhasitassa
attham  ajaneyyam  appevanamaham  bhagavato  bhasitassa  dayado  assanti

--------------------------------------------------------------------------------------------- page309.

Tasmatiha te bhikkhu evam sikkhitabbam ajjhattam me cittam thitam bhavissati susanthitam na cuppanna papaka akusala dhamma cittam pariyadaya thassantiti evanhi te bhikkhu sikkhitabbam yato kho te bhikkhu ajjhattam cittam thitam hoti susanthitam na cuppanna papaka akusala dhamma cittam pariyadaya titthanti tato te bhikkhu evam sikkhitabbam metta me cetovimutti bhavita bhavissati bahulikata yanikata vatthukata anutthita paricita susamaraddhati evanhi te bhikkhu sikkhitabbam yato kho te bhikkhu ayam samadhi evam bhavito hoti bahulikato tato tvam bhikkhu imam samadhim savitakkampi savicaram 1- bhaveyyasi avitakkampi vicaramattam 2- bhaveyyasi avitakkampi avicaram 3- bhaveyyasi sappitikampi bhaveyyasi nippitikampi bhaveyyasi satasahagatampi bhaveyyasi upekkhasahagatampi bhaveyyasi {160.1} yato kho te bhikkhu ayam samadhi evam bhavito hoti subhavito tato te bhikkhu evam sikkhitabbam karuna me cetovimutti .pe. Mudita me cetovimutti .pe. upekkha me cetovimutti bhavita bhavissati bahulikata yanikata vatthukata anutthita paricita susamaraddhati evanhi te bhikkhu sikkhitabbam {160.2} yato kho te bhikkhu ayam samadhi evam bhavito hoti bahulikato tato tvam bhikkhu imam samadhim savitakkampi savicaram bhaveyyasi avitakkampi vicaramattam bhaveyyasi avitakkampi avicaram bhaveyyasi sappitikampi bhaveyyasi nippitikampi bhaveyyasi satasahagatampi @Footnote: 1 Ma. savitakkasavicarampi. evamuparipi . 2 Ma. avitakkavicaramattampi. @evamuparipi. 3 Ma. avitakkaavicarampi. evamuparipi.

--------------------------------------------------------------------------------------------- page310.

Bhaveyyasi upekkhasahagatampi bhaveyyasi {160.3} yato kho te bhikkhu ayam samadhi evam bhavito hoti subhavito tato te bhikkhu evam sikkhitabbam kaye kayanupassi viharissami atapi sampajano satima vineyya loke abhijjhadomanassanti evanhi te bhikkhu sikkhitabbam {160.4} yato kho te bhikkhu ayam samadhi evam bhavito hoti bahulikato tato tvam bhikkhu imam samadhim savitakkampi savicaram bhaveyyasi avitakkampi vicaramattam bhaveyyasi avitakkampi avicaram bhaveyyasi sappitikampi bhaveyyasi nippitikampi bhaveyyasi satasahagatampi bhaveyyasi upekkhasahagatampi bhaveyyasi {160.5} yato kho te bhikkhu ayam samadhi evam bhavito hoti subhavito tato te bhikkhu evam sikkhitabbam vedanasu .pe. Citte .pe. Dhammesu dhammanupassi viharissami atapi sampajano satima vineyya loke abhijjhadomanassanti evanhi te bhikkhu sikkhitabbam {160.6} yato kho te bhikkhu ayam samadhi evam bhavito hoti bahulikato tato tvam bhikkhu imam samadhim savitakkampi savicaram bhaveyyasi avitakkampi vicaramattam bhaveyyasi avitakkampi avicaram bhaveyyasi sappitikampi bhaveyyasi nippitikampi bhaveyyasi satasahagatampi bhaveyyasi upekkhasahagatampi bhaveyyasi. {160.7} Yato kho te bhikkhu ayam samadhi evam bhavito hoti subhavito tato tvam bhikkhu yena yeneva tagghasi 1- phasu 2- yeva tagghasi 3- yattha yattha thassasi phasuyeva thassasi yattha yattha nisidissasi phasuyeva nisidissasi yattha yattha seyyam @Footnote: 1-3 Ma. gagghasi . 2 Ma. phasumyeva. evamuparipi.

--------------------------------------------------------------------------------------------- page311.

Kappissasi 1- phasuyeva seyyam kappissasiti 1-. {160.8} Athakho so bhikkhu bhagavata imina ovadena ovadito utthayasana bhagavantam abhivadetva padakkhinam katva pakkami athakho so bhikkhu eko vupakattho appamatto atapi pahitatto viharanto nacirasseva yassatthaya kulaputta samma dve agarasma anagariyam pabbajanti tadanuttaram brahmacariyapariyosanam dittheva dhamme sayam abhinna sacchikatva upasampajja vihasi khina jati vusitam brahmacariyam katam karaniyam naparam itthattayati abbhannasi annataro ca pana so bhikkhu arahatam ahositi.


             The Pali Tipitaka in Roman Character Volume 23 page 308-311. https://84000.org/tipitaka/read/roman_read.php?B=23&A=6558&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=6558&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=160&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=136              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=160              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6032              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6032              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]