ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

page363.

Suttantapiṭake aṅguttaranikāyassa navakanipāto -------- namo tassa bhagavato arahato sammāsambuddhassa. Paṇṇāsako sambodhavaggo paṭhamo [205] 1 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca sace bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ sambodhapakkhikānaṃ 1- āvuso dhammānaṃ kā upanisā bhāvanāyāti evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ kinti byākareyyāthāti . bhagavaṃmūlakā no bhante dhammā .pe. bhagavato sutvā bhikkhū dhāressantīti. {205.1} Tenahi bhikkhave suṇātha sādhukaṃ manasi karotha bhāsissāmīti. Evambhanteti kho te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca sace bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ sambodhapakkhikānaṃ āvuso dhammānaṃ kā upanisā bhāvanāyāti evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ @Footnote: 1 Ma. sambodhipakkhikānaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page364.

Byākareyyātha idhāvuso bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko sambodhapakkhikānaṃ āvuso dhammānaṃ ayaṃ paṭhamā upanisā bhāvanāya. {205.2} Puna caparaṃ āvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu sambodhapakkhikānaṃ āvuso dhammānaṃ ayaṃ dutiyā upanisā bhāvanāya. {205.3} Puna caparaṃ āvuso bhikkhu yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā seyyathīdaṃ appicchakathā santuṭṭhikathā pavivekathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī sambodhapakkhikānaṃ āvuso dhammānaṃ ayaṃ tatiyā upanisā bhāvanāya. {205.4} Puna caparaṃ āvuso bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu sambodhapakkhikānaṃ āvuso dhammānaṃ ayaṃ catutthā upanisā bhāvanāya. {205.5} Puna caparaṃ āvuso bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā sambodhapakkhikānaṃ āvuso dhammānaṃ ayaṃ pañcamī upanisā bhāvanāya.

--------------------------------------------------------------------------------------------- page365.

{205.6} Kalyāṇamittassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa sīlavā bhavissati pātimokkhasaṃvarasaṃvuto viharissati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhissati sikkhāpadesu kalyāṇamittassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā seyyathīdaṃ appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā evarūpiyā kathāya nikāmalābhī bhavissati akicchalābhī akasiralābhī kalyāṇamittassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa āraddhaviriyo viharissati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu kalyāṇamittassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa paññavā bhavissati udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā tena ca pana bhikkhave bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttariṃ 1- bhāvetabbā asubhā bhāvetabbā rāgassa pahānāya mettā bhāvetabbā byāpādassa pahānāya ānāpānassati 2- bhāvetabbā vitakkūpacchedāya aniccasaññā bhāvetabbā asmimānasamugghātāya aniccasaññino bhikkhave bhikkhuno 3- anattasaññā saṇṭhāti anattasaññī asmimānasamugghātaṃ pāpuṇāti diṭṭheva dhamme @Footnote: 1 Ma. sabbattha uttari . 2 Sī. Yu. ānāpānasati. evamuparipi. @3 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page366.

Nibbānanti.


             The Pali Tipitaka in Roman Character Volume 23 page 363-366. https://84000.org/tipitaka/read/roman_read.php?B=23&A=7685&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=7685&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=205&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=164              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=205              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6405              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6405              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]