ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [216]  9 Ekam samayam bhagava nadike 1- viharati injakavasathe 2-.
Athakho   ayasma  sandho  3-  yena  bhagava  tenupasankami  upasankamitva
bhagavantam   abhivadetva   ekamantam   nisidi   .   ekamantam  nisinnam  kho
ayasmantam  sandham  bhagava  etadavoca  ajaniyajhayitam  kho  sandha jhaya 4-
ma  khalungajhayitam  5-  kathanca  sandha  6-  khalungajhayitam  hoti assakhalungo
@Footnote: 1 Ma. Yu. natike. 2 Ma. Yu. ginjakavasathe. 3 Po. Ma. saddho. ito
@param evameva natabbam. 4 Po. jhayitam. Yu. jhayatha. 5 Ma. Yu. khalunkajhayitam.
@6 Ma. ayam patho natthi.

--------------------------------------------------------------------------------------------- page349.

Hi sandha doniya bandho 1- yavasassam yavasassanti 2- jhayati tam kissa hetu na hi sandha assakhalungassa doniya bandhassa evam hoti kim nu kho mam ajja assadammasarathi karanam karessati kimassaham 3- patikaromiti so doniya bandho yavasassam yavasassanti 2- jhayati evameva kho sandha idhekacco purisakhalungo arannagatopi rukkhamulagatopi sunnagaragatopi kamaragapariyutthitena cetasa viharati kamaragaparetena uppannassa ca kamaragassa nissaranam yathabhutam nappajanati so kamaragam yeva anantaram 4- karitva jhayati pajjhayati nijjhayati avajjhayati byapadapariyutthitena cetasa viharati .. thinamiddhapariyutthitena cetasa viharati ... Uddhaccakukkuccapariyutthitena cetasa viharati ... vicikicchapariyutthitena cetasa viharati vicikicchaparetena uppannaya ca vicikicchaya nissaranam yathabhutam nappajanati so vicikicchamyeva anantaram karitva jhayati pajjhayati nijjhayati avajjhayati so pathavimpi nissaya jhayati apampi nissaya jhayati tejampi nissaya jhayati vayampi nissaya jhayati akasanancayatanampi nissaya jhayati vinnanancayatanampi nissaya jhayati akincannayatanampi nissaya jhayati nevasannanasannayatanampi nissaya jhayati idhalokampi nissaya jhayati paralokampi nissaya jhayati yamidam dittham sutam mutam vinnatam pattam pariyesitam anuvicaritam manasa tampi nissaya jhayati evam kho sandha purisakhalungajhayitam hoti . kathanca @Footnote: 1 Po. Ma. Yu. baddho. sabbattha eseva nayo. 2 Po. yavasassam varasassanti ... @Ma. Yu. yavasam yavasanti. 3 Po. katamasasaham. 4 Ma. Yu. antaram karitva.

--------------------------------------------------------------------------------------------- page350.

Sandha ajaniyajhayitam hoti bhadro hi sandha assajaniyo doniya bandho na yavasassam yavasassanti jhayati tam kissa hetu bhadrassa hi sandha assajaniyassa doniya bandhassa evam hoti kim nu kho mam ajja assadammasarathi karanam karessati kimassaham patikaromiti so doniya bandho na yavasassam yavasassanti jhayati bhadro hi sandha assajaniyo yatha inam yathabandham yatha jani yatha kali 1- evam patodassa ajjhoharanam samanupassati evameva kho sandha bhadro purisajaniyo arannagatopi rukkhamulagatopi sunnagaragatopi na kamaragapariyutthitena cetasa viharati kamaragaparetena uppannassa ca kamaragassa nissaranam yathabhutam pajanati na byapadapariyutthitena cetasa viharati ... na thinamiddhapariyutthitena cetasa viharati ... na uddhaccakukkuccapariyutthitena cetasa viharati ... na vicikicchapariyutthitena cetasa viharati na vicikicchaparetena uppannaya ca vicikicchaya nissaranam yathabhutam pajanati so neva pathavim nissaya jhayati na apam nissaya jhayati na tejam nissaya jhayati na vayam nissaya jhayati na akasanancayatanam nissaya jhayati na vinnanancayatanam nissaya jhayati na akincannayatanam nissaya jhayati na nevasannanasannayatanam nissaya jhayati na idhalokam nissaya jhayati na paralokam nissaya jhayati yamidam dittham sutam mutam vinnatam pattam pariyesitam anuvicaritam manasa tampi nissaya na jhayati jhayati capana @Footnote: 1 Ma. Yu. yatha janim yatha thalim.

--------------------------------------------------------------------------------------------- page351.

Evamjhayincapana sandha bhadram purisajaniyam sainda deva sabrahmaka sapajapatika arakava namassanti namo te purisajanna namo te purisuttama yassa tenabhijanama yampi nissaya jhayatiti 1-. [2]- Evam vutte ayasma sandho bhagavantam etadavoca katham jhayi pana bhante bhadro purisajaniyo jhayati so neva pathavim nissaya jhayati na apam nissaya jhayati na tejam nissaya jhayati na vayam nissaya jhayati na akasanancayatanam nissaya jhayati na vinnanancayatanam nissaya jhayati na akincannayatanam nissaya jhayati na nevasannanasannayatanam nissaya jhayati na idhalokam nissaya jhayati na paralokam nissaya jhayati yamidam dittham sutam mutam vinnatam pattam pariyesitam anuvicaritam manasa tampi nissaya na jhayati jhayati capana katham jhayincapana bhante bhadram purisajaniyam sainda deva sabrahmaka sapajapatika arakava namassanti namo te purisajanna namo te purisuttama yassa tenabhijanama yampi nissaya jhayatiti 3-. Idha sandha bhadrassa purisajaniyassa pathaviya pathavisanna vibhuta hoti apasmim aposanna vibhuta hoti tejasmim tejosanna vibhuta hoti vayasmim vayosanna vibhuta hoti akasanancayatane @Footnote: 1-3 Ma. Yu. jhayasiti. 2 Po. evam kho saddha ajaniyajhayitam hoti.

--------------------------------------------------------------------------------------------- page352.

Akasanancayatanasanna vibhuta hoti vinnanancayatane vinnanancayatanasanna vibhuta hoti akincannayatane akincanayatanasanna vibhuta hoti nevasannanasannayatane nevasannanasannayatanasanna vibhuta hoti idhaloke idhalokasanna vibhuta hoti paraloke paralokasanna vibhuta hoti yamidam dittham sutam mutam vinnatam pattam pariyesitam anuvicaritam manasa tatrapi sanna vibhuta hoti evamjhayi kho sandha bhadro purisajaniyo neva pathavim nissaya jhayati na apam nissaya jhayati na tejam nissaya jhayati na vayam nissaya jhayati na akasanancayatanam nissaya jhayati na vinnanancayatanam nissaya jhayati na akincannayatanam nissaya jhayati na nevasannanasannayatanam nissaya jhayati na idhalokam nissaya jhayati na paralokam nissaya jhayati yamidam dittham sutam mutam vinnatam pattam pariyesitam anuvicaritam manasa tampi nissaya na jhayati jhayati capana evamjhayincapana sandha bhadram purisajaniyam sainda deva sabrahmaka sapajapatika arakava namassanti namo te purisajanna namo te purisuttama yassa tenabhijanama yampi nissaya jhayatiti 1-.


             The Pali Tipitaka in Roman Character Volume 24 page 348-352. https://84000.org/tipitaka/read/roman_read.php?B=24&A=7353&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=7353&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=216&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=205              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=216              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8566              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8566              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]