![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[84] 10 Evamme sutaṃ . ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho . Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhaṃ paṭisaṃvedī . atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā buddhacakkhunā lokaṃ volokesi . addasā kho bhagavā buddhacakkhunā [2]- volokento satte anekehi santāpehi santappamāne anekehi ca pariḷāhehi pariḍayhamāne rāgajehipi dosajehipi mohajehipīti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi ayaṃ loko santāpajāto phassapareto rogaṃ vadati attato yena 3- hi maññati tato taṃ hoti aññathā aññathābhāvī bhavasatto 4- loko bhavapareto bhavamevābhinandati @Footnote: 1 Po. Ma. hitvā. Yu. hatvā . 2 Yu. lokaṃ . 3 Ma. yena yena. @4 Yu. bhavappatto. Yadābhinandati taṃ bhayaṃ yassa bhāyati taṃ dukkhaṃ bhavavippahānāya kho panidaṃ brahmacariyaṃ vussati 1-. Ye hi keci samaṇā vā brāhmaṇā vā bhavena bhavassa vippamokkhamāhaṃsu sabbete avippamuttā bhavasmāti vadāmi. Ye vā pana keci samaṇā vā brāhmaṇā vā vibhavena bhavassa nissaraṇamāhaṃsu sabbete anissaṭā bhavasmāti vadāmi. Sabbupadhiṃ 2- hi paṭicca dukkhamidaṃ sambhoti sabbupādānakkhayā natthi dukkhassa sambhavo. Lokamimaṃ passa puthuavijjāya paretā 3- bhūtā bhūtaratā vā aparimuttā. Ye hi keci bhavā sabbadhi sabbatthatāya sabbete bhavā aniccā dukkhā vipariṇāmadhammā. Evametaṃ yathābhūtaṃ sammappaññāya passato bhavataṇhā pahīyati vibhavataṇhābhinandati 5-. Sabbaso taṇhānaṃ khayā asesavirāganirodho nibbānaṃ tassa nibbutassa bhikkhuno anupādā punabbhavo na hoti. Abhibhūto māro vijitasaṅgāmo upaccagā sabbabhavāni tādīti. Dasamaṃ. Nandavaggo tatiyo. @Footnote: 1 Po. Yu. vassatīti . 2 Po. upadhī hi. Ma. upadhiṃ hi. Yu. na upadhi hi. @3 Po. paretabhūtā bhūtatoratā bhavā . 4 Po. Ma. Yu. vipariṇāmadhammāti. @5 Ma. vibhavaṃ nābhinandatītipi. Tassuddānaṃ kammaṃ nando yasojo ca sārīputto ca kolito pilindo kassapo piṇḍo sippaṃ lokena te dasāti. ------------The Pali Tipitaka in Roman Character Volume 25 page 121-123. https://84000.org/tipitaka/read/roman_read.php?B=25&A=2464 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=2464 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=84&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=65 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=84 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4892 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4892 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]