![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[184] 6 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ ekadhammaṃ bhikkhave pajahatha ahaṃ vo pāṭibhogo anāgāmitāya katamaṃ ekadhammaṃ mānaṃ bhikkhave ekadhammaṃ pajahatha ahaṃ vo pāṭibhogo anāgāmitāyāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati yena mānena mattāse sattā gacchanti duggatiṃ taṃ mānaṃ sammadaññāya pajahanti vipassino pahāya na punāyanti imaṃ lokaṃ kudācananti. @Footnote: 1 Po. Ma. Yu. makkhāse. Ayampi attho vutto bhagavatā iti me sutanti. Chaṭṭhaṃ.The Pali Tipitaka in Roman Character Volume 25 page 231-232. https://84000.org/tipitaka/read/roman_read.php?B=25&A=4775 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=4775 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=184&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=121 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=184 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1230 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1230 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]