![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[205] 7 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ yāni kānici bhikkhave opadhikāni puññakiriyāvatthūni 3- sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ mettā yeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocate ca . seyyathāpi bhikkhave yākāci tārakarūpānaṃ pabhā sabbā tā candappabhāya kalaṃ nāgghanti soḷasiṃ candappabhā yeva tāni 4- adhiggahetvā bhāsate ca tapate ca virocate ca evameva kho bhikkhave yāni kānici opadhikāni puññakiriyāvatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ mettā yeva tāni cetovimutti @Footnote: 1 Ma. Yu. datvā . 2 Yu. saggaṅgatā . 3 Po. Ma. Yu. puññakiriyavatthūni. @4 Ma. Yu. tā. Adhiggahetvā bhāsate ca tapate ca virocate ca. {205.1} Seyyathāpi bhikkhave vassānaṃ pacchime māse saradasamaye viddhe 1- vigatavāhake deve ādicco nabhaṃ abbhussakkamāno sabbaṃ ākāsaṃ 2- tamagataṃ abhihacca bhāsate ca tapate ca virocate ca evameva kho bhikkhave yāni kānici opadhikāni puññakiriyāvatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ mettā yeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocate ca. {205.2} Seyyathāpi bhikkhave rattiyā paccūsasamayaṃ osadhitārakā bhāsate ca tapate ca virocate ca evameva kho bhikkhave yāni kānici opadhikāni puññakiriyāvatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ mettā yeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocate cāti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati yo [3]- mettaṃ bhāvayati appamāṇaṃ paṭissato tanū 4- saṃyojanā honti passato upadhikkhayaṃ ekampi ce pāṇamaduṭṭhacitto mettāyati kusalo tena hoti sabbe ca pāṇe manasānukampaṃ bahūtamariyo 5- pakaroti puññaṃ ye sattasaṇḍaṃ paṭhaviṃ vijitvā @Footnote: 1 Yu. visuddhe . 2 Ma. Yu. ākāsagataṃ . 3 Ma. Yu. ca . 4 Po. Yu. tanu. @5 Ma. Yu. pahūtamariyo. Rājīsayo 1- yajamānānupariyagā (assamedhaṃ purisamedhaṃ sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ) mettassa cittassa subhāvitassa kalampi te nānubhavanti soḷasiṃ (candappabhā tāragaṇāva sabbe) yo na hanti na ghāteti na jināti na jāpaye mettaṃso sabbabhūtesu veraṃ tassa na kenacīti. Ayampi attho vutto bhagavatā iti me sutanti. Sattamaṃ. Tatiyavaggo tatiyo. Tassuddānaṃ cittaṃ jhāyī 2- ubho atthe puññaṃ vepullapabbataṃ sampajānamusāvādo dānañca mettabhāvañca sattimāni ca suttāni purimāni ca vīsati ekadhammesu suttantā sattavīsati saṅgahāti. Ekanipāto niṭṭhito. 3- -------- @Footnote: 1 Po. Ma. rājisayo . 2 Ma. cittaṃ mettaṃ . 3 Po. Yu. ito paraṃ dve dhamme @anukkaṭīti dissanti.The Pali Tipitaka in Roman Character Volume 25 page 244-246. https://84000.org/tipitaka/read/roman_read.php?B=25&A=5042 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=5042 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=205&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=142 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=205 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=2236 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=2236 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]