![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[218] 3 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ avijjā bhikkhave pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā anvadeva ahirikaṃ anottappaṃ vijjā ca kho bhikkhave pubbaṅgamā kusalānaṃ @Footnote: 1 Ma. janatamapetasoko. Yu. janataṃ apetasoko 2 Ma. Yu. pisaddo natthi. @3 Ma. cetaṃ. Yu. cekaṃ . 4 Ma. Yu. cāpi. Dhammānaṃ samāpattiyā anvadeva hirottappanti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati yā kācimā duggatiyo asmiṃ loke paramhi ca avijjāmūlakā 1- sabbā icchālobhasamussayā yato ca hoti pāpiccho ahiriko 2- anādaro tato pāpaṃ pasavati apāyaṃ tena gacchati. Tasmā chandañca lobhañca avijjañca virājayaṃ vijjaṃ uppādayaṃ bhikkhu sabbā duggatiyo jaheti. Ayampi attho vutto bhagavatā iti me sutanti. Tatiyaṃ.The Pali Tipitaka in Roman Character Volume 25 page 255-256. https://84000.org/tipitaka/read/roman_read.php?B=25&A=5273 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=5273 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=218&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=155 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=218 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=3876 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=3876 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]