![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
Dhammapadagāthāya soḷasamo piyavaggo [26] |26.209| 16 Ayoge yuñjamattānaṃ yogasmiñca ayojayaṃ atthaṃ hitvā piyaggāhī pihetattānuyoginaṃ. |26.210| Mā piyehi samāgañchi appiyehi kudācanaṃ piyānaṃ adassanaṃ dukkhaṃ appiyānañca dassanaṃ |26.211| tasmā piyaṃ na kayirātha piyāpāyo hi pāpako ganthā tesaṃ na vijjanti yesaṃ natthi piyāppiyaṃ. |26.212| Piyato jāyatī soko piyato jāyatī bhayaṃ piyato vippamuttassa natthi soko kuto bhayaṃ. |26.213| Pemato jāyatī soko pemato jāyatī bhayaṃ pemato vippamuttassa natthi soko kuto bhayaṃ. |26.214| Ratiyā jāyatī soko ratiyā jāyatī bhayaṃ ratiyā vippamuttassa natthi soko kuto bhayaṃ. |26.215| Kāmato jāyatī soko kāmato jāyatī bhayaṃ Kāmato vippamuttassa natthi soko kuto bhayaṃ. |26.216| Taṇhāya jāyatī soko taṇhāya jāyatī bhayaṃ taṇhāya vippamuttassa natthi soko kuto bhayaṃ. |26.217| Sīladassanasampannaṃ dhammaṭṭhaṃ saccavādinaṃ 1- attano kammakubbānaṃ tañjano kurute piyaṃ. |26.218| Chandajāto anakkhāte manasā ca phuṭho 2- siyā kāme 3- ca apaṭibaddhacitto uddhaṃsototi vuccati. |26.219| Cirappavāsiṃ purisaṃ dūrato sotthimāgataṃ ñātī mittā suhajjā ca abhinandanti āgataṃ |26.220| tatheva katapuññampi asmā lokā paraṃ gataṃ puññāni paṭigaṇhanti piyaṃ ñātīva āgataṃ. Piyavaggo soḷasamo. ---------The Pali Tipitaka in Roman Character Volume 25 page 43-44. https://84000.org/tipitaka/read/roman_read.php?B=25&A=824 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=824 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=26&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=25 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=26 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=23&A=2756 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=23&A=2756 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]