![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
![]()
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[46] |46.553| 8 Dibbante ambavanaṃ rammaṃ pāsādettha mahallako nānāturiyasaṅghuṭṭho accharāgaṇaghosito |46.554| padīpo cettha jalati niccaṃ sovaṇṇayo mahā dussaphalehi rukkhehi samantā parivārito kena te ambavanaṃ rammaṃ pāsādettha mahallako |46.555| kena tetādiso vaṇṇo ... Pe ... Vaṇṇo ca te sabbadisā pabhāsatīti. |46.556| Sā devatā attamanā moggallānena pucchitā ... Pe ... yassa kammassidaṃ phalaṃ |46.557| ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke vihāraṃ saṅghassa kāresiṃ ambehi parivāritaṃ |46.558| pariyosite vihāre kārente niṭṭhite mahe ambehacchādayitvāna katvā dussamaye phale |46.559| padīpaṃ tattha jāletvā bhojayitvā gaṇuttamaṃ niyyādesiṃ taṃ saṅghassa pasannā sakehi pāṇihi |46.560| tena me ambavanaṃ rammaṃ pāsādettha mahallako nānāturiyasaṅghuṭṭho accharāgaṇaghosito |46.561| padīpo cettha jalati niccaṃ sovaṇṇayo mahā dussaphalehi rukkhehi samantā parivārito |46.562| tena metādiso vaṇṇo ... Pe ... Vaṇṇo ca me sabbadisā pabhāsatīti. Ambavimānaṃ aṭṭhamaṃ.The Pali Tipitaka in Roman Character Volume 26 page 80-81. http://84000.org/tipitaka/read/roman_read.php?B=26&A=1620 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1620 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=26&item=46&items=1 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=46 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=46 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4777 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4777 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com