บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
ThaiVersion McuVersion PaliThai PaliRoman |
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[68] |68.808| 4 Cando yathā viggatavalāhake nabhe obhāsayaṃ tiṭṭhati antalikkhe tathūpamaṃ tuyhamidaṃ vimānaṃ obhāsayaṃ tiṭṭhati antalikkhe |68.809| deviddhipattosi mahānubhāvo manussabhūto kimakāsi puññaṃ kenāsi evañjalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatīti. |68.810| So devaputto attamano moggallānena pucchito ... Pe ... yassa kammassidaṃ phalaṃ |68.811| ahañca bhariyā ca manussaloke upassayaṃ arahato adamha annañca pānañca pasannacittā sakkacca dānaṃ vipulaṃ adamha |68.812| tena metādiso vaṇṇo ... Pe ... Vaṇṇo ca me sabbadisā pabhāsatīti. Upassayadāyakavimānaṃ catutthaṃ.The Pali Tipitaka in Roman Character Volume 26 page 120. https://84000.org/tipitaka/read/roman_read.php?B=26&A=2429 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=2429 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=68&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=68 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=68 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7139 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7139 Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]