ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

[110] |110.351| 13 Ahu rājā brahmadatto    pañcālānaṃ rathesabho
                       ahorattānamaccayā            rājā kālamakrubbatha 2-.
      |110.352| Tassa āḷāhanaṃ gantvā   bhariyā kandati ubbarī
                      brahmadattaṃ apassantī        brahmadattāti kandati.
      |110.353| Isi ca tattha āgacchi         sampannacaraṇamuni
                      so ca tattha apucchittha          ye tattha su samāgatā
      |110.354| kassa cidaṃ āḷāhanaṃ         nānāgandhasameritaṃ
                      kassāyaṃ kandati bhariyā         ito dūragataṃ patiṃ
                      brahmadattaṃ apassantī        brahmadattāti kandati.
      |110.355| Te ca tattha viyākaṃsu          ye tattha su samāgatā
                      brahmadattassa bhadante       brahmadattassa mārisa
@Footnote: 1 Yu. bhutvā .  2 Sī. Yu. kālaṃ kari tadā.

--------------------------------------------------------------------------------------------- page203.

|110.356| Tassa idaṃ āḷāhanaṃ nānāgandhasameritaṃ tassāyaṃ kandati bhariyā ito dūragataṃ patiṃ brahmadattaṃ apassantī brahmadattāti kandatīti. |110.357| Chaḷāsītisahassāni brahmadattassa nāmakā imasmiṃ āḷāhane daḍḍhā tesaṃ kaṃ anusocasīti. |110.358| Yo rājā cūḷanīputto pañcālānaṃ rathesabho taṃ bhante anusocāmi bhattāraṃ sabbakāmadanti. |110.359| Sabbevahesuṃ rājāno brahmadattassa nāmakā sabbeva cūḷanīputtā pañcālānaṃ rathesabhā |110.360| sabbesaṃ anupubbena mahesittaṃ akārayi kasmā purimake hitvā pacchimaṃ anusocasīti. |110.361| Ātume itthibhūtāya dīgharattāya mārisa yassā me itthibhūtāya saṃsāre bahu bhāsasīti. |110.362| Ahu itthī ahu puriso pasuyoniṃpi 1- āgamā evametaṃ atītānaṃ pariyanto na dissatīti. |110.363| Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ |110.364| abbūḷhi 2- vata me sallaṃ sokaṃ hadayanissitaṃ yo me sokaparetāya patisokaṃ apānudi. @Footnote: 1 Yu. pasuṃ yoniṃpi agamā . 2 Ma. abḷahī . Yu. abbūḷhaṃ.

--------------------------------------------------------------------------------------------- page204.

|110.365| Sāhaṃ abbūḷhasallāsmi sītibhūtāsmi nibbutā na socāmi na rodāmi tava sutvā mahāmunīti. |110.366| Tassa taṃ vacanaṃ sutvā samaṇassa subhāsitaṃ pattacīvaramādāya pabbaji anagāriyaṃ |110.367| sā ca pabbajitā santā agārasmā anagāriyaṃ mettaṃ cittaṃ abhāvesi brahmalokupapattiyā |110.368| gāmā gāmaṃ vicarantī nigame rājadhāniyo. Uruvelaṃ 1- nāma so gāmo yattha kālamakrubbatha |110.369| mettacittaṃ ābhāvetvā 2- brahmalokupapattiyā itthīcittaṃ virājetvā brahmalokupagā ahūti. Ubbarīpetavatthu terasamaṃ. Uddānaṃ. Paṇḍumātā 3- patiyā ca nandi kuṇḍalinā ghato dveseṭṭhī tantavāyo 4- vihārasuttasovānaubbarīti 5-. Ubbarīvaggo dutiyo. -------------


             The Pali Tipitaka in Roman Character Volume 26 page 202-204. https://84000.org/tipitaka/read/roman_read.php?B=26&A=4103&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=4103&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=110&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=110              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=110              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=31&A=3786              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=3786              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]