![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Lasuṇavaggassa sattamasikkhāpadaṃ [172] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhikkhuniyo sassakāle āmakadhaññaṃ viññāpetvā nagaraṃ abhiharanti 1- . dvāraṭṭhāne dethayye bhāganti palibuddhitvā muñciṃsu. {172.1} Athakho tā bhikkhuniyo upassayaṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo āmakadhaññaṃ viññāpessantīti .pe. saccaṃ kira bhikkhave bhikkhuniyo āmakadhaññaṃ viññāpentīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhuniyo āmakadhaññaṃ viññāpessanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {172.2} yā pana bhikkhunī āmakadhaññaṃ viññāpetvā 2- vā @Footnote: 1 Ma. Yu. atiharanti. 2 Ma. Yu. viññitvā. Viññāpāpetvā 1- vā bhajjitvā vā bhajjāpetvā vā koṭṭetvā 2- vā koṭṭāpetvā vā pacitvā vā pacāpetvā vā bhuñjeyya pācittiyanti. [173] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . āmakadhaññaṃ nāma sāli vīhi yavo godhūmo kaṅgu varako kudrūsako . viññāpetvāti sayaṃ viññāpetvā . viññāpāpetvāti aññaṃ viññāpāpetvā . Bhajjitvāti sayaṃ bhajjitvā . bhajjāpetvāti aññaṃ bhajjāpetvā . Koṭṭetvāti sayaṃ koṭṭetveā . koṭṭāpetvāti aññaṃ koṭṭāpetvā . pacitvāti sayaṃ pacitvā . pacāpetvāti aññaṃ pacāpetvā . bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pācittiyassa. [174] Anāpatti ābādhappaccayā aparaṇṇaṃ viññāpeti ummattikāya ādikammikāyāti. ---------The Pali Tipitaka in Roman Character Volume 3 page 104-105. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2067 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2067 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=172&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=35 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=172 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11303 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11303 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]