![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Cittāgāravaggassa catutthasikkhāpadaṃ [304] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhikkhuniyo gihiveyyāvaccaṃ karonti . yā tā bhikkhuniyo appicchā .pe. Tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo gihiveyyāvaccaṃ karissantīti .pe. saccaṃ kira bhikkhave bhikkhuniyo gihiveyyāvaccaṃ karontīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhuniyo gihiveyyāvaccaṃ karissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {304.1} yā pana bhikkhunī gihiveyyāvaccaṃ kareyya pācittiyanti. [305] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . gihiveyyāvaccaṃ nāma āgārikassa yāguṃ vā bhattaṃ vā khādanīyaṃ vā pacati sāṭakaṃ vā veṭhanaṃ vā dhovati āpatti pācittiyassa. [306] Anāpatti yāgupāne saṅghabhatte cetiyapūjāya attano veyyāvaccakarassa yāguṃ vā bhattaṃ vā khādanīyaṃ vā pacati sāṭakaṃ vā veṭhanaṃ vā dhovati ummattikāya ādikammikāyāti. ----------The Pali Tipitaka in Roman Character Volume 3 page 168-169. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3386 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3386 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=304&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=72 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=304 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11621 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11621 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]