ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                         Sattamasaṅghādisesaṃ
     [61]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  caṇḍakālī
bhikkhunī   bhikkhunīhi   saddhiṃ   bhaṇḍitvā   kupitā   anattamanā  evaṃ  vadeti
buddhaṃ   paccācikkhāmi   dhammaṃ   paccācikkhāmi   saṅghaṃ  paccācikkhāmi  sikkhaṃ
paccācikkhāmi    kinnumā    va    samaṇiyo   yā   samaṇiyo   sakyadhītaro
santaññāpi    samaṇiyo    lajjiniyo   kukkuccikā   sikkhākāmā   tāsāhaṃ
santike brahmacariyaṃ carissāmīti.
     {61.1}   Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti    vipācenti    kathaṃ    hi   nāma   ayyā   caṇḍakālī   kupitā
anattamanā    evaṃ    vakkhati    buddhaṃ    paccācikkhāmi   .pe.   sikkhaṃ
paccācikkhāmi    kinnumā    va    samaṇiyo   yā   samaṇiyo   sakyadhītaro
santaññāpi      samaṇiyo      lajjiniyo     kukkuccikā     sikkhākāmā
tāsāhaṃ   santike   brahmacariyaṃ   carissāmīti   .   .pe.   saccaṃ   kira
bhikkhave    caṇḍakālī    bhikkhunī    kupitā    anattamanā   evaṃ   vadeti
buddhaṃ    paccācikkhāmi    .pe.    sikkhaṃ   paccācikkhāmi   kinnumā   va
samaṇiyo     yā     samaṇiyo     sakyadhītaro     santaññāpi    samaṇiyo
lajjiniyo    kukkuccikā    sikkhākāmā   tāsāhaṃ   santike   brahmacariyaṃ

--------------------------------------------------------------------------------------------- page45.

Carissāmīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave caṇḍakālī bhikkhunī kupitā anattamanā evaṃ vakkhati buddhaṃ paccācikkhāmi .pe. sikkhaṃ paccācikkhāmi kinnumā va samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmīti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {61.2} yā pana bhikkhunī kupitā anattamanā evaṃ vadeyya buddhaṃ paccācikkhāmi .pe. sikkhaṃ paccācikkhāmi kinnumā va samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmīti . sā bhikkhunī bhikkhunīhi evamassa vacanīyā māyye kupitā anattamanā evaṃ avaca buddhaṃ paccācikkhāmi .pe. sikkhaṃ paccācikkhāmi kinnumā va samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmīti . abhiramayye svākkhāto dhammo cara brahmacariyaṃ sammā dukkhassa antakiriyāyāti . evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya . yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya iccetaṃ kusalaṃ no ce

--------------------------------------------------------------------------------------------- page46.

Paṭinissajjeyya ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti. [62] Yā panāti yā yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . kupitā anattamanāti anabhiraddhā āhatacittā khilajātā . evaṃ vadeyyāti buddhaṃ paccācikkhāmi .pe. sikkhaṃ paccācikkhāmi kinnumā va samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmīti. [63] Sā bhikkhunīti yā sā evaṃvādinī bhikkhunī . bhikkhunīhīti aññāhi bhikkhunīhi . yā passanti yā suṇanti tāhi vattabbā māyye kupitā anattamanā evaṃ avaca buddhaṃ paccācikkhāmi .pe. sikkhaṃ paccācikkhāmi kinnumā va samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmīti . Abhiramayye svākkhāto dhammo cara brahmacariyaṃ sammā dukkhassa antakiriyāyāti . dutiyampi vattabbā tatiyampi vattabbā . Sace paṭinissajjati iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa . sutvā na vadanti āpatti dukkaṭassa . sā bhikkhunī saṅghamajjhaṃpi ākaḍḍhitvā vattabbā māyye kupitā anattamanā evaṃ avaca buddhaṃ paccācikkhāmi .pe. sikkhaṃ

--------------------------------------------------------------------------------------------- page47.

Paccācikkhāmi kinnumā va samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmīti . abhiramayye svākkhāto dhammo cara brahmacariyaṃ sammā dukkhassa antakiriyāyāti . Dutiyampi vattabbā tatiyampi vattabbā . sace paṭinissajjati iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa. [64] Sā bhikkhunī samanubhāsitabbā . evañca pana bhikkhave samanubhāsitabbā . byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo {64.1} suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī kupitā anattamanā evaṃ vadeti buddhaṃ paccācikkhāmi dhammaṃ paccācikkhāmi saṅghaṃ paccācikkhāmi sikkhaṃ paccācikkhāmi kinnumā va samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmīti . sā taṃ vatthuṃ nappaṭinissajjati . yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti. {64.2} Suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī kupitā anattamanā evaṃ vadeti buddhaṃ paccācikkhāmi dhammaṃ paccācikkhāmi saṅghaṃ paccācikkhāmi sikkhaṃ paccācikkhāmi kinnumā va samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā

--------------------------------------------------------------------------------------------- page48.

Tāsāhaṃ santike brahmacariyaṃ carissāmīti . Sā taṃ vatthuṃ nappaṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya . Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya sā tuṇhassa yassā nakkhamati sā bhāseyya. {64.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi .pe. samanubhaṭṭhā saṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [65] Ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācā- pariyosāne āpatti saṅghādisesassa . saṅghādisesaṃ ajjhāpajjantiyā ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhanti. [66] Ayampīti purimāyo upādāya vuccati. Yāvatatiyakanti yāvatatiyaṃ samanubhāsanāya āpajjati na saha vatthujjhācārā . nissāraṇīyanti saṅghamhā nissāriyati. Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti. [67] Dhammakamme dhammakammasaññā nappaṭinissajjati āpatti saṅghādisesassa . dhammakamme vematikā nappaṭinissajjati āpatti saṅghādisesassa dhammakamme adhammakammasaññā nappaṭinissajjati āpatti saṅghādisesassa . adhammakamme dhammakammasaññā āpatti

--------------------------------------------------------------------------------------------- page49.

Dukkaṭassa . adhammakamme vematikā āpatti dukkaṭassa . Adhammakamme adhammakammasaññā āpatti dukkaṭassa. [68] Anāpatti asamanubhāsantiyā paṭinissajjantiyā ummattikāya ādikammikāyāti. -------


             The Pali Tipitaka in Roman Character Volume 3 page 44-49. https://84000.org/tipitaka/read/roman_read.php?B=3&A=849&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=849&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=61&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=61              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11086              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11086              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]